10. नङ्गलकुलत्थेरवत्थु

अत्तना चोदयत्तानन्ति इमं धम्मदेसनं सत्था जेतवने विहरन्तो नङ्गलकुलत्थेरं आरब्भ कथेसि.
एको किर दुग्गतमनुस्सो परेसं भतिं कत्वा जीवति, तं एको भिक्खु पिलोतिकखण्डनिवत्थं नङ्गलं उक्खिपित्वा गच्छन्तं दिस्वा एवमाह– “किं पन ते एवं जीवनतो पब्बजितुं न वरन्”ति. को मं, भन्ते, एवं जीवन्तं पब्बाजेस्सतीति? सचे पब्बजिस्ससि अहं तं पब्बाजेस्सामीति. साधु भन्ते सचे मं पब्बाजेस्सथ, पब्बजिस्सामीति. अथ नं सो थेरो जेतवनं नेत्वा सहत्थेन, न्हापेत्वा माळके ठपेत्वा पब्बाजेत्वा निवत्थपिलोतिकखण्डेन सद्धिं नङ्गलं माळकसीमायमेव रुक्खसाखायं ठपापेसि. सो उपसम्पन्नकालेपि नङ्गलकुलत्थेरोत्वेव पञ्ञायि. सो बुद्धानं उप्पन्नलाभसक्कारं निस्साय जीवन्तो उक्कण्ठित्वा उक्कण्ठितं विनोदेतुं असक्कोन्तो “न दानि सद्धादेय्यानि कासायानि परिदहित्वा गमिस्सामी”ति तं रुक्खमूलं गन्त्वा अत्तनाव अत्तानं ओवदि– “अहिरिक, निल्लज्ज, इदं निवासेत्वा विब्भमित्वा भतिं कत्वा जीवितुकामो जातो”ति. तस्सेवं अत्तानं ओवदन्तस्सेव चित्तं तनुकभावं गतं. सो निवत्तित्वा पुन कतिपाहच्चयेन उक्कण्ठित्वा तथेव अत्तानं ओवदि, पुनस्स चित्तं निवत्ति. सो इमिनाव नीहारेन उक्कण्ठित-उक्कण्ठितकाले तत्थ गन्त्वा अत्तानं ओवदि. अथ नं भिक्खू तत्थ अभिण्हं गच्छन्तं दिस्वा, “आवुसो, नङ्गलत्थेर कस्मा एत्थ गच्छसी”ति पुच्छिंसु. सो “आचरियस्स सन्तिकं गच्छामि, भन्ते”ति वत्वा कतिपाहेनेव अरहत्तं पापुणि.
भिक्खू तेन सद्धिं केळिं करोन्ता आहंसु– “आवुसो नङ्गलत्थेर, तव विचरणमग्गो अवळञ्जो विय जातो, आचरियस्स सन्तिकं न गच्छसि मञ्ञे”ति. आम, भन्ते, मयं संसग्गे सति अगमिम्हा, इदानि पन सो संसग्गो छिन्नो, तेन न गच्छामाति. तं सुत्वा भिक्खू “एस अभूतं वत्वा अञ्ञं ब्याकरोती”ति सत्थु तमत्थं आरोचेसुं. सत्था “आम, भिक्खवे, मम पुत्तो अत्तनाव अत्तानं चोदेत्वा पब्बजितकिच्चस्स मत्थकं पत्तो”ति वत्वा धम्मं देसेन्तो इमा गाथा अभासि–
379. “अत्तना चोदयत्तानं, पटिमंसेथ अत्तना;
सो अत्तगुत्तो सतिमा, सुखं भिक्खु विहाहिसि.
380. “अत्ता हि अत्तनो नाथो, को हि नाथो परो सिया;
अत्ता हि अत्तनो गति;
तस्मा संयममत्तानं, अस्सं भद्रंव वाणिजो”ति.
तत्थ चोदयत्तानन्ति अत्तनाव अत्तानं चोदय सारय. पटिमंसेथाति अत्तनाव अत्तानं परिवीमंसथ. सोति सो त्वं, भिक्खु, एवं सन्ते अत्तनाव गुत्तताय अत्तगुत्तो, उपट्ठितसतिताय सतिमा हुत्वा सब्बिरियापथेसु सुखं विहरिस्ससीति अत्थो.
नाथोति अवस्सयो पतिट्ठा. को हि नाथो परोति यस्मा परस्स अत्तभावे पतिट्ठाय कुसलं वा कत्वा सग्गपरायणेन मग्गं वा भावेत्वा सच्छिकतफलेन भवितुं न सक्का, तस्मा को हि नाम परो नाथो भवेय्याति अत्थो. तस्माति यस्मा अत्ताव अत्तनो गति पतिट्ठा सरणं, तस्मा यथा भद्रं अस्साजानीयं निस्साय लाभं पत्थयन्तो वाणिजो तस्स विसमट्ठानचारं पच्छिन्दित्वा दिवसस्स तिक्खत्तुं नहापेन्तो भोजेन्तो संयमेति पटिजग्गति, एवं त्वम्पि अनुप्पन्नस्स अकुसलस्स उप्पादं निवारेन्तो सतिसम्मोसेन उप्पन्नं अकुसलं पजहन्तो अत्तानं संयम गोपय, एवं सन्ते पठमज्झानं आदिं कत्वा लोकियलोकुत्तरविसेसं अधिगमिस्ससीति अत्थो.
देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.

नङ्गलकुलत्थेरवत्थु दसमं.