महादुग्गतो सत्थारं नेत्वा “पविसथ, भन्ते”ति आह. वसनगेहञ्चस्स नीचं होति, अनोनतेन पविसितुं न सक्का. बुद्धा च नाम गेहं पविसन्ता न ओनमित्वा पविसन्ति. गेहञ्हि पविसनकाले महापथवी वा हेट्ठा ओगच्छति, गेहं वा उद्धं गच्छति. इदं तेसं सुदिन्नदानस्स फलं. पुन निक्खमित्वा गतकाले सब्बं पाकतिकमेव होति. तस्मा सत्था ठितकोव गेहं पविसित्वा सक्केन पञ्ञत्तासने निसीदि. सत्थरि निसिन्ने राजा आह– “सम्म महादुग्गत, तया अम्हाकं याचन्तानम्पि सत्थु पत्तो न दिन्नो, पस्साम ताव, कीदिसो ते सत्थु सक्कारो कतो”ति? अथस्स सक्को यागुखज्जकादीनि विवरित्वा दस्सेसि. तेसं वासगन्धो सकलनगरं छादेत्वा अट्ठासि. राजा यागु-आदीनि ओलोकेत्वा भगवन्तं आह– “भन्ते, ‘अहं महादुग्गतस्स देय्यधम्मो कित्तको भविस्सति, इमिना देय्यधम्मे दिन्ने सत्थारं गेहं नेत्वा अत्तनो सम्पादितं आहारं दस्सामी’ति चिन्तेत्वा आगतो, मया एवरूपो आहारो न दिट्ठपुब्बो, मयि इध ठिते महादुग्गतो किलमेय्य, गच्छामहन्”ति सत्थारं वन्दित्वा पक्कामि. सक्कोपि सत्थारं यागु-आदीनि दत्वा सक्कच्चं परिविसि. सत्थापि कतभत्तकिच्चो अनुमोदनं कत्वा उट्ठायासना पक्कामि. सक्को महादुग्गतस्स सञ्ञं अदासि. सो पत्तं गहेत्वा सत्थारं अनुगच्छि. सक्को निवत्तित्वा महादुग्गतस्स गेहद्वारे ठितो आकासं ओलोकेसि. तावदेव आकासतो सत्तरतनवस्सं वस्सित्वा तस्स गेहे सब्बभाजनानि पूरेत्वा सकलं गेहं पूरेसि. तस्स गेहे ओकासो नाहोसि. तस्स भरिया दारके हत्थेसु गहेत्वा नीहरित्वा बहि अट्ठासि. सो सत्थारं अनुगन्त्वा निवत्तो दारके बहि दिस्वा “किं इदन्”ति पुच्छि. “सामि, सकलं नो गेहं सत्तहि रतनेहि पुण्णं, पविसितुं ओकासो नत्थी”ति. सो “अज्जेव मे दानेन विपाको दिन्नो”ति चिन्तेत्वा रञ्ञो सन्तिकं गन्त्वा वन्दित्वा, “कस्मा आगतोसी”ति वुत्ते आह–“देव, गेहं मे सत्तहि रतनेहि पुण्णं, तं धनं गण्हथा”ति. राजा “अहो बुद्धानं दिन्नदानं, अज्जेव मत्थकं पत्तन्”ति चिन्तेत्वा तं आह– “किं ते लद्धुं वट्टती”ति? “धनहरणत्थाय सकटसहस्सं, देवा”ति. राजा सकटसहस्सं पेसेत्वा धनं आहरापेत्वा राजङ्गणे ओकिरापेसि. तालप्पमाणो रासि अहोसि. राजा नगरे सन्निपातापेत्वा “इमस्मिं नगरे अत्थि कस्सचि एत्तकं धनन्”ति पुच्छि. “नत्थि, देवा”ति. “एवं महाधनस्स किं कातुं वट्टती”ति? “सेट्ठिट्ठानं दातुं वट्टति, देवा”ति. राजा तस्स महासक्कारं कत्वा सेट्ठिट्ठानं दापेसि. अथस्स पुब्बे एकस्स सेट्ठिनो गेहट्ठानं आचिक्खित्वा “एत्थ जाते गच्छे हरापेत्वा गेहं उट्ठापेत्वा वसाही”ति आह. तस्स तं ठानं सोधेत्वा समं कत्वा भूमिया खञ्ञमानाय अञ्ञमञ्ञं आहच्च निधिकुम्भियो उट्ठहिंसु. तेन रञ्ञो आरोचिते “तव पुञ्ञेन निब्बत्ता, त्वमेव गण्हाही”ति