3. मारवत्थु

यस्स पारन्ति इमं धम्मदेसनं सत्था जेतवने विहरन्तो मारं आरब्भ कथेसि.
सो किरेकस्मिं दिवसे अञ्ञतरो पुरिसो विय हुत्वा सत्थारं उपसङ्कमित्वा पुच्छि– “भन्ते पारं पारन्ति वुच्चति, किन्नु खो एतं पारं नामा”ति. सत्था “मारो अयन्”ति विदित्वा, “पापिम, किं तव पारेन, तञ्हि वीतरागेहि पत्तब्बन्”ति वत्वा इमं गाथमाह–
385. “यस्स पारं अपारं वा, पारापारं न विज्जति;
वीतद्दरं विसंयुत्तं, तमहं ब्रूमि ब्राह्मणन्”ति.
तत्थ पारन्ति अज्झत्तिकानि छ आयतनानि. अपारन्ति बाहिरानि छ आयतनानि. पारापारन्ति तदुभयं. न विज्जतीति यस्स सब्बम्पेतं “अहन्”ति वा “ममन्”ति वा गहणाभावेन नत्थि, तं किलेसदरथानं विगमेन वीतद्दरं सब्बकिलेसेहि विसंयुत्तं अहं ब्राह्मणं वदामीति अत्थो.
देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.

मारवत्थु ततियं.