7. Sambahulabhikkhuvatthu
मेत्ताविहारीति इमं धम्मदेसनं सत्था जेतवने विहरन्तो सम्बहुले भिक्खू आरब्भ कथेसि. एकस्मिञ्हि समये आयस्मन्ते महाकच्चाने अवन्तिजनपदे कुररघरं निस्साय पवत्तपब्बते विहरन्ते सोणो नाम कोटिकण्णो उपासको थेरस्स धम्मकथाय पसीदित्वा थेरस्स सन्तिके पब्बजितुकामो थेरेन “दुक्करं खो, सोण, यावजीवं एकभत्तं एकसेय्यं ब्रह्मचरियन्”ति वत्वा द्वे वारे पटिक्खित्तोपि पब्बज्जाय अतिविय उस्साहजातो ततियवारे थेरं याचित्वा पब्बजित्वा अप्पभिक्खुकत्ता दक्खिणापथे तिण्णं वस्सानं अच्चयेन लद्धूपसम्पदो सत्थारं सम्मुखा दट्ठुकामो हुत्वा उपज्झायं आपुच्छित्वा तेन दिन्नं सासनं गहेत्वा अनुपुब्बेन जेतवनं गन्त्वा सत्थारं वन्दित्वा कतपटिसन्थारो सत्थारा एकगन्धकुटियंयेव अनुञ्ञातसेनासनो बहुदेव रत्तिं अज्झोकासे वीथिनामेत्वा रत्तिभागे गन्धकुटिं पविसित्वा अत्तनो पत्तसेनासने तं रत्तिभागं वीतिनामेत्वा पच्चूससमये सत्थारा अज्झिट्ठो सोळस अट्ठकवग्गिकानि (सु. नि. 772 आदयो) सब्बानेव सरभञ्ञेन अभणि. अथस्स भगवा सरभञ्ञपरियोसाने अब्भानुमोदेन्तो– “साधु साधु, भिक्खू”ति साधुकारं अदासि. सत्थारा दिन्नसाधुकारं सुत्वा भूमट्ठकदेवा नागा सुपण्णाति एवं याव ब्रह्मलोका एकसाधुकारमेव अहोसि. तस्मिं खणे जेतवनतो वीसयोजनसतमत्थके कुररघरनगरे थेरस्स मातु महा-उपासिकाय गेहे अधिवत्था देवतापि महन्तेन सद्देन साधुकारमदासि. अथ नं उपासिका आह– “को एस साधुकारं देती”ति? अहं, भगिनीति. कोसि त्वन्ति? तव गेहे अधिवत्था, देवताति. त्वं इतो पुब्बे मय्हं साधुकारं अदत्वा अज्ज कस्मा देसीति? नाहं तुय्हं साधुकारं दम्मीति. अथ कस्स ते साधुकारो दिन्नोति? तव पुत्तस्स कोटिकण्णस्स सोणत्थेरस्साति. किं मे पुत्तेन कतन्ति? पुत्तो ते अज्ज सत्थारा सद्धिं एकगन्धकुटियं वसित्वा धम्मं देसेसि, सत्था तव पुत्तस्स धम्मं सुत्वा पसन्नो साधुकारमदासि. तेनस्स मयापि साधुकारो दिन्नो. सम्मासम्बुद्धस्स हि साधुकारं सम्पटिच्छित्वा भूमट्ठकदेवे आदिं कत्वा याव ब्रह्मलोका एकसाधुकारमेव जातन्ति. किं पन, सामि, मम पुत्तेन सत्थु धम्मो कथितो, सत्थारा मम पुत्तस्स कथितोति? तव पुत्तेन सत्थु कथितोति. एवं देवताय कथेन्तियाव उपासिकाय पञ्चवण्णा पीति उप्पज्जित्वा सकलसरीरं फरि. अथस्सा एतदहोसि– “सचे मे पुत्तो सत्थारा सद्धिं एकगन्धकुटियं वसित्वा सत्थु धम्मं कथेतुं सक्खि मय्हम्पि कथेतुं सक्खिस्सतियेव पुत्तस्स आगतकाले धम्मस्सवनं कारेत्वा धम्मकथं सुणिस्सामी”ति. सोणत्थेरोपि खो सत्थारा साधुकारे दिन्ने “अयं मे उपज्झायेन दिन्नसासनं आरोचेतुं कालो”ति भगवन्तं पच्चन्तिमेसु जनपदेसु विनयधरपञ्चमेन गणेन उपसम्पदं आदिं कत्वा (महाव. 