8. मारवत्थु
निट्ठङ्गतोति इमं धम्मदेसनं सत्था जेतवने विहरन्तो मारं आरब्भ कथेसि. एकदिवसञ्हि विकाले सम्बहुला थेरा जेतवनविहारं पविसित्वा राहुलत्थेरस्स वसनट्ठानं गन्त्वा तं उट्ठापेसुं. सो अञ्ञत्थ वसनट्ठानं अपस्सन्तो तथागतस्स गन्धकुटिया पमुखे निपज्जि. तदा सो आयस्मा अरहत्तं पत्तो अवस्सिकोव होति. मारो वसवत्तिभवने ठितोयेव तं आयस्मन्तं गन्धकुटिपमुखे निपन्नं दिस्वा चिन्तेसि– “समणस्स गोतमस्स रुजनक-अङ्गुली बहि निपन्नो, सयं अन्तोगन्धकुटियं निपन्नो, अङ्गुलिया पीळियमानाय सयम्पि पीळितो भविस्सती”ति. सो महन्तं हत्थिराजवण्णं अभिनिम्मिनित्वा आगम्म सोण्डाय थेरस्स मत्थकं परिक्खिपित्वा महन्तेन सद्देन कोञ्चनादं रवि. सत्था गन्धकुटियं निसिन्नोव तस्स मारभावं ञत्वा, “मार, तादिसानं सतसहस्सेनापि मम पुत्तस्स भयं उप्पादेतुं न सक्का. पुत्तो हि मे असन्तासी वीततण्हो महावीरियो महापञ्ञो”ति वत्वा इमा गाथा अभासि– 351. “निट्ठङ्गतो असन्तासी, वीततण्हो अनङ्गणो;
अच्छिन्दि भवसल्लानि, अन्तिमोयं समुस्सयो.
352. “वीततण्हो अनादानो, निरुत्तिपदकोविदो;
अक्खरानं सन्निपातं, जञ्ञा पुब्बापरानि च;
स वे अन्तिमसारीरो,
महापञ्ञो महापुरिसोति वुच्चती”ति.
तत्थ निट्ठङ्गतोति इमस्मिं सासने पब्बजितानं अरहत्तं निट्ठं नाम, तं गतो पत्तोति अत्थो. असन्तासीति अब्भन्तरे रागसन्तासादीनं अभावेन असन्तसनको. अच्छिन्दि भवसल्लानीति सब्बानिपि भवगामीनि सल्लानि अच्छिन्दि. समुस्सयोति अयं एतस्स अन्तिमो देहो. अनादानोति खन्धादीसु निग्गहणो. निरुत्तिपदकोविदोति निरुत्तियञ्च सेसपदेसु चाति चतूसुपि पटिसम्भिदासु छेकोति अत्थो. अक्खरानं सन्निपातं, जञ्ञा पुब्बापरानि चाति अक्खरानं सन्निपातसङ्खातं अक्खरपिण्डञ्च जानाति, पुब्बक्खरेन अपरक्खरं, अपरक्खरेन पुब्बक्खरञ्च जानाति. पुब्बक्खरेन अपरक्खरं जानाति नाम– आदिम्हि पञ्ञायमाने मज्झपरियोसानेसु अपञ्ञायमानेसुपि “इमेसं अक्खरानं इदं मज्झं, इदं परियोसानन्”ति जानाति. अपरक्खरेन पुब्बक्खरं जानाति नाम– अन्ते पञ्ञायमाने आदिमज्झेसु अपञ्ञायमानेसु “इमेसं अक्खरानं इदं मज्झं, अयं आदी”ति जानाति. मज्झे पञ्ञायमानेपि “इमेसं अक्खरानं अयं आदि, अयं अन्तो”ति जानाति. एवं महापञ्ञो. स वे अन्तिमसारीरोति एस कोटियं ठितसरीरो, महन्तानं अत्थधम्मनिरुत्तिपटिभानानं सीलक्खन्धादीनञ्च परिग्गाहिकाय पञ्ञाय समन्नागतत्ता महापञ्ञो, “विमुत्तचित्तत्ता ख्वाहं, सारिपुत्त, महापुरिसोति वदामी”ति (सं. नि. 5.377) वचनतो विमुत्तचित्तताय च महापुरिसोति वुच्चतीति अत्थो. देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसु. मारोपि पापिमा “जानाति मं समणो गोतमो”ति तत्थेवन्तरधायीति.
मारवत्थु अट्ठमं.