6. महाकस्सपसुत्तवण्णना
6. छट्ठे राजगहेति एवंनामके नगरे. तञ्हि महामन्धातुमहागोविन्दादीहि परिग्गहितत्ता “राजगहन्”ति वुच्चति. “दुरभिभवनीयत्ता पटिराजूनं गहभूतन्ति राजगहन्”ति-आदिना अञ्ञेनेत्थ पकारेन वण्णयन्ति. किन्तेहि? नाममेतं तस्स नगरस्स. तं पनेतं बुद्धकाले चक्कवत्तिकाले च नगरं होति, सेसकाले सुञ्ञं यक्खपरिग्गहितं तेसं वसनट्ठानं हुत्वा तिट्ठति. वेळुवने कलन्दकनिवापेति वेळुवनन्ति तस्स विहारस्स नामं. तं किर अट्ठारसहत्थुब्बेधेन पाकारेन परिक्खित्तं बुद्धस्स भगवतो वसनानुच्छविकाय महतिया गन्धकुटिया अञ्ञेहि च पासादकुटिलेणमण्डपचङ्कमद्वारकोट्ठकादीहि पटिमण्डितं बहि वेळूहि परिक्खित्तं अहोसि नीलोभासं मनोरमं, तेन “वेळुवनन्”ति वुच्चति. कलन्दकानञ्चेत्थ निवापं अदंसु, तस्मा “कलन्दकनिवापो”ति वुच्चति. पुब्बे किर अञ्ञतरो राजा तं उय्यानं कीळनत्थं पविट्ठो सुरामदमत्तो दिवासेय्यं उपगतो सुपि, परिजनोपिस्स “सुत्तो राजा”ति पुप्फफलादीहि पलोभियमानो इतो चितो च पक्कामि. अथ सुरागन्धेन अञ्ञतरस्मा रुक्खसुसिरा कण्हसप्पो निक्खमित्वा रञ्ञो अभिमुखो आगच्छति. तं दिस्वा रुक्खदेवता “रञ्ञो जीवितं दस्सामी”ति कलन्दकवेसेन गन्त्वा कण्णमूले सद्दमकासि. राजा पटिबुज्झि, कण्हसप्पो निवत्तो. सो तं दिस्वा “इमाय काळकाय मम जीवितं दिन्नन्”ति काळकानं निवापं तत्थ पट्ठपेसि, अभयघोसञ्च घोसापेसि. तस्मा ततो पट्ठाय तं “कलन्दकनिवापन्”ति सङ्खं गतं. कलन्दकाति हि काळकानं नामं, तस्मिं वेळुवने कलन्दकनिवापे. महाकस्सपोति महन्तेहि सीलक्खन्धादीहि समन्नागतत्ता महन्तो कस्सपोति महाकस्सपो, अपिच कुमारकस्सपत्थेरं उपादाय अयं महाथेरो “महाकस्सपो”ति वुच्चति. पिप्पलिगुहायन्ति तस्सा किर गुहाय द्वारसमीपे एको पिप्पलिरुक्खो अहोसि, तेन सा “पिप्पलिगुहा”ति पञ्ञायित्थ. तस्सं पिप्पलिगुहायं. आबाधिकोति आबाधो अस्स अत्थीति आबाधिको, ब्याधिकोति अत्थो. दुक्खितोति कायसन्निस्सितं दुक्खं सञ्जातं अस्साति दुक्खितो, दुक्खप्पत्तोति अत्थो. बाळ्हगिलानोति अधिमत्तगेलञ्ञो, तं पन गेलञ्ञं सतो सम्पजानो हुत्वा अधिवासेसि. अथस्स भगवा तं पवत्तिं ञत्वा तत्थ गन्त्वा बोज्झङ्गपरित्तं अभासि, तेनेव थेरस्स सो आबाधो वूपसमि. वुत्तञ्हेतं बोज्झङ्गसंयुत्ते–
“तेन खो पन समयेन आयस्मा महाकस्सपो पिप्पलिगुहायं विहरति आबाधिको दुक्खितो बाळ्हगिलानो. अथ खो भगवा सायन्हसमयं पटिसल्लाना वुट्ठितो येनायस्मा महाकस्सपो तेनुपसङ्कमि, उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि. निसज्ज खो भगवा…पे… एतदवोच– ‘कच्चि ते, कस्सप, खमनीयं, कच्चि यापनीयं, कच्चि दुक्खा वेदना पटिक्कमन्ति, नो अभिक्कमन्ति, पटिक्कमोसानं पञ्ञायति नो अभिक्कमो’ति? ‘न मे, भन्ते, खमनीयं, न यापनीयं, बाळ्हा मे भन्ते, दुक्खा वेदना अभिक्कमन्ति नो पटिक्कमन्ति, अभिक्कमोसानं पञ्ञायति नो पटिक्कमो’ति.