259) पञ्च वरे याचित्वा कतिपाहं सत्थु सन्तिकेयेव वसित्वा “उपज्झायं पस्सिस्सामी”ति सत्थारं आपुच्छित्वा जेतवना निक्खमित्वा अनुपुब्बेन उपज्झायस्स सन्तिकं अगमासि. थेरो पुनदिवसे तं आदाय पिण्डाय चरन्तो मातु उपासिकाय गेहद्वारं अगमासि. सापि पुत्तं दिस्वा तुट्ठमानसा वन्दित्वा सक्कच्चं परिविसित्वा पुच्छि– “सच्चं किर त्वं, तात, सत्थारा सद्धिं एकगन्धकुटियं वसित्वा सत्थु धम्मकथं कथेसी”ति. “उपासिके, तुय्हं केन इदं कथितन्”ति? “तात, इमस्मिं गेहे अधिवत्था देवता महन्तेन सद्देन साधुकारं दत्वा मया ‘को एसो’ति वुत्ते ‘अहन्’ति वत्वा एवञ्च एवञ्च कथेसि. तं सुत्वा मय्हं एतदहोसि– ‘सचे मे पुत्तो सत्थु धम्मकथं कथेसि, मय्हम्पि कथेतुं सक्खिस्सती’ति. अथ नं आह– ‘तात, यतो तया सत्थु सम्मुखा धम्मो कथितो, मय्हम्पि कथेतुं सक्खिस्ससि एव. असुकदिवसे नाम धम्मस्सवनं कारेत्वा तव धम्मं सुणिस्सामि, ताता”’ति. सो अधिवासेसि. उपासिका भिक्खुसङ्घस्स दानं दत्वा पूजं कत्वा “पुत्तस्स मे धम्मकथं सुणिस्सामी”ति एकमेव दासिं गेहरक्खिकं ठपेत्वा सब्बं परिजनं आदाय अन्तोनगरे धम्मस्सवनत्थाय कारिते मण्डपे अलङ्कतधम्मासनं अभिरुय्ह धम्मं देसेन्तस्स पुत्तस्स धम्मकथं सोतुं अगमासि. तस्मिं पन काले नवसता चोरा तस्सा उपासिकाय गेहे ओतारं ओलोकेन्ता विचरन्ति. तस्सा पन गेहं सत्तहि पाकारेहि परिक्खित्तं सत्तद्वारकोट्ठकयुत्तं, तत्थ तेसु तेसु ठानेसु चण्डसुनखे बन्धित्वा ठपयिंसु. अन्तोगेहे छदनस्स उदकपातट्ठाने पन परिखं खणित्वा तिपुना पूरयिंसु. तं दिवा आतपेन विलीनं पक्कुथितं विय तिट्ठति, रत्तिं कठिनं कक्खळं हुत्वा तिट्ठति. तस्सानन्तरा महन्तानि अयसङ्घाटकानि निरन्तरं भूमियं ओदहिंसु. इति इमञ्चारक्खं उपासिकाय च अन्तोगेहे ठितभावं पटिच्च ते चोरा ओकासं अलभन्ता तं दिवसं तस्सा गतभावं ञत्वा उमङ्गं भिन्दित्वा तिपुपरिखाय च अयसङ्घाटकानञ्च हेट्ठाभागेनेव गेहं पविसित्वा चोरजेट्ठकं तस्सा सन्तिकं पहिणिंसु “सचे सा अम्हाकं इध पविट्ठभावं सुत्वा निवत्तित्वा गेहाभिमुखी आगच्छति, असिना नं पहरित्वा मारेथा”ति. सो गन्त्वा तस्सा सन्तिके अट्ठासि. चोरापि अन्तोगेहे दीपं जालेत्वा कहापणगब्भद्वारं विवरिंसु. सा दासी चोरे दिस्वा उपासिकाय सन्तिकं गन्त्वा, “अय्ये, बहू चोरा गेहं पविसित्वा कहापणगब्भद्वारं विवरिंसू”ति आरोचेसि. “चोरा अत्तना दिट्ठकहापणे हरन्तु, अहं मम पुत्तस्स धम्मकथं सुणामि, मा मे धम्मस्स अन्तरायं करि, गेहं गच्छा”ति तं पहिणि. चोरापि कहापणगब्भं तुच्छं कत्वा रजतगब्भं विवरिंसु. सा पुनपि गन्त्वा तमत्थं आरोचेसि. उपासिकापि “चोरा अत्तना इच्छितं हरन्तु, मा मे अन्तरायं करी”ति पुन तं पहिणि. चोरा