8. पञ्चसतभिक्खुवत्थु
सब्बत्थ वे सप्पुरिसा चजन्तीति इमं धम्मदेसनं सत्था जेतवने विहरन्तो पञ्चसते भिक्खू आरब्भ कथेसि. देसना वेरञ्जायं समुट्ठिता. पठमबोधियञ्हि भगवा वेरञ्जं गन्त्वा वेरञ्जेन ब्राह्मणेन निमन्तितो पञ्चहि भिक्खुसतेहि सद्धिं वस्सं उपगञ्छि. वेरञ्जो ब्राह्मणो मारावट्टनेन आवट्टो एकदिवसम्पि सत्थारं आरब्भ सतिं न उप्पादेसि. वेरञ्जापि दुब्भिक्खा अहोसि, भिक्खू सन्तरबाहिरं वेरञ्जं पिण्डाय चरित्वा पिण्डपातं अलभन्ता किलमिंसु. तेसं अस्सवाणिजका पत्थपत्थपुलकं भिक्खं पञ्ञापेसुं. ते किलमन्ते दिस्वा महामोग्गल्लानत्थेरो पथवोजं भोजेतुकामो, उत्तरकुरुञ्च पिण्डाय पवेसेतुकामो अहोसि, सत्था तं पटिक्खिपि. भिक्खूनं एकदिवसम्पि पिण्डपातं आरब्भ परित्तासो नाहोसि इच्छाचारं वज्जेत्वा एव विहरिंसु. सत्था तत्थ तेमासं वसित्वा वेरञ्जं ब्राह्मणं अपलोकेत्वा तेन कतसक्कारसम्मानो तं सरणेसु पतिट्ठापेत्वा ततो निक्खन्तो अनुपुब्बेन चारिकं चरमानो एकस्मिं समये सावत्थिं पत्वा जेतवने विहासि, सावत्थिवासिनो सत्थु आगन्तुकभत्तानि करिंसु. तदा पन पञ्चसतमत्ता विघासादा भिक्खू निस्साय अन्तोविहारेयेव वसन्ति. ते भिक्खूनं भुत्तावसेसानि पणीतभोजनानि भुञ्जित्वा निद्दायित्वा उट्ठाय नदीतीरं गन्त्वा नदन्ता वग्गन्ता मल्लमुट्ठियुद्धं युज्झन्ता कीळन्ता अन्तोविहारेपि बहिविहारेपि अनाचारमेव चरन्ता विचरन्ति. भिक्खू धम्मसभायं कथं समुट्ठापेसुं पस्सथावुसो इमे विघासादा दुब्भिक्खकाले वेरञ्जायं कञ्चि विकारं न दस्सेसुं, इदानि पन एवरूपानि पणीतभोजनानि भुञ्जित्वा अनेकप्पकारं विकारं दस्सेन्ता विचरन्ति. भिक्खू पन वेरञ्जायम्पि उपसन्तरूपा विहरित्वा इदानिपि उपसन्तुपसन्ताव विहरन्तीति. सत्था धम्मसभं गन्त्वा, भिक्खवे, किं कथेथाति पुच्छित्वा इदं नामाति वुत्ते पुब्बेपेते गद्रभयोनियं निब्बत्ता पञ्चसता गद्रभा हुत्वा पञ्चसतानं आजानीयसिन्धवानं अल्लरसमुद्दिकपानकपीतावसेसं उच्छिट्ठकसटं उदकेन मद्दित्वा मकचिपिलोतिकाहि परिस्सावितत्ता वोलोदकन्ति सङ्ख्यं गतं अप्परसं निहीनं पिवित्वा मधुमत्ता विय नदन्ता विचरिंसूति वत्वा
वालोदकं अप्परसं निहीनं,
पित्वा मदो जायति गद्रभानं;
इमञ्च पित्वान रसं पणीतं,
मदो न सञ्जायति सिन्धवानं.
अप्पं पिवित्वान निहीनजच्चो,
सो मज्जती तेन जनिन्द पुट्ठो;
धोरय्हसीली च कुलम्हि जातो,
न मज्जती अग्गरसं पिवित्वाति. (जा. 1.2.65).
इदं वालोदकजातकं वित्थारेन कथेत्वा एवं, भिक्खवे, सप्पुरिसा लोकधम्मं विवज्जेत्वा सुखितकालेपि दुक्खितकालेपि निब्बिकाराव होन्तीति अनुसन्धिं घटेत्वा धम्मं देसेन्तो इमं गाथमाह 83. सब्बत्थ वे सप्पुरिसा चजन्ति,
न कामकामा लपयन्ति सन्तो;
सुखेन फुट्ठा अथ वा दुखेन,
न उच्चावचं पण्डिता दस्सयन्तीति.
तत्थ सब्बत्थाति पञ्चक्खन्धादिभेदेसु सब्बधम्मेसु. सप्पुरिसाति सुपुरिसा. चजन्तीति अरहत्तमग्गञाणेन अपकड्ढन्ता छन्दरागं विजहन्ति. कामकामाति कामे कामयन्ता कामहेतु कामकारणा. न लपयन्ति सन्तोति बुद्धादयो सन्तो कामहेतु नेव अत्तना लपयन्ति, न परं लपापेन्ति. ये हि भिक्खाय पविट्ठा इच्छाचारे ठिता किं, उपासक, सुखं ते पुत्तदारस्स, राजचोरादीनं वसेन द्विपदचतुप्पदेसु नत्थि कोचि उपद्दवोति-आदीनि वदन्ति, ताव ते लपयन्ति नाम. तथा पन वत्वा आम, भन्ते, सब्बेसं नो सुखं, नत्थि कोचि उपद्दवो, इदानि नो गेहं पहूत-अन्नपानं, इधेव वसथाति अत्तानं निमन्तापेन्ता लपापेन्ति नाम. सन्तो पन इदं उभयम्पि न करोन्ति. सुखेन फुट्ठा अथ वा दुखेनाति देसनामत्तमेतं, अट्ठहि पन लोकधम्मेहि फुट्ठा तुट्ठिभावमङ्कुभाववसेन वा वण्णभणन-अवण्णभणनवसेन वा उच्चावचं आकारं पण्डिता न दस्सयन्तीति. देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.
पञ्चसतभिक्खुवत्थु अट्ठमं.