आह. सो गेहं कारेत्वा सत्ताहं बुद्धप्पमुखस्स भिक्खुसङ्घस्स महादानं अदासि. ततो परम्पि यावतायुकं तिट्ठन्तो पुञ्ञानि करित्वा आयुपरियोसाने देवलोके निब्बत्तो. एकं बुद्धन्तरं दिब्बसम्पत्तिं अनुभवित्वा इमस्मिं बुद्धुप्पादे ततो चुतो सावत्थियं सारिपुत्तत्थेरस्सूपट्ठाककुले सेट्ठिधीतु कुच्छियं पटिसन्धिं गण्हि. अथस्सा मातापितरो गब्भस्स पतिट्ठितभावं ञत्वा गब्भपरिहारं अदंसु. तस्सा अपरेन समयेन एवरूपो दोहळो उप्पज्जि– “अहो वताहं धम्मदेसनापतिं आदिं कत्वा पञ्चन्नं भिक्खुसतानं रोहितमच्छरसेन दानं दत्वा कासायानि वत्थानि निवासेत्वा आसनपरियन्ते निसिन्ना तेसं भिक्खूनं उच्छिट्ठभत्तं परिभुञ्जेय्यन्”ति. सा मातापितूनं आरोचेत्वा तथा अकासि, दोहळो पटिपस्सम्भि. अथस्सा ततो अपरेसुपि सत्तसु मङ्गलेसु रोहितमच्छरसेनेव धम्मसेनापतित्थेरप्पमुखानि पञ्च भिक्खुसतानि भोजेसुं. सब्बं तिस्सकुमारस्स वत्थुम्हि वुत्तनियामेनेव वेदितब्बं. अयमस्स पन महादुग्गतकाले दिन्नस्स रोहितमच्छरसदानस्सेव निस्सन्दो. नामग्गहणदिवसे पनस्स, “भन्ते, दासस्स वो सिक्खापदानि देथा”ति मातरा वुत्ते थेरो आह– “कोनामो अयं दारको”ति? “भन्ते, इमस्स दारकस्स कुच्छियं पटिसन्धिग्गहणतो पट्ठाय इमस्मिं गेहे जळा एळमूगापि पण्डिता जाता, तस्मा मे पुत्तस्स पण्डितोत्वेव नामं भविस्सती”ति. थेरो सिक्खापदानि अदासि. जातदिवसतो पट्ठाय पनस्स “नाहं मम पुत्तस्स अज्झासयं भिन्दिस्सामी”ति मातु चित्तं उप्पज्जि. सो सत्तवस्सिककाले मातरं आह– “अम्म, थेरस्स सन्तिके पब्बजिस्सामी”ति. “साधु, तात, ‘अहं तव अज्झासयं न भिन्दिस्सामिच्चेव मनं उप्पादेसि”n’ति वत्वा थेरं निमन्तेत्वा भोजेत्वा, “भन्ते, दासो वो पब्बजितुकामो, अहं इमं सायन्हसमये विहारं आनेस्सामी”ति थेरं उय्योजेत्वा ञातके सन्निपातापेत्वा “मम पुत्तस्स गिहिकाले कत्तब्बसक्कारं अज्जेव करिस्सामा”ति महन्तं सक्कारं कारेत्वा तं आदाय विहारं गन्त्वा “इमं, भन्ते, पब्बाजेथा”ति थेरस्स अदासि. थेरो पब्बज्जाय दुक्करभावं आचिक्खित्वा “करिस्सामहं, भन्ते, तुम्हाकं ओवादन्”ति वुत्ते “तेन हि एही”ति केसे तेमेत्वा तचपञ्चककम्मट्ठानं आचिक्खित्वा पब्बाजेसि. मातापितरोपिस्स सत्ताहं विहारेयेव वसन्ता बुद्धप्पमुखस्स भिक्खुसङ्घस्स रोहितमच्छरसेनेव दानं दत्वा सत्तमे दिवसे सायं गेहं अगमंसु. थेरो अट्ठमे दिवसे अन्तोगामं गच्छन्तो तं आदाय गच्छति, भिक्खुसङ्घेन सद्धिं नागमासि. किं कारणा? न तावस्स पत्तचीवरग्गहणानि वा इरियापथो वा पासादिको होति, अपिच विहारे थेरस्स कत्तब्बवत्तं अत्थि. थेरो हि भिक्खुसङ्घे अन्तोगामं पविट्ठे सकलविहारं विचरन्तो असम्मज्जनट्ठानं सम्मज्जित्वा तुच्छभाजनेसु पानीयपरिभोजनीयानि उपट्ठपेत्वा