11. Vakkalittheravatthu

पामोज्जबहुलोति इमं धम्मदेसनं सत्था वेळुवने विहरन्तो वक्कलित्थेरं आरब्भ कथेसि.
सो किरायस्मा सावत्थियं ब्राह्मणकुले निब्बत्तित्वा वयप्पत्तो पिण्डाय पविट्ठं तथागतं दिस्वा सत्थु सरीरसम्पत्तिं ओलोकेत्वा सरीरसम्पत्तिदस्सनेन अतित्तो “एवाहं निच्चकालं तथागतं दट्ठुं लभिस्सामी”ति सत्थु सन्तिके पब्बजित्वा यत्थ ठितेन सक्का दसबलं पस्सितुं, तत्थ ठितो सज्झायकम्मट्ठानमनसिकारादीनि पहाय सत्थारं ओलोकेन्तोव विचरति. सत्था तस्स ञाणपरिपाकं आगमेन्तो किञ्चि अवत्वा “इदानिस्स ञाणं परिपाकं गतन्”ति ञत्वा “किं ते, वक्कलि, इमिना पूतिकायेन दिट्ठेन, यो खो, वक्कलि, धम्मं पस्सति, सो मं पस्सति. यो मं पस्सति, सो धम्मं पस्सती”ति (सं. नि. 3.87) वत्वा ओवदि. सो एवं ओवदितोपि सत्थु दस्सनं पहाय नेव अञ्ञत्थ गन्तुं सक्कोति. अथ नं सत्था “नायं भिक्खु संवेगं अलभित्वा बुज्झिस्सती”ति उपकट्ठाय वस्सूपनायिकाय राजगहं गन्त्वा वस्सूपनायिकदिवसे “अपेहि, वक्कलि, अपेहि, वक्कली”ति पणामेसि. सो “न मं सत्था आलपती”ति तेमासं सत्थु सम्मुखे ठातुं असक्कोन्तो “किं मय्हं जीवितेन, पब्बता अत्तानं पातेस्सामी”ति गिज्झकूटं अभिरुहि.
सत्था तस्स किलमनभावं ञत्वा “अयं भिक्खु मम सन्तिका अस्सासं अलभन्तो मग्गफलानं उपनिस्सयं नासेय्या”ति अत्तानं दस्सेतुं ओभासं मुञ्चि. अथस्स सत्थु दिट्ठकालतो पट्ठाय तावमहन्तोपि सोको पहीयि. सत्था सुक्खतळाकं ओघेन पूरेन्तो विय थेरस्स बलवपीतिपामोज्जं उप्पादेतुं इमं गाथमाह–
381. “पामोज्जबहुलो भिक्खु, पसन्नो बुद्धसासने;
अधिगच्छे पदं सन्तं, सङ्खारूपसमं सुखन्”ति.
तस्सत्थो– पकतियापि पामोज्जबहुलो भिक्खु बुद्धसासने पसादं रोचेति, सो एवं पसन्नो बुद्धसासने सन्तं पदं सङ्खारूपसमं सुखन्ति लद्धनामं निब्बानं अधिगच्छेय्याति. इमञ्च पन गाथं वत्वा सत्था वक्कलित्थेरस्स हत्थं पसारेत्वा–
“एहि वक्कलि मा भायि, ओलोकेहि तथागतं;
अहं तं उद्धरिस्सामि, पङ्के सन्नंव कुञ्जरं.
“एहि वक्कलि मा भायि, ओलोकेहि तथागतं;
अहं तं मोचयिस्सामि, राहुग्गहंव सूरियं.
“एहि वक्कलि मा भायि, ओलोकेहि तथागतं;
अहं तं मोचयिस्सामि, राहुग्गहंव चन्दिमन्”ति.–

इमा गाथा अभासि. सो “दसबलो मे दिट्ठो, एहीति च अव्हानम्पि लद्धन्”ति बलवपीतिं उप्पादेत्वा “कुतो नु खो गन्तब्बन्”ति गमनमग्गं अपस्सन्तो दसबलस्स सम्मुखे आकासे उप्पतित्वा पठमपादे पब्बते ठितेयेव सत्थारा वुत्तगाथा आवज्जेन्तो आकासेयेव पीतिं विक्खम्भेत्वा सह पटिसम्भिदाहि अरहत्तं पत्वा तथागतं वन्दमानोव ओतरित्वा सत्थु सन्तिके अट्ठासि. अथ नं सत्था अपरभागे सद्धाधिमुत्तानं अग्गट्ठाने ठपेसीति.

वक्कलित्थेरवत्थु एकादसमं.