4. अञ्ञतरब्राह्मणवत्थु

झायिन्ति इमं धम्मदेसनं सत्था जेतवने विहरन्तो अञ्ञतरं ब्राह्मणं आरब्भ कथेसि.
सो किर चिन्तेसि– “सत्था अत्तनो सावके, ‘ब्राह्मणा’ति वदति, अहञ्चम्हि जातिगोत्तेन ब्राह्मणो, मम्पि नु खो एवं वत्तुं वट्टती”ति. सो सत्थारं उपसङ्कमित्वा तमत्थं पुच्छि. सत्था “नाहं जातिगोत्तमत्तेन ब्राह्मणं वदामि, उत्तमत्थं अरहत्तं अनुप्पत्तमेव पनेवं वदामी”ति वत्वा इमं गाथमाह–
386. “झायिं विरजमासीनं, कतकिच्चमनासवं;
उत्तमत्थमनुप्पत्तं, तमहं ब्रूमि ब्राह्मणन्”ति.
तत्थ झायिन्ति दुविधेन झानेन झायन्तं कामरजेन विरजं वने एककमासीनं चतूहि मग्गेहि सोळसन्नं किच्चानं कतत्ता कतकिच्चं आसवानं अभावेन अनासवं उत्तमत्थं अरहत्तं अनुप्पत्तं अहं ब्राह्मणं वदामीति अत्थो.
देसनावसाने सो ब्राह्मणो सोतापत्तिफले पतिट्ठहि, सम्पत्तानम्पि सात्थिका धम्मदेसना अहोसीति.

अञ्ञतरब्राह्मणवत्थु चतुत्थं.