10. सक्कपञ्हवत्थु

सब्बदानन्ति इमं धम्मदेसनं सत्था जेतवने विहरन्तो सक्कं देवराजानं आरब्भ कथेसि.
एकस्मिञ्हि समये तावतिंसदेवलोके देवता सन्निपतित्वा चत्तारो पञ्हे समुट्ठापेसुं “कतरं दानं नु खो दानेसु, कतरो रसो रसेसु, कतरा रति रतीसु जेट्ठका, तण्हक्खयोव कस्मा जेट्ठकोति वुच्चती”ति? ते पञ्हे एका देवतापि विनिच्छितुं नासक्खि. एको पन देवो एकं देवं, सोपि अपरन्ति एवं अञ्ञमञ्ञं पुच्छन्ता दससु चक्कवाळसहस्सेसु द्वादस संवच्छरानि विचरिंसु. एत्तकेनापि कालेन पञ्हानं अत्थं अदिस्वा दससहस्सचक्कवाळदेवता सन्निपतित्वा चतुन्नं महाराजानं सन्तिकं गन्त्वा “किं, ताता, महादेवतासन्निपातो”ति वुत्ते “चत्तारो पञ्हे समुट्ठापेत्वा विनिच्छितुं असक्कोन्ता तुम्हाकं सन्तिकं आगतम्हा”ति. “किं पञ्हं नामेतं, ताता”ति. “दानरसरतीसु कतमा दानरसरती नु खो सेट्ठा, तण्हक्खयोव कस्मा सेट्ठो”ति इमे पञ्हे विनिच्छितुं असक्कोन्ता आगतम्हाति. ताता, मयम्पि इमेसं अत्थे न जानाम, अम्हाकं पन राजा जनसहस्सेन चिन्तिते अत्थे चिन्तेत्वा तङ्खणेनेव जानाति, सो अम्हेहि पञ्ञाय च पुञ्ञेन च विसिट्ठो, एथ, तस्स सन्तिकं गच्छामाति तमेव देवगणं आदाय सक्कस्स देवरञ्ञो सन्तिकं गन्त्वा तेनापि “किं, ताता, महन्तो देवसन्निपातो”ति वुत्ते तमत्थं आरोचेसुं. “ताता, इमेसं पञ्हानं अत्थं अञ्ञोपि जानितुं न सक्कोति, बुद्धविसया हेते. सत्था पनेतरहि कहं विहरती”ति पुच्छित्वा “जेतवने”ति सुत्वा “एथ, तस्स सन्तिकं गमिस्सामा”ति देवगणेन सद्धिं रत्तिभागे सकलं जेतवनं ओभासेत्वा सत्थारं उपसङ्कमित्वा वन्दित्वा एकमन्तं ठितो “किं, महाराज, महता देवसङ्घेन आगतोसी”ति वुत्ते, “भन्ते, देवगणेन इमे नाम पञ्हा समुट्ठापिता, अञ्ञो इमेसं अत्थं जानितुं समत्थो नाम नत्थि, इमेसं नो अत्थं पकासेथा”ति आह.
सत्था “साधु महाराज, मया हि पारमियो पूरेत्वा महापरिच्चागे परिच्चजित्वा तुम्हादिसानं कङ्खच्छेदनत्थमेव सब्बञ्ञुतञ्ञाणं पटिविद्धं, तया पुच्छितपञ्हेसु हि सब्बदानानं धम्मदानं सेट्ठं, सब्बरसानं धम्मरसो सेट्ठो, सब्बरतीनं धम्मरति सेट्ठा, तण्हक्खयो पन अरहत्तं सम्पापकत्ता सेट्ठोयेवा”ति वत्वा इमं गाथमाह–
354. “सब्बदानं धम्मदानं जिनाति,
सब्बरसं धम्मरसो जिनाति;
सब्बरतिं धम्मरति जिनाति,
तण्हक्खयो सब्बदुक्खं जिनाती”ति.