रजतगब्भम्पि तुच्छं कत्वा सुवण्णगब्भं विवरिंसु. सा पुनपि गन्त्वा उपासिकाय तमत्थं आरोचेसि. अथ नं उपासिका आमन्तेत्वा, “भोति जे त्वं अनेकवारं मम सन्तिकं आगता, ‘चोरा यथारुचितं हरन्तु, अहं मम पुत्तस्स धम्मकथं सुणामि, मा मे अन्तरायं करी’ति मया वुत्तापि मम कथं अनादियित्वा पुनप्पुनं आगच्छसियेव. सचे इदानि त्वं आगच्छिस्ससि, जानिस्सामि ते कत्तब्बं, गेहमेव गच्छा”ति पहिणि. चोरजेट्ठको तस्सा कथं सुत्वा “एवरूपाय इत्थिया सन्तकं हरन्तानं असनि पतित्वा मत्थकं भिन्देय्या”ति चोरानं सन्तिकं गन्त्वा “सीघं उपासिकाय सन्तकं पटिपाकतिकं करोथा”ति आह. ते कहापणेहि कहापणगब्भं, रजतसुवण्णेहि रजतसुवण्णगब्भे पुन पूरयिंसु. धम्मता किरेसा, यं धम्मो धम्मचारिनं रक्खति. तेनेवाह–
“धम्मो हवे रक्खति धम्मचारिं,
धम्मो सुचिण्णो सुखमावहाति;
एसानिसंसो धम्मे सुचिण्णे,
न दुग्गतिं गच्छति धम्मचारी”ति. (थेरगा. 303; जा. 1.10.102).
चोरापि गन्त्वा धम्मस्सवनट्ठाने अट्ठंसु. थेरोपि धम्मं कथेत्वा विभाताय रत्तिया आसना ओतरि. तस्मिं खणे चोरजेट्ठको उपासिकाय पादमूले निपज्जित्वा “खमाहि मे, अय्ये”ति आह. “किं इदं, ताता”ति? “अहञ्हि तुम्हेसु आघातं कत्वा तुम्हे मारेतुकामो अट्ठासिन्”ति. “तेन हि ते, तात, खमामी”ति. सेसचोरापि तथेव वत्वा, “ताता, खमामी”ति वुत्ते आहंसु– “अय्ये, सचे नो खमथ, पुत्तस्स वो सन्तिके अम्हाकं पब्बज्जं दापेथा”ति. सा पुत्तं वन्दित्वा आह– “तात, इमे चोरा मम गुणेसु तुम्हाकञ्च धम्मकथाय पसन्ना पब्बज्जं याचन्ति, पब्बाजेथ ने”ति. थेरो “साधू”ति वत्वा तेहि निवत्थवत्थानं दसानि छिन्दापेत्वा तम्बमत्तिकाय रजापेत्वा ते पब्बाजेत्वा सीलेसु पतिट्ठापेसि. उपसम्पन्नकाले च नेसं एकेकस्स विसुं विसुं कम्मट्ठानमदासि. ते नवसता भिक्खू विसुं विसुं नवसतकम्मट्ठानानि गहेत्वा एकं पब्बतं अभिरुय्ह तस्स तस्स रुक्खस्स छायाय निसीदित्वा समणधम्मं करिंसु. सत्था वीसयोजनसतमत्थके जेतवनमहाविहारे निसिन्नोव ते भिक्खू ओलोकेत्वा तेसं चरियवसेन धम्मदेसनं ववत्थापेत्वा ओभासं फरित्वा सम्मुखे निसीदित्वा कथेन्तो विय इमा गाथा अभासि– 368. “मेत्ताविहारी यो भिक्खु, पसन्नो बुद्धसासने;
अधिगच्छे पदं सन्तं, सङ्खारूपसमं सुखं.
369. “सिञ्च भिक्खु इमं नावं, सित्ता ते लहुमेस्सति;
छेत्वा रागञ्च दोसञ्च, ततो निब्बानमेहिसि.
370. “पञ्च छिन्दे पञ्च जहे, पञ्च चुत्तरि भावये;
पञ्चसङ्गातिगो भिक्खु, ओघतिण्णोति वुच्चति.
371. “झाय भिक्खु मा पमादो,
मा ते कामगुणे रमेस्सु चित्तं;
मा लोहगुळं गिली पमत्तो,
मा कन्दी दुक्खमिदन्ति दय्हमानो.
372. “नत्थि झानं अपञ्ञस्स, पञ्ञा नत्थि अझायतो;
यम्हि झानञ्च पञ्ञा च, स वे निब्बानसन्तिके.
