4. धम्मारामत्थेरवत्थु
धम्मारामोति इमं धम्मदेसनं सत्था जेतवने विहरन्तो धम्मारामत्थेरं आरब्भ कथेसि. सत्थारा किर “इतो मे चतुमासच्चयेन परिनिब्बानं भविस्सती”ति आरोचिते अनेकसहस्सा भिक्खू सत्थारं परिवारेत्वा विचरिंसु. तत्थ पुथुज्जना भिक्खू अस्सूनि सन्धारेतुं नासक्खिंसु, खीणासवानं धम्मसंवेगो उप्पज्जि. सब्बेपि “किं नु खो करिस्सामा”ति वग्गबन्धनेन विचरन्ति. एको पन धम्मारामो नाम भिक्खु भिक्खूनं सन्तिकं न उपसङ्कमति. भिक्खूहि “किं, आवुसो”ति वुच्चमानो पटिवचनम्पि अदत्वा “सत्था किर चतुमासच्चयेन परिनिब्बायिस्सति, अहञ्चम्हि अवीतरागो, सत्थरि धरमानेयेव वायमित्वा अरहत्तं पापुणिस्सामी”ति एककोव विहरन्तो सत्थारा देसितं धम्मं आवज्जेति चिन्तेति अनुस्सरति. भिक्खू तथागतस्स आरोचेसुं– “भन्ते, धम्मारामस्स तुम्हेसु सिनेहमत्तम्पि नत्थि, ‘सत्था किर परिनिब्बायिस्सति, किं नु खो करिस्सामा’ति अम्हेहि सद्धिं सम्मन्तनमत्तम्पि न करोती”ति. सत्था तं पक्कोसापेत्वा “सच्चं किर त्वं एवं करोसी”ति पुच्छि. “सच्चं, भन्ते”ति. “किं कारणा”ति? तुम्हे किर चतुमासच्चयेन परिनिब्बायिस्सथ, अहञ्चम्हि अवीतरागो, तुम्हेसु धरन्तेसुयेव वायमित्वा अरहत्तं पापुणिस्सामीति तुम्हेहि देसितं धम्मं आवज्जामि चिन्तेमि अनुस्सरामीति. सत्था “साधु साधू”ति तस्स साधुकारं दत्वा, “भिक्खवे, अञ्ञेनापि मयि सिनेहवन्तेन भिक्खुना नाम धम्मारामसदिसेनेव भवितब्बं. न हि मय्हं मालागन्धादीहि पूजं करोन्ता मम पूजं करोन्ति नाम, धम्मानुधम्मं पटिपज्जन्तायेव पन मं पूजेन्ति नामा”ति वत्वा इमं गाथमाह– 364. “धम्मारामो धम्मरतो, धम्मं अनुविचिन्तयं;
धम्मं अनुस्सरं भिक्खु, सद्धम्मा न परिहायती”ति.
तत्थ निवासनट्ठेन समथविपस्सनाधम्मो आरामो अस्साति धम्मारामो. तस्मिंयेव धम्मे रतोति धम्मरतो. तस्सेव धम्मस्स पुनप्पुनं विचिन्तनताय धम्मं अनुविचिन्तयं, तं धम्मं आवज्जेन्तो मनसिकरोन्तोति अत्थो. अनुस्सरन्ति तमेव धम्मं अनुस्सरन्तो. सद्धम्माति एवरूपो भिक्खु सत्ततिंसभेदा बोधिपक्खियधम्मा नवविधलोकुत्तरधम्मा च न परिहायतीति अत्थो. देसनावसाने सो भिक्खु अरहत्ते पतिट्ठहि, सम्पत्तानम्पि सात्थिका धम्मदेसना अहोसीति.
धम्मारामत्थेरवत्थु चतुत्थं.