दुन्निक्खित्तानि मञ्चपीठादीनि पटिसामेत्वा पच्छा गामं पविसति. अपिच “अञ्ञतित्थिया तुच्छविहारं पविसित्वा ‘पस्सथ समणस्स गोतमस्स सावकानं निसिन्नट्ठानानी’ति वत्तुं मा लभिंसू”ति सकलविहारं पटिजग्गित्वा पच्छा गामं पविसति. तस्मा तं दिवसम्पि सामणेरेन पत्तचीवरं गाहापेत्वा दिवातरं पिण्डाय पाविसि. सामणेरो उपज्झायेन सद्धिं गच्छन्तो अन्तरामग्गे मातिकं दिस्वा, “भन्ते, इदं किं नामा”ति पुच्छि. “मातिका नाम, सामणेरा”ति. “इमाय किं करोन्ती”ति? “इतो चितो च उदकं आहरित्वा अत्तनो सस्सकम्मं सम्पादेन्ती”ति. “किं पन, भन्ते, उदकस्स चित्तं अत्थी”ति “नत्थावुसो”ति. “एवरूपं अचित्तकं अत्तनो इच्छितट्ठानं हरन्ति, भन्ते”ति? “आमावुसो”ति. सो चिन्तेसि– “सचे एवरूपम्पि अचित्तकं अत्तनो इच्छितिच्छितट्ठानं हरित्वा कम्मं करोन्ति, कस्मा सचित्तकापि चित्तं अत्तनो वसे वत्तेत्वा समणधम्मं कातुं न सक्खिस्सन्ती”ति. अथेसो पुरतो गच्छन्तो उसुकारे सरदण्डकं अग्गिम्हि तापेत्वा अक्खिकोटिया ओलोकेत्वा उजुकं करोन्ते दिस्वा, “इमे, भन्ते, के नामा”ति पुच्छि. “उसुकारा नामावुसो”ति. “किं पनेते करोन्ती”ति? “अग्गिम्हि तापेत्वा सरदण्डकं उजुं करोन्ती”ति. “सचित्तको, भन्ते, एसो”ति? “अचित्तको, आवुसो”ति सो चिन्तेसि– “सचे अचित्तकं गहेत्वा अग्गिम्हि तापेत्वा उजुं करोन्ति, कस्मा सचित्तकापि अत्तनो चित्तं वसे वत्तेत्वा समणधम्मं कातुं न सक्खिस्सन्ती”ति. अथेसो पुरतो गच्छन्तो दारूनि अरनेमिनाभि-आदीनि तच्छन्ते दिस्वा, “भन्ते, इमे के नामा”ति पुच्छि. “तच्छका नामावुसो”ति. “किं पनेते करोन्ती”ति? “दारूनि गहेत्वा यानकादीनं चक्कादीनि करोन्ति, आवुसो”ति. “एतानि पन सचित्तकानि, भन्ते”ति? “अचित्तकानि, आवुसो”ति. अथस्स एतदहोसि– “सचे अचित्तकानि कट्ठकलिङ्गरानि गहेत्वा चक्कादीनि करोन्ति, कस्मा सचित्तका अत्तनो चित्तं वसे वत्तेत्वा समणधम्मं कातुं न सक्खिस्सन्ती”ति. सो इमानि कारणानि दिस्वा, “भन्ते, सचे तुम्हाकं पत्तचीवरे तुम्हे गण्हेय्याथ, अहं निवत्तेय्यन्”ति. थेरो “अयं अधुना पब्बजितो दहरसामणेरो मं अनुबन्धमानो एवं वदेती”ति चित्तं अनुप्पादेत्वाव “आहर, सामणेरा”ति वत्वा अत्तनो पत्तचीवरं अग्गहेसि. सामणेरोपि उपज्झायं वन्दित्वा निवत्तन्तो, “भन्ते, मय्हं आहारं आहरन्तो रोहितमच्छरसेनेव आहरेय्याथा”ति आह. “कथं लभिस्सामावुसो”ति? “भन्ते, अत्तनो पुञ्ञेन अलभन्ता मम पुञ्ञेन लभिस्सथा”ति आह. थेरो “दहरसामणेरस्स बहि निसिन्नकस्स परिपन्थोपि भवेय्या”ति कुञ्जिकं दत्वा “मय्हं वसनगब्भस्स द्वारं विवरित्वा अन्तो पविसित्वा निसीदेय्यासी”ति आह. सो तथा कत्वा अत्तनो करजकाये ञाणं ओतारेत्वा अत्तभावं सम्मसन्तो निसीदि. अथस्स गुणतेजेन सक्कस्स