9. सन्तकायत्थेरवत्थु

सन्तकायोति इमं धम्मदेसनं सत्था जेतवने विहरन्तो सन्तकायत्थेरं नाम आरब्भ कथेसि.
तस्स किर हत्थपादकुक्कुच्चं नाम नाहोसि, कायविजम्भनरहितो सन्त-अत्तभावोव अहोसि. सो किर सीहयोनितो आगतो थेरो. सीहा किर एकदिवसं गोचरं गहेत्वा रजतसुवण्णमणिपवाळगुहानं अञ्ञतरं पविसित्वा मनोसिलातले हरितालचुण्णेसु सत्ताहं निपज्जित्वा सत्तमे दिवसे उट्ठाय निपन्नट्ठानं ओलोकेत्वा सचे नङ्गुट्ठस्स वा कण्णानं वा हत्थपादानं वा चलितत्ता मनोसिलाहरितालचुण्णानं विप्पकिण्णतं पस्सन्ति, “न ते इदं जातिया वा गोत्तस्स वा पतिरूपन्”ति पुन सत्ताहं निराहारा निपज्जन्ति, चुण्णानं पन विप्पकिण्णभावे असति “इदं ते जातिगोत्तानं अनुच्छविकन्”ति आसया निक्खमित्वा विजम्भित्वा दिसा अनुविलोकेत्वा तिक्खत्तुं सीहनादं नदित्वा गोचराय पक्कमन्ति. एवरूपाय सीहयोनिया आगतो अयं भिक्खु. तस्स कायसमाचारं दिस्वा भिक्खू सत्थु आरोचेसुं– “न नो, भन्ते, सन्तकायत्थेरसदिसो भिक्खु दिट्ठपुब्बो. इमस्स हि निसिन्नट्ठाने हत्थचलनं वा पादचलनं वा कायविजम्भिता वा नत्थी”ति. तं सुत्वा सत्था, “भिक्खवे, भिक्खुना नाम सन्तकायत्थेरेन विय कायादीहि उपसन्तेनेव भवितब्बन्”ति वत्वा इमं गाथमाह–
378. “सन्तकायो सन्तवाचो, सन्तवा सुसमाहितो;
वन्तलोकामिसो भिक्खु, उपसन्तोति वुच्चती”ति.
तत्थ सन्तकायोति पाणातिपातादीनं अभावेन सन्तकायो, मुसावादादीनं अभावेन सन्तवाचो, अभिज्झादीनं अभावेन सन्तवा, कायादीनं तिण्णम्पि सुट्ठु समाहितत्ता सुसमाहितो, चतूहि मग्गेहि लोकामिसस्स वन्तताय वन्तलोकामिसो भिक्खु अब्भन्तरे रागादीनं उपसन्तताय उपसन्तोति वुच्चतीति अत्थो.
देसनावसाने सो थेरो अरहत्ते पतिट्ठहि, सम्पत्तानम्पि सात्थिका धम्मदेसना अहोसीति.

सन्तकायत्थेरवत्थु नवमं.