373. “सुञ्ञागारं पविट्ठस्स, सन्तचित्तस्स भिक्खुनो;
अमानुसी रती होति, सम्मा धम्मं विपस्सतो.
374. “यतो यतो सम्मसति, खन्धानं उदयब्बयं;
लभती पीतिपामोज्जं, अमतं तं विजानतं.
375. “तत्रायमादि भवति, इध पञ्ञस्स भिक्खुनो;
इन्द्रियगुत्ति सन्तुट्ठि, पातिमोक्खे च संवरो.
376. “मित्ते भजस्सु कल्याणे, सुद्धाजीवे अतन्दिते;
पटिसन्थारवुत्यस्स, आचारकुसलो सिया;
ततो पामोज्जबहुलो, दुक्खस्सन्तं करिस्सती”ति.
तत्थ मेत्ताविहारीति मेत्ताकम्मट्ठाने कम्मं करोन्तोपि मेत्तावसेन तिकचतुक्कज्झाने निब्बत्तेत्वा ठितोपि मेत्ताविहारीयेव नाम. पसन्नोति यो पन बुद्धसासने पसन्नो होति, पसादं रोचेतियेवाति अत्थो. पदं सन्तन्ति निब्बानस्सेतं नामं. एवरूपो हि भिक्खु सन्तं कोट्ठासं सब्बसङ्खारानं उपसन्तताय सङ्खारूपसमं, परमसुखताय सुखन्ति लद्धनामं निब्बानं अधिगच्छति, विन्दतियेवाति अत्थो. सिञ्च भिक्खु इमं नावन्ति भिक्खु इमं अत्तभावसङ्खातं नावं मिच्छावितक्कोदकं छड्डेन्तो सिञ्च. सित्ता ते लहुमेस्सतीति यथा हि महासमुद्दे उदकस्सेव भरिता नावा छिद्दानि पिदहित्वा उदकस्स सित्तताय सित्ता सल्लहुका हुत्वा महासमुद्दे अनोसीदित्वा सीघं सुपट्टनं गच्छति, एवं तवापि अयं मिच्छावितक्कोदकभरिता अत्तभावनावा चक्खुद्वारादिछिद्दानि संवरेन पिदहित्वा उप्पन्नस्स मिच्छावितक्कोदकस्स सित्तताय सित्ता सल्लहुका संसारवट्टे अनोसीदित्वा सीघं निब्बानं गमिस्सति. छेत्वाति रागदोसबन्धनानि छिन्द. एतानि हि छिन्दित्वा अरहत्तप्पत्तो ततो अपरभागे अनुपादिसेसनिब्बानमेव एहिसि, गमिस्ससीति अत्थो. पञ्च छिन्देति हेट्ठा-अपायसम्पापकानि पञ्चोरम्भागियसंयोजनानि पादे बद्धरज्जुं पुरिसो सत्थेन विय हेट्ठामग्गत्तयेन छिन्देय्य. पञ्च जहेति उपरिदेवलोकसम्पापकानि पञ्चुद्धम्भागियसंयोजनानि पुरिसो गीवाय बद्धरज्जुकं विय अरहत्तमग्गेन जहेय्य पजहेय्य, छिन्देय्याति अत्थो. पञ्च चुत्तरि भावयेति उद्धम्भागियसंयोजनानं पहानत्थाय सद्धादीनि पञ्चिन्द्रियानि उत्तरि भावेय्य. पञ्चसङ्गातिगोति एवं सन्ते पञ्चन्नं रागदोसमोहमानदिट्ठिसङ्गानं अतिक्कमनेन पञ्चसङ्गातिगो भिक्खु ओघतिण्णोति वुच्चति, चत्तारो ओघे तिण्णोयेवाति वुच्चतीति अत्थो. झाय भिक्खूति भिक्खु त्वं द्विन्नं झानानं वसेन झाय चेव, कायकम्मादीसु च अप्पमत्तविहारिताय मा पमज्जि. रमेस्सूति पञ्चविधे च कामगुणे ते चित्तं मा रमेस्सु. मा लोहगुळन्ति सतिवोस्सग्गलक्खणेन हि पमादेन पमत्ता निरये तत्तं लोहगुळं गिलन्ति, तेन तं वदामि “मा पमत्तो हुत्वा लोहगुळं गिलि, मा निरये डय्हमानो ‘दुक्खमिदन्’ति कन्दी”ति अत्थो. नत्थि झानन्ति झानुप्पादिकाय वायामपञ्ञाय