11. अपुत्तकसेट्ठिवत्थु
हनन्ति भोगाति इमं धम्मदेसनं सत्था जेतवने विहरन्तो अपुत्तकसेट्ठिं नाम आरब्भ कथेसि. तस्स किर कालकिरियं सुत्वा राजा पसेनदि कोसलो “अपुत्तकं सापतेय्यं कस्स पापुणाती”ति पुच्छित्वा “रञ्ञो”ति सुत्वा सत्तहि दिवसेहि तस्स गेहतो धनं राजकुलं अभिहरापेत्वा सत्थु सन्तिकं उपसङ्कमित्वा “हन्द कुतो नु त्वं, महाराज, आगच्छसि दिवादिवस्सा”ति वुत्ते “इध, भन्ते, सावत्थियं सेट्ठि, गहपति, कालकतो, तमहं अपुत्तकं सापतेय्यं राजन्तेपुरं अभिहरित्वा आगच्छामी”ति आह. सब्बं सुत्ते (सं. नि. 1.130) आगतनयेनेव वेदितब्बं. सो किर सुवण्णपातिया नानग्गरसभोजने उपनीते “एवरूपं नाम मनुस्सा भुञ्जन्ति, किं तुम्हे मया सद्धिं इमस्मिं गेहे केळिं करोथा”ति भोजने उपट्ठिते लेड्डुदण्डादीहि पहरित्वा पलापेत्वा “इदं मनुस्सानं भोजनन्”ति कणाजकं भुञ्जति बिळङ्गदुतियं. वत्थयानछत्तेसुपि मनापेसु उपट्ठापितेसु ते मनुस्से लेड्डुदण्डादीहि पहरन्तो पलापेत्वा साणानि धारेति, जज्जररथकेन याति पण्णछत्तकेन धारियमानेनाति एवं रञ्ञा आरोचिते सत्था तस्स पुब्बकम्मं कथेसि. भूतपुब्बं सो, महाराज, सेट्ठि, गहपति, तगरसिखिं नाम पच्चेकबुद्धं पिण्डपातेन पटिपादेसि. “देथ समणस्स पिण्डन्”ति वत्वा सो उट्ठायासना पक्कामि. तस्मिं किर अस्सद्धे बाले एवं वत्वा पक्कन्ते तस्स भरिया सद्धा पसन्ना “चिरस्सं वत मे इमस्स मुखतो ‘देही’ति वचनं सुतं, अज्ज मम मनोरथं पूरेन्ती पिण्डपातं दस्सामी”ति पच्चेकबुद्धस्स पत्तं गहेत्वा पणीतभोजनस्स पूरेत्वा अदासि. सोपि निवत्तमानो तं दिस्वा “किं, समण, किञ्चि ते लद्धन्”ति पत्तं गहेत्वा पणीतपिण्डपातं दिस्वा विप्पटिसारी हुत्वा एवं चिन्तेसि– “वरमेतं पिण्डपातं दासा वा कम्मकरा वा भुञ्जेय्युं. ते हि इमं भुञ्जित्वा मय्हं कम्मं करिस्सन्ति, अयं पन गन्त्वा भुञ्जित्वा निद्दायिस्सति, नट्ठो मे सो पिण्डपातो”ति. सो भातु च पन एकपुत्तकं सापतेय्यस्स कारणा जीविता वोरोपेसि. सो किरस्स अङ्गुलिं गहेत्वा विचरन्तो “इदं मय्हं पितुसन्तकं यानकं, अयं तस्स गोणो”ति-आदीनि आह. अथ नं सो सेट्ठि “इदानि तावेस एवं वदेति, इमस्स पन वुड्ढिप्पत्तकाले इमस्मिं गेहे भोगे को रक्खिस्सती”ति तं अरञ्ञं नेत्वा एकस्मिं गच्छमूले गीवाय गहेत्वा मूलकन्दं विय गीवं फालेत्वा मारेत्वा तत्थेव छड्डेसि. इदमस्स पुब्बकम्मं. तेन वुत्तं–
“यं खो सो, महाराज, सेट्ठि, गहपति, तगरसिखिं पच्चेकबुद्धं पिण्डपातेन पटिपादेसि, तस्स कम्मस्स विपाकेन सत्तक्खत्तुं सुगतिं सग्गं लोकं उपपज्जि, तस्सेव कम्मस्स विपाकावसेसेन इमिस्सायेव सावत्थिया सत्तक्खत्तुं सेट्ठित्तं कारेसि. यं खो सो, महाराज, सेट्ठि, गहपति, दत्वा पच्छा विप्पटिसारी अहोसि ‘वरमेतं पिण्डपातं दासा वा कम्मकरा वा भुञ्जेय्युन्’ति, तस्स कम्मस्स विपाकेन नास्सुळाराय भत्तभोगाय चित्तं नमति, नास्सुळाराय वत्थभोगाय, नास्सुळाराय यानभोगाय, नास्सुळारानं पञ्चन्नं कामगुणानं भोगाय चित्तं नमति. यं खो सो, महाराज, सेट्ठि, गहपति, भातु च पन एकपुत्तं सापतेय्यस्स कारणा जीविता वोरोपेसि, तस्स कम्मस्स विपाकेन बहूनि वस्ससतानि बहूनि वस्ससहस्सानि बहूनि वस्ससतसहस्सानि निरये पच्चित्थ, तस्सेव कम्मस्स विपाकावसेसेन इदं सत्तमं अपुत्तकं सापतेय्यं राजकोसं पवेसेति. तस्स खो पन, महाराज, सेट्ठिस्स गहपतिस्स पुराणञ्च पुञ्ञं परिक्खीणं, नवञ्च पुञ्ञं अनुपचितं. अज्ज पन, महाराज, सेट्ठि, गहपति, महारोरुवे निरये पच्चती”ति (सं. नि. 1.131).
राजा सत्थु वचनं सुत्वा “अहो, भन्ते, भारियं कम्मं, एत्तके नाम भोगे विज्जमाने नेव अत्तना परिभुञ्जि, न तुम्हादिसे बुद्धे धुरविहारे विहरन्ते पुञ्ञकम्मं अकासी”ति आह सत्था “एवमेतं, महाराज, दुम्मेधपुग्गला नाम भोगे लभित्वा निब्बानं न गवेसन्ति, भोगे निस्साय उप्पन्नतण्हा पनेते दीघरत्तं हनती”ति वत्वा इमं गाथमाह– 355. “हनन्ति भोगा दुम्मेधं, नो च पारगवेसिनो;
भोगतण्हाय दुम्मेधो, हन्ति अञ्ञेव अत्तनन्”ति.
तत्थ नो च पारगवेसिनोति ये पन निब्बानपारगवेसिनो पुग्गला, न ते भोगा हनन्ति. अञ्ञेव अत्तनन्ति भोगे निस्साय उप्पन्नाय तण्हाय दुप्पञ्ञो पुग्गलो परे विय अत्तानमेव हनतीति अत्थो. देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.
अपुत्तकसेट्ठिवत्थु एकादसमं.