9. Dhammikattheravatthu
न अत्तहेतूति इमं धम्मदेसनं सत्था जेतवने विहरन्तो धम्मिकत्थेरं आरब्भ कथेसि. सावत्थियं किरेको उपासको धम्मेन समेन अगारं अज्झावसति. सो पब्बजितुकामो हुत्वा एकदिवसं भरियाय सद्धिं निसीदित्वा सुखकथं कथेन्तो आह– “भद्दे, इच्छामहं पब्बजितुन्”ति. “तेन हि, सामि, आगमेहि ताव यावाहं कुच्छिगतं दारकं विजायामी”ति. सो आगमेत्वा दारकस्स पदसा गमनकाले पुन तं आपुच्छित्वा “आगमेहि ताव, सामि, यावायं वयप्पत्तो होती”ति वुत्ते “किं मे इमाय अपलोकिताय वा अनपलोकिताय वा, अत्तनो दुक्खनिस्सरणं करिस्सामी”ति निक्खमित्वा पब्बजि. सो कम्मट्ठानं गहेत्वा घटेन्तो वायमन्तो अत्तनो पब्बजितकिच्चं निट्ठपेत्वा तेसं दस्सनत्थाय पुन सावत्थिं गन्त्वा पुत्तस्स धम्मकथं कथेसि. सोपि निक्खमित्वा पब्बजि, पब्बजित्वा च पन न चिरस्सेव अरहत्तं पापुणि. पुराणदुतियिकापिस्स “येसं अत्थाय अहं घरावासे वसेय्यं, ते उभोपि पब्बजिता, इदानि मे किं घरावासेन, पब्बजिस्सामी”ति निक्खमित्वा पब्बजि, पब्बजित्वा च पन न चिरस्सेव अरहत्तं पापुणि. अथेकदिवसं धम्मसभायं कथं समुट्ठापेसुं– “आवुसो, धम्मिक-उपासको अत्तनो धम्मे पतिट्ठितत्ता निक्खमित्वा पब्बजित्वा अरहत्तं पत्तो पुत्तदारस्सापि पतिट्ठा जातो”ति. सत्था आगन्त्वा “काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना”ति पुच्छित्वा ‘इमाय नामा”’ति वुत्ते, “भिक्खवे, पण्डितेन नाम नेव अत्तहेतु, न परहेतु समिद्धि इच्छितब्बा, धम्मिकेनेव पन धम्मपटिसरणेन भवितब्बन्”ति अनुसन्धिं घटेत्वा धम्मं देसेन्तो इमं गाथमाह– 84. “न अत्तहेतु न परस्स हेतु,
न पुत्तमिच्छे न धनं न रट्ठं;
na iccheyya adhammena samiddhimattano,
स सीलवा पञ्ञवा धम्मिको सिया”ति.
तत्थ न अत्तहेतूति पण्डितो नाम अत्तहेतु वा परहेतु वा पापं न करोति. न पुत्तमिच्छेति पुत्तं वा धनं वा रट्ठं वा पापकम्मेन न इच्छेय्य, एतानिपि इच्छतो पापकम्मं न करोतियेवाति अत्थो. समिद्धिमत्तनोति या अत्तनो समिद्धि, तम्पि अधम्मेन न इच्छेय्य,समिद्धिकारणापि पापं न करोतीति अत्थो. स सीलवाति यो एवरूपो पुग्गलो सो एव सीलवा च पञ्ञवा च धम्मिकोच सिया, न अञ्ञोति अत्थो. देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.
धम्मिकत्थेरवत्थु नवमं.