“‘सत्तिमे, कस्सप, बोज्झङ्गा मया सम्मदक्खाता भाविता बहुलीकता अभिञ्ञाय सम्बोधाय निब्बानाय संवत्तन्ति. कतमे सत्त? सतिसम्बोज्झङ्गो खो, कस्सप, मया सम्मदक्खातो भावितो बहुलीकतो अभिञ्ञाय सम्बोधाय निब्बानाय संवत्तति…पे… उपेक्खासम्बोज्झङ्गो खो, कस्सप, मया सम्मदक्खातो भावितो बहुलीकतो अभिञ्ञाय सम्बोधाय निब्बानाय संवत्तति. इमे खो, कस्सप, सत्त बोज्झङ्गा मया सम्मदक्खाता भाविता बहूलीकता अभिञ्ञाय सम्बोधाय निब्बानाय संवत्तन्ती’ति. ‘तग्घ भगवा बोज्झङ्गा, तग्घ, सुगत, बोज्झङ्गा”’ति.
“इदमवोच भगवा. अत्तमनो आयस्मा महाकस्सपो भगवतो भासितं अभिनन्दि. वुट्ठहि चायस्मा महाकस्सपो तम्हा आबाधा, तथा पहीनो चायस्मतो महाकस्सपस्स सो आबाधो अहोसी”ति.
तेन वुत्तं– “अथ खो आयस्मा महाकस्सपो अपरेन समयेन तम्हा आबाधा वुट्ठासी”ति. एतदहोसीति पुब्बे गेलञ्ञदिवसेसु सद्धिविहारिकेहि उपनीतं पिण्डपातं परिभुञ्जित्वा विहारे एव अहोसि. अथस्स तम्हा आबाधा वुट्ठितस्स एतं “यंनूनाहं राजगहं पिण्डाय पविसेय्यन्”ति परिवितक्को अहोसि. पञ्चमत्तानि देवतासतानीति सक्कस्स देवरञ्ञो परिचारिका पञ्चसता ककुटपादिनियो अच्छरायो. उस्सुक्कं आपन्नानि होन्तीति थेरस्स पिण्डपातं दस्सामाति पञ्चपिण्डपातसतानि सज्जेत्वा सुवण्णभाजनेहि आदाय अन्तरामग्गे ठत्वा, “भन्ते, इमं पिण्डपातं गण्हथ, सङ्गहं नो करोथा”ति वदमाना पिण्डपातदाने युत्तप्पयुत्तानि होन्ति. तेन वुत्तं “आयस्मतो महाकस्सपस्स पिण्डपातप्पटिलाभाया”ति. सक्को किर देवराजा थेरस्स चित्तप्पवत्तिं ञत्वा ता अच्छरायो उय्योजेसि “गच्छथ तुम्हे अय्यस्स महाकस्सपत्थेरस्स पिण्डपातं दत्वा अत्तनो पतिट्ठं करोथा”ति. एवं हिस्स अहोसि “इमासु सब्बासु गतासु कदाचि एकिस्सापि हत्थतो पिण्डपातं थेरो पटिग्गण्हेय्य, तं तस्सा भविस्सति दीघरत्तं हिताय सुखाया”ति. पटिक्खिपि थेरो, “भन्ते मय्हं पिण्डपातं गण्हथ, मय्हं पिण्डपातं गण्हथा”ति वदन्तियो “गच्छथ तुम्हे कतपुञ्ञा महाभोगा, अहं दुग्गतानं सङ्गहं करिस्सामी”ति वत्वा, “भन्ते, मा नो नासेथ, सङ्गहं नो करोथा”ति वदन्तियो पुनपि पटिक्खिपित्वा पुनपि अपगन्तुं अनिच्छमाना याचन्तियो “न अत्तनो पमाणं जानाथ, अपगच्छथा”ति वत्वा अच्छरं पहरि. ता थेरस्स अच्छरासद्दं सुत्वा सन्तज्जिता ठातुं असक्कोन्तियो पलायित्वा देवलोकमेव गता. तेन वुत्तं– “पञ्चमत्तानि देवतासतानि पटिक्खिपित्वा”ति. पुब्बण्हसमयन्ति पुब्बण्हे