2. Sambahulabhikkhuvatthu

यदा द्वयेसूति इमं धम्मदेसनं सत्था जेतवने विहरन्तो सम्बहुले भिक्खू आरब्भ कथेसि.
एकदिवसञ्हि तिंसमत्ता दिसावासिका भिक्खू आगन्त्वा सत्थारं वन्दित्वा निसीदिंसु. सारिपुत्तत्थेरो तेसं अरहत्तस्स उपनिस्सयं दिस्वा सत्थारं उपसङ्कमित्वा ठितकोव इमं पञ्हं पुच्छि– “भन्ते, द्वे धम्माति वुच्चन्ति, कतमे नु खो द्वे धम्मा”ति? अथ नं सत्था “द्वे धम्माति खो, सारिपुत्त, समथविपस्सना वुच्चन्ती”ति वत्वा इमं गाथमाह–
384. “यदा द्वयेसु धम्मेसु, पारगू होति ब्राह्मणो;
अथस्स सब्बे संयोगा, अत्थं गच्छन्ति जानतो”ति.
तत्थ यदाति यस्मिं काले द्विधा ठितेसु समथविपस्सनाधम्मेसु अभिञ्ञापारगादिवसेन अयं खीणासवो पारगू होति, अथस्स वट्टस्मिं संयोजनसमत्था सब्बे कामयोगादयो संयोगा एवं जानन्तस्स अत्थं परिक्खयं गच्छन्तीति अत्थो.
देसनावसाने सब्बेपि ते भिक्खू अरहत्ते पतिट्ठहिंसूति.

सम्बहुलभिक्खुवत्थु दुतियं.