9. उपकाजीवकवत्थु
सब्बाभिभूति इमं धम्मदेसनं सत्था अन्तरामग्गे उपकं आजीवकं आरब्भ कथेसि. एकस्मिञ्हि समये सत्था पत्तसब्बञ्ञुतञ्ञाणो बोधिमण्डे सत्तसत्ताहं वीतिनामेत्वा अत्तनो पत्तचीवरमादाय धम्मचक्कपवत्तनत्थं बाराणसिं सन्धाय अट्ठारसयोजनमग्गं पटिपन्नो अन्तरामग्गे उपकं आजीवकं अद्दस. सोपि सत्थारं दिस्वा “विप्पसन्नानि खो ते, आवुसो, इन्द्रियानि, परिसुद्धो छविवण्णो परियोदातो, कंसि त्वं, आवुसो, उद्दिस्स पब्बजितो, को वा ते सत्था, कस्स वा त्वं धम्मं रोचेसी”ति पुच्छि. अथस्स सत्था “मय्हं उपज्झायो वा आचरियो वा नत्थी”ति वत्वा इमं गाथमाह– 353. “सब्बाभिभू सब्बविदूहमस्मि,
सब्बेसु धम्मेसु अनूपलित्तो;
सब्बञ्जहो तण्हक्खये विमुत्तो,
सयं अभिञ्ञाय कमुद्दिसेय्यन्”ति.
तत्थ सब्बाभिभूति सब्बेसं तेभूमकधम्मानं अभिभवनतो सब्बाभिभू. सब्बविदूति विदितसब्बचतुभूमकधम्मो. सब्बेसु धम्मेसूति सब्बेसुपि तेभूमकधम्मेसु तण्हादिट्ठीहि अनूपलित्तो. सब्बञ्जहोति सब्बे तेभूमकधम्मे जहित्वा ठितो. तण्हक्खये विमुत्तोति तण्हक्खयन्ते उप्पादिते तण्हक्खयसङ्खाते अरहत्ते असेखाय विमुत्तिया विमुत्तो. सयं अभिञ्ञायाति अभिञ्ञेय्यादिभेदे धम्मे सयमेव जानित्वा. कमुद्दिसेय्यन्ति “अयं मे उपज्झायो वा आचरियो वा”ति कं नाम उद्दिसेय्यन्ति. देसनावसाने उपको आजीवको तथागतस्स वचनं नेवाभिनन्दि, न पटिक्कोसि. सीसं पन चालेत्वा जिव्हं निल्लाळेत्वा एकपदिकमग्गं गहेत्वा अञ्ञतरं लुद्दकनिवासनट्ठानं अगमासीति.
उपकाजीवकवत्थु नवमं.