एकं समयं, एकस्मिं काले. निवासेत्वाति विहारनिवासनपरिवत्तनवसेन निवासनं दळ्हं निवासेत्वा. पत्तचीवरमादायाति चीवरं पारुपित्वा पत्तं हत्थेन गहेत्वा. पिण्डाय पाविसीति पिण्डपातत्थाय पाविसि. दलिद्दविसिखाति दुग्गतमनुस्सानं वसनोकासो. कपणविसिखाति भोगपारिजुञ्ञप्पत्तिया दीनमनुस्सानं वासो. पेसकारविसिखाति तन्तवायवासो. अद्दसा खो भगवाति कथं अद्दस? “आबाधा वुट्ठितो मम पुत्तो कस्सपो किन्नु खो करोती”ति आवज्जेन्तो वेळुवने निसिन्नो एव भगवा दिब्बचक्खुना अद्दस. एतमत्थं विदित्वाति यायं आयस्मतो महाकस्सपस्स पञ्चहि अच्छरासतेहि उपनीतं अनेकसूपं अनेकब्यञ्जनं दिब्बपिण्डपातं पटिक्खिपित्वा कपणजनानुग्गहप्पटिपत्ति वुत्ता, एतमत्थं जानित्वा. इमं उदानन्ति इमं परमप्पिच्छतादस्सनमुखेन खीणासवस्स तादीभावानुभावदीपकं उदानं उदानेसि. तत्थ अनञ्ञपोसिन्ति अञ्ञं पोसेतीति अञ्ञपोसी, न अञ्ञपोसी अनञ्ञपोसी, अत्तना पोसेतब्बस्स अञ्ञस्स अभावेन अदुतियो, एककोति अत्थो. तेन थेरस्स सुभरतं दस्सेति. थेरो हि कायपरिहारिकेन चीवरेन कुच्छिपरिहारिकेन च पिण्डपातेन अत्तानमेव posento paramappiccho हुत्वा विहरति, अञ्ञं ञातिमित्तादीसु कञ्चि न पोसेति कत्थचि अलग्गभावतो. अथ वा अञ्ञेन अञ्ञतरेन पोसेतब्बताय अभावतो अनञ्ञपोसी. यो हि एकस्मिंयेव पच्चयदायके पटिबद्धचतुपच्चयो सो अनञ्ञपोसी नाम न होति एकायत्तवुत्तितो थेरो पन “यथापि भमरो पुप्फन्”ति (ध. प. 49) गाथाय वुत्तनयेन जङ्घाबलं निस्साय पिण्डाय चरन्तो कुलेसु निच्चनवो हुत्वा मिस्सकभत्तेन यापेति. तथा हि नं भगवा चन्दूपमप्पटिपदाय थोमेसि. अञ्ञातन्ति अभिञ्ञातं, यथाभुच्चगुणेहि पत्थटयसं, तेनेव वा अनञ्ञपोसिभावेन अप्पिच्छतासन्तुट्ठिताहि ञातं. अथ वा अञ्ञातन्ति सब्बसो पहीनतण्हताय लाभसक्कारसिलोकनिकामनहेतु अत्तानं जानापनवसेन न ञातं. अवीततण्हो हि पापिच्छो कुहकताय सम्भावनाधिप्पायेन अत्तानं जानापेति. दन्तन्ति छळङ्गुपेक्खावसेन इन्द्रियेसु उत्तमदमनेन दन्तं. सारे पतिट्ठितन्ति विमुत्तिसारे अवट्ठितं, असेक्खसीलक्खन्धादिके वा सीलादिसारे पतिट्ठितं. खीणासवं वन्तदोसन्ति कामासवादीनं चतुन्नं आसवानं अनवसेसं पहीनत्ता खीणासवं. ततो एव रागादिदोसानं सब्बसो वन्तत्ता वन्तदोसं. तमहं ब्रूमि ब्राह्मणन्ति तं यथावुत्तगुणं परमत्थब्राह्मणं अहं ब्राह्मणन्ति वदामीति. इधापि हेट्ठा वुत्तनयेनेव देसनानानत्तं वेदितब्बं.
छट्ठसुत्तवण्णना निट्ठिता.