अपञ्ञस्स झानं नाम नत्थि. पञ्ञा नत्थीति अझायन्तस्स “समाहितो भिक्खु यथाभूतं जानाति पस्सती”ति वुत्तलक्खणा पञ्ञा नत्थि. यम्हि झानञ्च पञ्ञा चाति यम्हि पुग्गले इदं उभयम्पि अत्थि, सो निब्बानस्स सन्तिके ठितोयेवाति अत्थो. सुञ्ञागारं पविट्ठस्साति किस्मिञ्चिदेव विवित्तोकासे कम्मट्ठानं अविजहित्वा कम्मट्ठानमनसिकारेन निसिन्नस्स. सन्तचित्तस्साति निब्बुतचित्तस्स. सम्माति हेतुना कारणेन धम्मं विपस्सन्तस्स विपस्सनासङ्खाता अमानुसी रति अट्ठसमापत्तिसङ्खाता दिब्बापि रति होति उप्पज्जतीति अत्थो. यतो यतो सम्मसतीति अट्ठतिंसाय आरम्मणेसु कम्मं करोन्तो येन येनाकारेन, पुरेभत्तादीसु वा कालेसु यस्मिं यस्मिं अत्तना अभिरुचिते काले, अभिरुचिते वा कम्मट्ठाने कम्मं करोन्तो सम्मसति. उदयब्बयन्ति पञ्चन्नं खन्धानं पञ्चवीसतिया लक्खणेहि उदयं पञ्चवीसतिया एव च लक्खणेहि वयं. पीतिपामोज्जन्ति एवं खन्धानं उदयब्बयं सम्मसन्तो धम्मपीतिं धम्मपामोज्जञ्च लभति. अमतन्ति तं सप्पच्चये नामरूपे पाकटे हुत्वा उपट्ठहन्ते उप्पन्नं पीतिपामोज्जं अमतनिब्बानसम्पापकत्ता विजानतं पण्डितानं अमतमेवाति अत्थो. तत्रायमादि भवतीति तत्र अयं आदि, इदं पुब्बट्ठानं होति. इध पञ्ञस्साति इमस्मिं सासने पण्डितभिक्खुनो. इदानि “तं आदी”ति वुत्तं पुब्बट्ठानं दस्सेन्तो इन्द्रियगुत्तीति-आदिमाह. चतुपारिसुद्धिसीलञ्हि पुब्बट्ठानं नाम. तत्थ इन्द्रियगुत्तीति इन्द्रियसंवरो. सन्तुट्ठीति चतुपच्चयसन्तोसो. तेन आजीवपारिसुद्धि चेव पच्चयसन्निस्सितञ्च सीलं कथितं. पातिमोक्खेति पातिमोक्खसङ्खाते जेट्ठकसीले परिपूरकारिता कथिता. मित्ते भजस्सु कल्याणेति विस्सट्ठकम्मन्ते अपतिरूपसहाये वज्जेत्वा साधुजीविताय सुद्धाजीवे जङ्घबलं निस्साय जीविककप्पनाय अकुसीते अतन्दिते कल्याणमित्ते भजस्सु, सेवस्सूति अत्थो. पटिसन्थारवुत्यस्साति आमिसपटिसन्थारेन च धम्मपटिसन्थारेन च सम्पन्नवुत्तिताय पटिसन्थारवुत्ति अस्स, पटिसन्थारस्स कारका भवेय्याति अत्थो. आचारकुसलोति सीलम्पि आचारो, वत्तपटिवत्तम्पि आचारो. तत्थ कुसलो सिया, छेको भवेय्याति अत्थो. ततो पामोज्जबहुलोति ततो पटिसन्थारवुत्तितो च आचारकोसल्लतो च उप्पन्नेन धम्मपामोज्जेन पामोज्जबहुलो हुत्वा तं सकलस्सापि वट्टदुक्खस्स अन्तं करिस्सतीति अत्थो. एवं सत्थारा देसितासु इमासु गाथासु एकमेकिस्साय गाथाय परियोसाने एकमेकं भिक्खुसतं निसिन्ननिसिन्नट्ठानेयेव सह पटिसम्भिदाहि अरहत्तं पत्वा वेहासं अब्भुग्गन्त्वा सब्बेपि ते भिक्खू आकासेनेव वीसयोजनसतिकं कन्तारं अतिक्कमित्वा तथागतस्स सुवण्णवण्णं सरीरं वण्णेन्ता थोमेन्ता पादे वन्दिंसूति.
सम्बहुलभिक्खुवत्थु सत्तमं.