5. आनन्दत्थेरवत्थु

दिवा तपतीति इमं धम्मदेसनं सत्था मिगारमातुपासादे विहरन्तो आनन्दत्थेरं आरब्भ कथेसि.
पसेनदि कोसलो किर महापवारणाय सब्बाभरणपटिमण्डितो गन्धमालादीनि आदाय विहारं अगमासि. तस्मिं खणे काळुदायित्थेरो झानं समापज्जित्वा परिसपरियन्ते निसिन्नो होति, नाममेव पनस्सेतं, सरीरं सुवण्णवण्णं. तस्मिं पन खणे चन्दो उग्गच्छति, सूरियो अत्थमेति. आनन्दत्थेरो अत्थमेन्तस्स च सूरियस्स उग्गच्छन्तस्स च चन्दस्स ओभासं ओलोकेन्तो रञ्ञो सरीरोभासं थेरस्स सरीरोभासं तथागतस्स च सरीरोभासं ओलोकेसि. तत्थ सब्बोभासे अतिक्कमित्वा सत्थाव विरोचति. थेरो सत्थारं वन्दित्वा, “भन्ते, अज्ज मम इमे ओभासे ओलोकेन्तस्स तुम्हाकमेव ओभासो रुच्चति. तुम्हाकञ्हि सरीरं सब्बोभासे अतिक्कमित्वा विरोचती”ति आह. अथ नं सत्था, “आनन्द, सूरियो नाम दिवा विरोचति, चन्दो रत्तिं, राजा अलङ्कतकालेयेव, खीणासवे गणसङ्गणिकं पहाय अन्तोसमापत्तियंयेव विरोचति, बुद्धा पन रत्तिम्पि दिवापि पञ्चविधेन तेजेन विरोचन्ती”ति वत्वा इमं गाथमाह–
387. “दिवा तपति आदिच्चो, रत्तिमाभाति चन्दिमा;
सन्नद्धो खत्तियो तपति, झायी तपति ब्राह्मणो;
अथ सब्बमहोरत्तिं, बुद्धो तपति तेजसा”ति.
तत्थ दिवा तपतीति दिवा विरोचति, रत्तिं पनस्स गतमग्गोपि न पञ्ञायति. चन्दिमाति चन्दोपि अब्भादीहि विमुत्तो रत्तिमेव विरोचति, नो दिवा. सन्नद्धोति सुवण्णमणिविचित्तेहि सब्बाभरणेहि पटिमण्डितो चतुरङ्गिनिया सेनाय परिक्खित्तोव राजा विरोचति, न अञ्ञातकवेसेन ठितो. झायीति खीणासवो पन गणं विनोदेत्वा झायन्तोव विरोचति. तेजसाति सम्मासम्बुद्धो पन सीलतेजेन दुस्सील्यतेजं, गुणतेजेन निग्गुणतेजं, पञ्ञातेजेन दुप्पञ्ञतेजं, पुञ्ञतेजेन अपुञ्ञतेजं, धम्मतेजेन अधम्मतेजं परियादियित्वा इमिना पञ्चविधेन तेजसा निच्चकालमेव विरोचतीति अत्थो.
देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.

आनन्दत्थेरवत्थु पञ्चमं.