6. अञ्ञतरब्राह्मणपब्बजितवत्थु
बाहितपापोति इमं धम्मदेसनं सत्था जेतवने विहरन्तो अञ्ञतरं ब्राह्मणपब्बजितं आरब्भ कथेसि. एको किर ब्राह्मणो बाहिरकपब्बज्जाय पब्बजित्वा “समणो गोतमो अत्तनो सावके ‘पब्बजिता’ति वदति, अहञ्चम्हि पब्बजितो, मम्पि खो एवं वत्तुं वट्टती”ति चिन्तेत्वा सत्थारं उपसङ्कमित्वा एतमत्थं पुच्छि. सत्था “नाहं एत्तकेन ‘पब्बजितो’ति वदामि, किलेसमलानं पन पब्बाजितत्ता पब्बजितो नाम होती”ति वत्वा इमं गाथमाह– 388. “बाहितपापोति ब्राह्मणो, समचरिया समणोति वुच्चति;
पब्बाजयमत्तनो मलं, तस्मा पब्बजितोति वुच्चती”ति.
तत्थ समचरियाति सब्बाकुसलानि समेत्वा चरणेन. तस्माति यस्मा बाहितपापताय ब्राह्मणो, अकुसलानि समेत्वा चरणेन समणोति वुच्चति, तस्मा यो अत्तनो रागादिमलं पब्बाजयन्तो विनोदेन्तो चरति, सोपि तेन पब्बाजनेन पब्बजितोति वुच्चतीति अत्थो. देसनावसाने सो ब्राह्मणपब्बजितो सोतापत्तिफले पतिट्ठहि, सम्पत्तानम्पि सात्थिका धम्मदेसना अहोसीति.
अञ्ञतरब्राह्मणपब्बजितवत्थु छट्ठं.