12. अङ्कुरवत्थु
तिणदोसानीति इमं धम्मदेसनं सत्था पण्डुकम्बलसिलायं विहरन्तो अङ्कुरं आरब्भ कथेसि. वत्थु “ये झानप्पसुता धीरा”ति (ध. प. 181) गाथाय वित्थारितमेव. वुत्तञ्हेतं तत्थ इन्दकं आरब्भ. सो किर अनुरुद्धत्थेरस्स अन्तोगामं पिण्डाय पविट्ठस्स अत्तनो आभतं कटच्छुमत्तकं भिक्खं दापेसि. तदस्स पुञ्ञं अङ्कुरेन दसवस्ससहस्सानि द्वादसयोजनिकं उद्धनपन्तिं कत्वा दिन्नदानतो महप्फलतरं जातं. तस्मा एवमाह. एवं वुत्ते सत्था, “अङ्कुर, दानं नाम विचेय्य दातुं वट्टति, एवं तं सुखेत्ते सुवुत्तबीजं विय महप्फलं होति. त्वं पन तथा नाकासि, तेन ते दानं न महप्फलं जातन्”ति इममत्थं विभावेन्तो–
“विचेय्य दानं दातब्बं, यत्थ दिन्नं महप्फलं;
विचेय्य दानं सुगतप्पसत्थं,
ये दक्खिणेय्या इध जीवलोके;
एतेसु दिन्नानि महप्फलानि,
बीजानि वुत्तानि यथासुखेत्ते”ति. (पे व. 329)–
वत्वा उत्तरिम्पि धम्मं देसेन्तो इमा गाथा अभासि–
356. “तिणदोसानि खेत्तानि, रागदोसा अयं पजा;
तस्मा हि वीतरागेसु, दिन्नं होति महप्फलं.
357. “तिणदोसानि खेत्तानि, दोसदोसा अयं पजा;
तस्मा हि वीतदोसेसु, दिन्नं होति महप्फलं.
358. “तिणदोसानि खेत्तानि, मोहदोसा अयं पजा;
तस्मा हि वीतमोहेसु, दिन्नं होति महप्फलं.
359. “तिणदोसानि खेत्तानि, इच्छादोसा अयं पजा;
तस्मा हि विगतिच्छेसु, दिन्नं होति महप्फलन्”ति.
तत्थ तिणदोसानीति सामाकादीनि तिणानि उट्ठहन्तानि पुब्बण्णापरण्णानि खेत्तानि दूसेन्ति, तेन तानि न बहुफलानि होन्ति. एवं सत्तानम्पि अन्तो रागो उप्पज्जन्तो सत्ते दूसेति, तेन तेसु दिन्नं महप्फलं न होति खीणासवेसु दिन्नं पन महप्फलं होति. तेन वुत्तं–
“तिणदोसानि खेत्तानि, रागदोसा अयं पजा;
तस्मा हि वीतरागेसु, दिन्नं होति महप्फलन्”ति.–
सेसगाथासुपि एसेव नयो.
देसनावसाने अङ्कुरो च इन्दको च सोतापत्तिफले पतिट्ठहिंसु, सम्पत्तानम्पि सात्थिका धम्मदेसना अहोसीति.
अङ्कुरवत्थु द्वादसमं.
तण्हावग्गवण्णना निट्ठिता.
चतुवीसतिमो वग्गो.