25. Bhikkhuvaggo
1. पञ्चभिक्खुवत्थु
चक्खुना संवरोति इमं धम्मदेसनं सत्था जेतवने विहरन्तो पञ्च भिक्खू आरब्भ कथेसि. तेसु किर एकेको चक्खुद्वारादीसु पञ्चसु द्वारेसु एकेकमेव रक्खि. अथेकदिवसं सन्निपतित्वा “अहं दुरक्खं रक्खामि, अहं दुरक्खं रक्खामी”ति विवदित्वा “सत्थारं पुच्छित्वा इममत्थं जानिस्सामा”ति सत्थारं उपसङ्कमित्वा, “भन्ते, मयं चक्खुद्वारादीनि रक्खन्ता अत्तनो अत्तनो रक्खनद्वारमेव दुरक्खन्ति मञ्ञाम, को नु खो अम्हेसु दुरक्खं रक्खती”ति पुच्छिंसु. सत्था एकं भिक्खुम्पि अनोसादेत्वा, “भिक्खवे, सब्बानि पेतानि दुरक्खानेव, अपि च खो पन तुम्हे न इदानेव पञ्चसु ठानेसु असंवुता, पुब्बेपि असंवुता, असंवुतत्तायेव च पण्डितानं ओवादे अवत्तित्वा जीवितक्खयं पापुणित्था”ति वत्वा “कदा, भन्ते”ति तेहि याचितो अतीते तक्कसिलजातकस्स वत्थुं वित्थारेत्वा रक्खसीनं वसेन राजकुले जीवितक्खयं पत्ते पत्ताभिसेकेन महासत्तेन सेतच्छत्तस्स हेट्ठा राजासने निसिन्नेन अत्तनो सिरिसम्पत्तिं ओलोकेत्वा “वीरियं नामेतं सत्तेहि कत्तब्बमेवा”ति उदानवसेन उदानितं–
“कुसलूपदेसे धितिया दळ्हाय च,
अनिवत्तितत्ताभयभीरुताय च;
न रक्खसीनं वसमागमिम्हसे,
स सोत्थिभावो महता भयेन मे”ति. (जा. 1.1.132)–
इमं गाथं दस्सेत्वा “तदापि तुम्हेव पञ्च जना तक्कसिलायं रज्जगहणत्थाय निक्खन्तं महासत्तं आवुधहत्था परिवारेत्वा मग्गं गच्छन्ता अन्तरामग्गे रक्खसीहि चक्खुद्वारादिवसेन उपनीतेसु रूपारम्मणादीसु असंवुता पण्डितस्स ओवादे अवत्तित्वा ओलीयन्ता रक्खसीहि खादिता जीवितक्खयं पापुणित्थ. तेसु पन आरम्मणेसु सुसंवुतो पिट्ठितो पिट्ठितो अनुबन्धन्तिं देववण्णिं यक्खिनिं अनादियित्वा सोत्थिना तक्कसिलं गन्त्वा रज्जं पत्तो राजा अहमेवा”ति जातकं समोधानेत्वा, “भिक्खवे, भिक्खुना नाम सब्बानि द्वारानि संवरितब्बानि. एतानि हि संवरन्तो एव सब्बदुक्खा पमुच्चती”ति वत्वा धम्मं देसेन्तो इमा गाथा अभासि–
360. “चक्खुना संवरो साधु, साधु सोतेन संवरो;
घानेन संवरो साधु, साधु जिव्हाय संवरो.
361. “कायेन संवरो साधु, साधु वाचाय संवरो;
मनसा संवरो साधु, साधु सब्बत्थ संवरो;
सब्बत्थ संवुतो भिक्खु, सब्बदुक्खा पमुच्चती”ति.
तत्थ चक्खुनाति यदा हि भिक्खुनो चक्खुद्वारे रूपारम्मणं आपाथमागच्छति, तदा इट्ठारम्मणे अरज्जन्तस्स अनिट्ठारम्मणे अदुस्सन्तस्स असमपेक्खनेन मोहं अनुप्पादेन्तस्स तस्मिं द्वारे संवरो थकनं पिदहनं गुत्ति कता नाम होति. तस्स सो एवरूपो चक्खुना संवरो साधु. एस नयो सोतद्वारादीसुपि. चक्खुद्वारादीसुयेव पन संवरो वा असंवरो वा नुप्पज्जति, परतो पन जवनवीथियं एस लब्भति. तदा हि असंवरो उप्पज्जन्तो अस्सद्धा अक्खन्ति कोसज्जं मुट्ठसच्चं अञ्ञाणन्ति अकुसलवीथियं अयं पञ्चविधो लब्भति. संवरो उप्पज्जन्तो सद्धा खन्ति वीरियं सति ञाणन्ति कुसलवीथियं अयं पञ्चविधो लब्भति. कायेन संवरोति एत्थ पन पसादकायोपि चोपनकायोपि लब्भति. उभयम्पि पनेतं कायद्वारमेव. तत्थ पसादद्वारे संवरासंवरो कथितोव. चोपनद्वारेपि तंवत्थुका पाणातिपात-अदिन्नादानकामेसुमिच्छाचारा. तेहि पन सद्धिं अकुसलवीथियं उप्पज्जन्तेहि तं द्वारं असंवुतं होति, कुसलवीथियं उप्पज्जन्तेहि पाणातिपातावेरमणि-आदीहि संवुतं. साधु वाचायाति एत्थापि चोपनवाचापि वाचा. ताय सद्धिं उप्पज्जन्तेहि मुसावादादीहि तं द्वारं असंवुतं होति, मुसावादावेरमणि-आदीहि संवुतं. मनसा संवरोति एत्थापि जवनमनतो अञ्ञेन मनेन सद्धिं अभिज्झादयो नत्थि. मनोद्वारे पन जवनक्खणे उप्पज्जमानेहि अभिज्झादीहि तं द्वारं असंवुतं होति, अनभिज्झादीहि संवुतं होति. साधु सब्बत्थाति तेसु चक्खुद्वारादीसु सब्बेसुपि संवरो साधु. एत्तावता हि अट्ठ संवरद्वारानि अट्ठ च असंवरद्वारानि कथितानि. तेसु अट्ठसु असंवरद्वारेसु ठितो भिक्खु सकलवट्टमूलकदुक्खतो न मुच्चति, संवरद्वारेसु पन ठितो सब्बस्मापि वट्टमूलकदुक्खा मुच्चति. तेन वुत्तं– “सब्बत्थ संवुतो भिक्खु, सब्बदुक्खा पमुच्चती”ति. देसनावसाने ते पञ्च भिक्खू सोतापत्तिफले पतिट्ठहिंसु, सम्पत्तानम्पि सात्थिका धम्मदेसना अहोसीति.
पञ्चभिक्खुवत्थु पठमं.