3. कोकालिकवत्थु
यो मुखसंयतोति इमं धम्मदेसनं सत्था जेतवने विहरन्तो कोकालिकं आरब्भ कथेसि. वत्थु “अथ खो कोकालिको भिक्खु येन भगवा तेनुपसङ्कमी”ति सुत्ते (सं. नि. 1.181; सु. नि. कोकालिकसुत्त; a. नि. 10.89) आगतमेव. अत्थोपिस्स अट्ठकथाय वुत्तनयेनेव वेदितब्बो. कोकालिके पन पदुमनिरये उप्पन्ने धम्मसभायं कथं समुट्ठापेसुं “अहो कोकालिको भिक्खु अत्तनो मुखं निस्साय विनासं पत्तो, द्वे अग्गसावके अक्कोसन्तस्सेव हिस्स पथवी विवरं अदासी”ति. सत्था आगन्त्वा “काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना”ति पुच्छित्वा “इमाय नामा”ति वुत्ते “न, भिक्खवे, इदानेव, पुब्बेपि कोकालिको भिक्खु अत्तनो मुखमेव निस्साय नट्ठो”ति वत्वा तमत्थं सोतुकामेहि भिक्खूहि याचितो तस्स पकासनत्थं अतीतं आहरि. अतीते हिमवन्तपदेसे एकस्मिं सरे कच्छपो वसति. द्वे हंसपोतका गोचराय चरन्ता तेन सद्धिं विस्सासं कत्वा दळ्हविस्सासिका हुत्वा एकदिवसं कच्छपं पुच्छिंसु– “सम्म, अम्हाकं हिमवन्ते चित्तकूटपब्बततले कञ्चनगुहाय वसनट्ठानं, रमणियो पदेसो, गच्छिस्ससि अम्हेहि सद्धिन्”ति. “सम्म, अहं कथं गमिस्सामी”ति? “मयं तं नेस्साम, सचे मुखं रक्खितुं सक्खिस्ससी”ति. “रक्खिस्सामि, सम्मा गहेत्वा मं गच्छथा”ति. ते “साधू”ति वत्वा एकं दण्डकं कच्छपेन डंसापेत्वा सयं तस्स उभो कोटियो डंसित्वा आकासं पक्खन्दिंसु. तं तथा हंसेहि नीयमानं गामदारका दिस्वा “द्वे हंसा कच्छपं दण्डेन हरन्ती”ति आहंसु. कच्छपो “यदि मं सहायका नेन्ति, तुम्हाकं एत्थ किं होति दुट्ठचेटका”ति वत्तुकामो हंसानं सीघवेगताय बाराणसिनगरे राजनिवेसनस्स उपरिभागं सम्पत्तकाले दट्ठट्ठानतो दण्डकं विस्सज्जेत्वा आकासङ्गणे पतित्वा द्वेधा भिज्जि. सत्था इमं अतीतं आहरित्वा–
“अवधी वत अत्तानं, कच्छपो ब्याहरं गिरं;
सुग्गहीतस्मिं कट्ठस्मिं, वाचाय सकियावधी.
“एतम्पि दिस्वा नरवीरियसेट्ठ,
वाचं पमुञ्चे कुसलं नातिवेलं;
पस्ससि बहुभाणेन, कच्छपं ब्यसनं गतन्”ति. (जा. 1.2.129-130).
इमं दुकनिपाते बहुभाणिजातकं वित्थारेत्वा, “भिक्खवे, भिक्खुना नाम मुखसंयतेन समचारिना अनुद्धतेन निब्बुतचित्तेन भवितब्बन्”ति वत्वा इमं गाथमाह–
363. “यो मुखसंयतो भिक्खु, मन्तभाणी अनुद्धतो;
अत्थं धम्मञ्च दीपेति, मधुरं तस्स भासितन्”ति.
तत्थ मुखसंयतोति दासचण्डालादयोपि “त्वं दुज्जातो, त्वं दुस्सीलो”ति-आदीनं अवचनताय मुखेन संयतो. मन्तभाणीति मन्ता वुच्चति पञ्ञा, ताय भणनसीलो. अनुद्धतोति निब्बुतचित्तो. अत्थं धम्मञ्च दीपेतीति भासितत्थञ्चेव देसनाधम्मञ्च कथेति. मधुरन्ति एवरूपस्स भिक्खुनो भासितं मधुरं नाम. यो पन अत्थमेव सम्पादेति, न पाळिं, पाळिंयेव सम्पादेति, न अत्थं, उभयं वा पन न सम्पादेति, तस्स भासितं मधुरं नाम न होतीति. देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.
कोकालिकवत्थु ततियं.