5. Vipakkhasevakabhikkhuvatthu
सलाभन्ति इमं धम्मदेसनं सत्था वेळुवने विहरन्तो अञ्ञतरं विपक्खसेवकं भिक्खुं आरब्भ कथेसि. तस्स किरेको देवदत्तपक्खिको भिक्खु सहायो अहोसि. सो तं भिक्खूहि सद्धिं पिण्डाय चरित्वा कतभत्तकिच्चं आगच्छन्तं दिस्वा “कुहिं गतोसी”ति पुच्छि. “असुकट्ठानं नाम पिण्डाय चरितुन्”ति. “लद्धो ते पिण्डपातो”ति? “आम, लद्धो”ति. “इध अम्हाकं महालाभसक्कारो, कतिपाहं इधेव होही”ति. सो तस्स वचनेन कतिपाहं तत्थ वसित्वा सकट्ठानमेव अगमासि अथ नं भिक्खू “अयं, भन्ते, देवदत्तस्स उप्पन्नलाभसक्कारं परिभुञ्जति, देवदत्तस्स पक्खिको एसो”ति तथागतस्स आरोचेसुं. सत्था तं पक्कोसापेत्वा “सच्चं किर त्वं एवमकासी”ति पुच्छि. “आम, भन्ते, अहं तत्थ एकं दहरं निस्साय कतिपाहं वसिं, न च पन देवदत्तस्स लद्धिं रोचेमी”ति. अथ नं भगवा “किञ्चापि त्वं लद्धिं न रोचेसि, दिट्ठदिट्ठकानंयेव पन लद्धिं रोचेन्तो विय विचरसि. न त्वं इदानेव एवं करोसि, पुब्बेपि एवरूपोयेवा”ति वत्वा “इदानि ताव, भन्ते, अम्हेहि सामं दिट्ठो, पुब्बे पनेस केसं लद्धिं रोचेन्तो विय विचरि, आचिक्खथ नो”ति भिक्खूहि याचितो अतीतं आहरित्वा–
“पुराणचोरान वचो निसम्म,
महिळामुखो पोथयमन्वचारी;
सुसञ्ञतानञ्हि वचो निसम्म,
गजुत्तमो सब्बगुणेसु अट्ठा”ति. (जा. 1.1.26)–
इमं महिळामुखजातकं वित्थारेत्वा, “भिक्खवे, भिक्खुना नाम सकलाभेनेव सन्तुट्ठेन भवितब्बं, परलाभं पत्थेतुं न वट्टति. परलाभं पत्थेन्तस्स हि झानविपस्सनामग्गफलेसु एकधम्मोपि नुप्पज्जति, सकलाभसन्तुट्ठस्सेव पन झानादीनि उप्पज्जन्ती”ति वत्वा धम्मं देसेन्तो इमा गाथा अभासि–
365. “सलाभं नातिमञ्ञेय्य, नाञ्ञेसं पिहयं चरे;
अञ्ञेसं पिहयं भिक्खु, समाधिं नाधिगच्छति.
366. “अप्पलाभोपि चे भिक्खु, सलाभं नातिमञ्ञति;
तं वे देवा पसंसन्ति, सुद्धाजीविं अतन्दितन्”ति.
तत्थ सलाभन्ति अत्तनो उप्पज्जनकलाभं. सपदानचारञ्हि परिवज्जेत्वा अनेसनाय जीविकं कप्पेन्तो सलाभं अतिमञ्ञति हीळेति जिगुच्छति नाम. तस्मा एवं अकरणेन सलाभं नातिमञ्ञेय्य. अञ्ञेसं पिहयन्ति अञ्ञेसं लाभं पत्थेन्तो न चरेय्याति अत्थो. समाधिं नाधिगच्छतीति अञ्ञेसञ्हि लाभं पिहयन्तो तेसं चीवरादिकरणे उस्सुक्कं आपन्नो भिक्खु अप्पनासमाधिं वा उपचारसमाधिं वा नाधिगच्छति. सलाभं नातिमञ्ञतीति अप्पलाभोपि समानो उच्चनीचकुले पटिपाटिया सपदानं चरन्तो भिक्खु सलाभं नातिमञ्ञति नाम. तं वेति तं एवरूपं भिक्खुं सारजीवितताय सुद्धाजीविं जङ्घबलं निस्साय जीवितकप्पनेन अकुसीतताय अतन्दितं देवा पसंसन्ति थोमेन्तीति अत्थो. देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.
विपक्खसेवकभिक्खुवत्थु पञ्चमं.