8. पञ्चसतभिक्खुवत्थु
वस्सिका विय पुप्फानीति इमं धम्मदेसनं सत्था जेतवने विहरन्तो पञ्चसते भिक्खू आरब्भ कथेसि. ते किर सत्थु सन्तिके कम्मट्ठानं गहेत्वा अरञ्ञे समणधम्मं करोन्ता पातोव पुप्फितानि वस्सिकपुप्फानि सायं वण्टतो मुच्चन्तानि दिस्वा “पुप्फानं वण्टेहि मुच्चनतो मयं पठमतरं रागादीहि मुच्चिस्सामा”ति वायमिंसु. सत्था ते भिक्खू ओलोकेत्वा, “भिक्खवे, भिक्खुना नाम वण्टतो मुच्चनपुप्फेन विय दुक्खतो मुच्चितुं वायमितब्बमेवा”ति वत्वा गन्धकुटियं निसिन्नोव आलोकं फरित्वा इमं गाथमाह– 377. “वस्सिका विय पुप्फानि, मद्दवानि पमुञ्चति;
एवं रागञ्च दोसञ्च, विप्पमुञ्चेथ भिक्खवो”ति.
तत्थ वस्सिकाति सुमना. मद्दवानीति मिलातानि. इदं वुत्तं होति– यथा वस्सिका हिय्यो पुप्फितपुप्फानि पुनदिवसे पुराणभूतानि मुञ्चति, वण्टतो विस्सज्जेति, एवं तुम्हेपि रागादयो दोसे विप्पमुञ्चेथाति. देसनावसाने सब्बेपि ते भिक्खू अरहत्ते पतिट्ठहिंसूति.
पञ्चसतभिक्खुवत्थु अट्ठमं.