आसनं उण्हाकारं दस्सेसि. सो “किं नु खो कारणन्”ति उपधारेन्तो “पण्डितसामणेरो उपज्झायस्स पत्तचीवरं दत्वा ‘समणधम्मं करिस्सामी’ति निवत्तो, मयापि तत्थ गन्तुं वट्टती”ति चिन्तेत्वा चत्तारो महाराजे आमन्तेत्वा “विहारस्स उपवने वसन्ते सकुणे पलापेत्वा समन्ततो आरक्खं गण्हथा”ति वत्वा चन्ददेवपुत्तं “चन्दमण्डलं आकड्ढित्वा गण्हाही”ति, सूरियदेवपुत्तं “सूरियमण्डलं आकड्ढित्वा गण्हाही”ति वत्वा सयं गन्त्वा आविञ्छनरज्जुट्ठाने आरक्खं गहेत्वा अट्ठासि, विहारे पुराणपण्णस्स पतन्तस्सपि सद्दो नाहोसि, सामणेरस्स चित्तं एकग्गं अहोसि. सो अन्तराभत्तेयेव अत्तभावं सम्मसित्वा तीणि फलानि पापुणि. थेरोपि “सामणेरो विहारे निसिन्नो, तस्स उपकप्पनकं भोजनं असुककुले नाम सक्का लद्धुन्”ति एकं पेमगारवयुत्तं उपट्ठाककुलं अगमासि. तत्थ च मनुस्सा तं दिवसं रोहितमच्छे लभित्वा थेरस्सेव आगमनं ओलोकेन्तो निसीदिंसु. ते थेरं आगच्छन्तं दिस्वा “भन्ते, भद्दकं वो कतं इधागच्छन्तेही”ति अन्तोगेहे पवेसेत्वा यागुखज्जकादीनि दत्वा रोहितमच्छरसेनस्स पिण्डपातं अदंसु. थेरो हरणाकारं दस्सेसि. मनुस्सा “परिभुञ्जथ, भन्ते, हरणकभत्तम्पि लभिस्सथा”ति वत्वा थेरस्स भत्तकिच्चावसाने पत्तं रोहितमच्छरसभोजनस्स पूरेत्वा अदंसु. थेरो “सामणेरो मे छातो”ति सीघं अगमासि. सत्थापि तं दिवसं कालस्सेव भुञ्जित्वा विहारं गन्त्वा एवं आवज्जेसि– “पण्डितसामणेरो उपज्झायस्स पत्तचीवरं दत्वा ‘समणधम्मं करिस्सामी’ति निवत्तो, निप्फज्जिस्सति नु खो अस्स पब्बजितकिच्चन्”ति उपधारेन्तो तिण्णं फलानं पत्तभावं ञत्वा “अरहत्तस्स उपनिस्सयो अत्थि, नत्थी”ति आवज्जेन्तो “अत्थी”ति दिस्वा “पुरेभत्तमेव अरहत्तं पत्तुं सक्खिस्सति, न सक्खिस्सती”ति उपधारेन्तो “सक्खिस्सती”ति अञ्ञासि. अथस्स एतदहोसि– “सारिपुत्तो सामणेरस्स भत्तं आदाय सीघं आगच्छति, अन्तरायम्पिस्स करेय्य द्वारकोट्ठके आरक्खं गहेत्वा निसीदिस्सामि, अथ नं पञ्हं पुच्छिस्सामि, तस्मिं पञ्हे विस्सज्जियमाने सामणेरो सह पटिसम्भिदाहि अरहत्तं पापुणिस्सती”ति. ततो गन्त्वा द्वारकोट्ठके ठत्वा सम्पत्तं थेरं चत्तारो पञ्हे पुच्छि, पुट्ठं पुट्ठं पञ्हं विस्सज्जेसि. तत्रिदं पुच्छाविस्सज्जनं– सत्था किर नं आह– “सारिपुत्त, किं ते लद्धन्”ति? “आहारो, भन्ते”ति. “आहारो नाम किं आहरति, सारिपुत्ता”ति? “वेदनं, भन्ते”ति. “वेदनं किं आहरति, सारिपुत्ता”ति? “रूपं, भन्ते”ति. “रूपं पन किं आहरति, सारिपुत्ता”ति “फस्सं, भन्ते”ति. तत्रायं अधिप्पायो– “जिघच्छितेन हि परिभुत्तो आहारो तस्स खुद्दं परिहरित्वा सुखं वेदनं आहरति. आहारपरिभोगेन सुखितस्स सुखाय वेदनाय उप्पज्जमानाय सरीरे वण्णसम्पत्ति होति. एवं वेदना रूपं आहरति. सुखितो