तत्थ सब्बदानं धम्मदानन्ति सचेपि हि चक्कवाळगब्भे याव ब्रह्मलोका निरन्तरं कत्वा सन्निसिन्नानं बुद्धपच्चेकबुद्धखीणासवानं कदलिगब्भसदिसानि चीवरानि ददेय्य, तस्मिं समागमे चतुप्पदिकाय गाथाय कतानुमोदनाव सेट्ठा. तञ्हि दानं तस्सा गाथाय सोळसिं कलं नाग्घति. एवं धम्मस्स देसनापि वाचनम्पि सवनम्पि महन्तं. येन च पुग्गलेन बहूनं तं धम्मस्सवनं कारितं, तस्सेव आनिसंसो महा. तथारूपाय एव परिसाय पणीतपिण्डपातस्स पत्ते पूरेत्वा दिन्नदानतोपि सप्पितेलादीनं पत्ते पूरेत्वा दिन्नभेसज्जदानतोपि महाविहारसदिसानं विहारानञ्च लोहपासादसदिसानञ्च पासादानं अनेकानि सतसहस्सानि कारेत्वा दिन्नसेनासनदानतोपि अनाथपिण्डिकादीहि विहारे आरब्भ कतपरिच्चागतोपि अन्तमसो चतुप्पदिकाय गाथाय अनुमोदनावसेनापि पवत्तितं धम्मदानमेव वरं सेट्ठं. किं कारणा? एवरूपानि हि पुञ्ञानि करोन्ता धम्मं सुत्वाव करोन्ति, नो असुत्वा. सचे हि इमे सत्ता धम्मं न सुणेय्युं, उळुङ्कमत्तं यागुम्पि कटच्छुमत्तं भत्तम्पि न ददेय्युं. इमिना कारणेन सब्बदानेहि धम्मदानमेव सेट्ठं. अपिच ठपेत्वा बुद्धे च पच्चेकबुद्धे च सकलकप्पं देवे वस्सन्ते उदकबिन्दूनि गणेतुं समत्थाय पञ्ञाय समन्नागता सारिपुत्तादयोपि अत्तनो धम्मताय सोतापत्तिफलादीनि अधिगन्तुं नासक्खिंसु, अस्सजित्थेरादीहि कथितधम्मं सुत्वा सोतापत्तिफलं सच्छिकरिंसु, सत्थु धम्मदेसनाय सावकपारमीञाणं सच्छिकरिंसु. इमिनापि कारणेन, महाराज, धम्मदानमेव सेट्ठं. तेन वुत्तं– “सब्बदानं धम्मदानं जिनाती”ति.
सब्बे पन गन्धरसादयोपि रसा उक्कंसतो देवतानं सुधाभोजनरसोपि संसारवट्टे पातेत्वा दुक्खानुभवनस्सेव पच्चयो. यो पनेस सत्ततिंसबोधिपक्खियधम्मसङ्खातो च नवलोकुत्तरधम्मसङ्खातो च धम्मरसो, अयमेव सब्बरसानं सेट्ठो. तेन वुत्तं– “सब्बरसं धम्मरसो जिनाती”ति यापेसा पुत्तरतिधीतुरतिधनरति-इत्थिरतिनच्चगीतवादितादिरतिपभेदा च अनेकप्पभेदा रती, सापि संसारवट्टे पातेत्वा दुक्खानुभवनस्सेव पच्चयो. या पनेसा धम्मं कथेन्तस्स वा सुणन्तस्स वा वाचेन्तस्स वा अन्तो उप्पज्जमाना पीति उदग्गभावं जनेति, अस्सूनि पवत्तेति, लोमहंसं जनेति, सायं संसारवट्टस्स अन्तं कत्वा अरहत्तपरियोसाना होति. तस्मा सब्बरतीनं एवरूपा धम्मरतियेव सेट्ठा. तेन वुत्तं– “सब्बरतिं धम्मरति जिनाती”ति तण्हक्खयो पन तण्हाय खयन्ते उप्पन्नं अरहत्तं सकलस्सपि वट्टदुक्खस्स अभिभवनतो सब्बसेट्ठमेव. तेन वुत्तं– “तण्हक्खयो सब्बदुक्खं जिनाती”ति.
एवं सत्थरि इमिस्सा गाथाय अत्थं कथेन्तेयेव चतुरासीतिया पाणसहस्सानं धम्माभिसमयो अहोसि. सक्कोपि सत्थु धम्मकथं सुत्वा सत्थारं वन्दित्वा एवमाह– “भन्ते, एवंजेट्ठके नाम धम्मदाने किमत्थं अम्हाकं पत्तिं न दापेथ, इतो पट्ठाय नो भिक्खुसङ्घस्स कथेत्वा पत्तिं दापेथ, भन्ते”ति. सत्था तस्स वचनं सुत्वा भिक्खुसङ्घं सन्निपातेत्वा, “भिक्खवे, अज्जादिं कत्वा महाधम्मस्सवनं वा पाकतिकधम्मस्सवनं वा उपनिसिन्नकथं वा अन्तमसो अनुमोदनम्पि कथेत्वा सब्बसत्तानं पत्तिं ददेय्याथा”ति आह.

सक्कपञ्हवत्थु दसमं.