6. लकुण्डकभद्दियत्थेरवत्थु

सेलो यथाति इमं धम्मदेसनं सत्था जेतवने विहरन्तो लकुण्डकभद्दियत्थेरं आरब्भ कथेसि.
पुथुज्जना किर सामणेरादयो थेरं दिस्वा सीसेपि कण्णेसुपि नासायपि गहेत्वा “किं, चूळपित, सासनस्मिं न उक्कण्ठसि, अभिरमसी”ति वदन्ति. थेरो तेसु नेव कुज्झति, न दुस्सति. धम्मसभायं कथं समुट्ठापेसुं “पस्सथावुसो, लकुण्डकभद्दियत्थेरं दिस्वा सामणेरादयो एवञ्चेवञ्च विहेठेन्ति, सो तेसु नेव कुज्झति, न दुस्सती”ति. सत्था आगन्त्वा “किं कथेथ, भिक्खवे”ति पुच्छित्वा “इमं नाम, भन्ते”ति वुत्ते “आम, भिक्खवे, खीणासवा नाम नेव कुज्झन्ति, न दुस्सन्ति. घनसेलसदिसा हेते अचला अकम्पिया”ति वत्वा अनुसन्धिं घटेत्वा धम्मं देसेन्तो इमं गाथमाह–
81. “सेलो यथा एकघनो, वातेन न समीरति;
एवं निन्दापसंसासु, न समिञ्जन्ति पण्डिता”ति.
तत्थ निन्दापसंसासूति किञ्चापि इध द्वे लोकधम्मा वुत्ता, अत्थो पन अट्ठन्नम्पि वसेन वेदितब्बो. यथा हि एकघनो असुसिरो सेलो पुरत्थिमादिभेदेन वातेन न समीरति न इञ्जति न चलति, एवं अट्ठसुपि लोकधम्मेसु अज्झोत्थरन्तेसु पण्डिता न समिञ्जन्ति, पटिघवसेन वा अनुनयवसेन वा न चलन्ति न कम्पन्ति.
देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.

लकुण्डकभद्दियत्थेरवत्थु छट्ठं.