पन आहारजरूपवसेन उप्पन्नसुखसोमनस्सो ‘इदानि मे अस्सादो जातो’ति निप्पज्जन्तो वा निसीदन्तो वा सुखसम्फस्सं पटिलभती”ति. एवं इमेसु चतूसु पञ्हेसु विस्सज्जिकेसु सामणेरो सह पटिसम्भिदाहि अरहत्तं पत्तो. सत्थापि थेरं आह– “गच्छ, सारिपुत्त, तव सामणेरस्स भत्तं देही”ति. थेरो गन्त्वा द्वारं आकोटेसि. सामणेरो निक्खमित्वा थेरस्स हत्थतो पत्तं गहेत्वा एकमन्तं ठपेत्वा तालवण्टेन थेरं बीजि. अथ नं थेरो आह– “सामणेर, भत्तकिच्चं करोही”ति. “तुम्हे पन, भन्ते”ति. “कतं मया भत्तकिच्चं, त्वं करोही”ति. सत्तवस्सिकदारको पब्बजित्वा अट्ठमे दिवसे तं खणं विकसितपदुमुप्पलसदिसो अरहत्तं पत्तो, पच्चवेक्खितट्ठानं पन पच्चवेक्खन्तो निसीदित्वा भत्तकिच्चमकासि. तेन पत्तं धोवित्वा पटिसामितकाले चन्ददेवपुत्तो चन्दमण्डलं विस्सज्जेसि, सूरियदेवपुत्तो सूरियमण्डलं. चत्तारो महाराजानो चतुद्दिसं आरक्खं विस्सज्जेसुं, सक्को देवराजा आविञ्छनके आरक्खं विस्सज्जेसि. सूरियो मज्झट्ठानतो गलित्वा गतो. भिक्खू उज्झायिंसु, “छाया अधिकप्पमाणा जाता, सूरियो मज्झट्ठानतो गलित्वा गतो, सामणेरेन च इदानेव भुत्तं, किं नु खो एतन्”ति. सत्था तं पवत्तिं ञत्वा आगन्त्वा पुच्छि– “भिक्खवे, किं कथेथा”ति? “इदं नाम, भन्ते”ति? “आम, भिक्खवे, पुञ्ञवतो समणधम्मं करणकाले चन्ददेवपुत्तो चन्दमण्डलं, सूरियदेवपुत्तो सूरियमण्डलं आकड्ढित्वा गण्हि, चत्तारो महाराजानो विहारोपवने चतुद्दिसं आरक्खं गण्हिंसु, सक्को देवराजा आविञ्छनके आरक्खं गण्हि, अहम्पि ‘बुद्धोम्ही’ति अप्पोस्सुक्को निसीदितुं नालत्थं, गन्त्वा द्वारकोट्ठके मम पुत्तस्स आरक्खं अग्गहेसिं, नेत्तिके च मातिकाय उदकं हरन्ते, उसुकारे च उसुं उजुं करोन्ते, तच्छके च दारूनि तच्छन्ते दिस्वा एत्तकं आरम्मणं गहेत्वा पण्डिता अत्तानं दमेत्वा अरहत्तं गण्हन्तियेवा”ति वत्वा अनुसन्धिं घटेत्वा धम्मं देसेन्तो इमं गाथमाह– 80. “उदकञ्हि नयन्ति नेत्तिका, उसुकारा नमयन्ति तेजनं;
दारुं नमयन्ति तच्छका, अत्तानं दमयन्ति पण्डिता”ति.
तत्थ उदकन्ति पथविया थलट्ठानं खणित्वा आवाटट्ठानं पूरेत्वा मातिकं वा कत्वा रुक्खदोणिं वा ठपेत्वा अत्तना इच्छितिच्छितट्ठानं उदकं. नेन्तीति नेत्तिका. तेजनन्ति कण्डं. इदं वुत्तं होति– नेत्तिका अत्तनो रुचिया उदकं नयन्ति, उसुकारापि तापेत्वा तेजनं नमयन्ति उसुं उजुं करोन्ति. तच्छकापि नेमि-आदीनं अत्थाय तच्छन्ता दारुं नमयन्ति अत्तनो रुचिया उजुं वा वङ्कं वा करोन्ति. एवं एत्तकं आरम्मणं कत्वा पण्डिता सोतापत्तिमग्गादीनि उप्पादेन्ता अत्तानं दमयन्ति, अरहत्तप्पत्ता पन एकन्तदन्ता नाम होन्तीति. देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.
पण्डितसामणेरवत्थु पञ्चमं.