6. Uggasenavatthu
मुञ्च पुरेति इमं धम्मदेसनं सत्था वेळुवने विहरन्तो उग्गसेनं आरब्भ कथेसि. पञ्चसता किर नटा संवच्छरे वा छमासे वा पत्ते राजगहं गन्त्वा रञ्ञो सत्ताहं समज्जं कत्वा बहुं हिरञ्ञसुवण्णं लभन्ति, अन्तरन्तरे उक्खेपदायानं परियन्तो नत्थि. महाजनो मञ्चातिमञ्चादीसु ठत्वा समज्जं ओलोकेसि. अथेका लङ्घिकधीता वंसं अभिरुय्ह तस्स उपरि परिवत्तित्वा तस्स परियन्ते आकासे चङ्कममाना नच्चति चेव गायति च. तस्मिं समये उग्गसेनो नाम सेट्ठिपुत्तो सहायकेन सद्धिं मञ्चातिमञ्चे ठितो तं ओलोकेत्वा तस्सा हत्थपादविक्खेपादीसु उप्पन्नसिनेहो गेहं गन्त्वा “तं लभन्तो जीविस्सामि, अलभन्तस्स मे इधेव मरणन्”ति आहारूपच्छेदं कत्वा मञ्चके निपज्जि. मातापितूहि, “तात, किं ते रुज्जती”ति पुच्छितोपि “तं मे नटधीतरं लभन्तस्स जीवितं अत्थि, अलभन्तस्स मे इधेव मरणन्”ति वत्वा, “तात, मा एवं करि, अञ्ञं ते अम्हाकं कुलस्स च भोगानञ्च अनुरूपं कुमारिकं आनेस्सामा”ति वुत्तेपि तथेव वत्वा निपज्जि. अथस्स पिता बहुं याचित्वापि तं सञ्ञापेतुं असक्कोन्तो तस्स सहायं पक्कोसापेत्वा कहापणसहस्सं दत्वा “इमे कहापणे गहेत्वा अत्तनो धीतरं मय्हं पुत्तस्स देतू”ति पहिणि. सो “नाहं कहापणे गहेत्वा देमि, सचे पन सो इमं अलभित्वा जीवितुं न सक्कोति, तेन हि अम्हेहि सद्धिंयेव विचरतु, दस्सामिस्स धीतरन्”ति आह. मातापितरो पुत्तस्स तमत्थं आरोचेसुं. सो “अहं तेहि सद्धिं विचरिस्सामी”ति वत्वा याचन्तानम्पि तेसं कथं अनादियित्वा निक्खमित्वा नाटकस्स सन्तिकं अगमासि. सो तस्स धीतरं दत्वा तेन सद्धिंयेव गामनिगमराजधानीसु सिप्पं दस्सेन्तो विचरि. सापि तेन सद्धिं संवासमन्वाय नचिरस्सेव पुत्तं लभित्वा कीळापयमाना “सकटगोपकस्स पुत्त, भण्डहारकस्स पुत्त, किञ्चि अजानकस्स पुत्ता”ति वदति. सोपि नेसं सकटपरिवत्तकं कत्वा ठितट्ठाने गोणानं तिणं आहरति, सिप्पदस्सनट्ठाने लद्धभण्डकं उक्खिपित्वा हरति तदेव किर सन्धाय सा इत्थी पुत्तं कीळापयमाना तथा वदति. सो अत्तानं आरब्भ तस्सा गायनभावं ञत्वा तं पुच्छि– “मं सन्धाय कथेसी”ति? “आम, तं सन्धाया”ति. “एवं सन्ते अहं पलायिस्सामी”ति सा “किं पन मय्हं तया पलायितेन वा आगतेन वा”ति पुनप्पुनं तदेव गीतं गायति. सा किर अत्तनो रूपसम्पत्तिञ्चेव धनलाभञ्च निस्साय तं किस्मिञ्चि न मञ्ञति. सो “किं नु खो निस्साय इमिस्सा अयं मानो”ति चिन्तेन्तो “सिप्पं निस्साया”ति ञत्वा “होतु, सिप्पं उग्गण्हिस्सामी”ति ससुरं उपसङ्कमित्वा तस्स जाननकसिप्पं उग्गण्हित्वा गामनिगमादीसु सिप्पं दस्सेन्तो अनुपुब्बेन राजगहं आगन्त्वा “इतो सत्तमे दिवसे उग्गसेनो सेट्ठिपुत्तो नगरवासीनं सिप्पं दस्सेस्सती”ति आरोचापेसि. नगरवासिनो मञ्चातिमञ्चादयो बन्धापेत्वा सत्तमे दिवसे सन्निपतिंसु. सोपि सट्ठिहत्थं वंसं अभिरुय्ह तस्स मत्थके अट्ठासि. तं दिवसं सत्था पच्चूसकाले लोकं volokento तं अत्तनो ञाणजालस्स अन्तो पविट्ठं दिस्वा “किं नु खो भविस्सती”ति आवज्जेन्तो “स्वे सेट्ठिपुत्तो सिप्पं दस्सेस्सामीति वंसमत्थके ठस्सति, तस्स दस्सनत्थं महाजनो सन्निपतिस्सति. तत्र अहं चतुप्पदिकं गाथं देसेस्सामि, तं सुत्वा चतुरासीतिया पाणसहस्सानं धम्माभिसमयो भविस्सति, उग्गसेनोपि अरहत्ते पतिट्ठहिस्सती”ति अञ्ञासि. सत्था पुनदिवसे कालं सल्लक्खेत्वा भिक्खुसङ्घपरिवुतो राजगहं पिण्डाय पाविसि. उग्गसेनोपि सत्थरि अन्तोनगरं अपविट्ठेयेव उन्नादनत्थाय महाजनस्स अङ्गुलिसञ्ञं दत्वा वंसमत्थके पतिट्ठाय आकासेयेव सत्त वारे परिवत्तित्वा ओरुय्ह वंसमत्थके अट्ठासि. तस्मिं खणे सत्था नगरं पविसन्तो यथा तं परिसा न ओलोकेति, एवं कत्वा अत्तानमेव ओलोकापेसि. उग्गसेनो परिसं ओलोकेत्वा “न मं परिसा ओलोकेती”ति दोमनस्सप्पत्तो “इदं मया संवच्छरे कत्तब्बं सिप्पं, सत्थरि नगरं पविसन्ते परिसा मं अनोलोकेत्वा सत्थारमेव ओलोकेति, मोघं वत मे सिप्पदस्सनं जातन्”ति चिन्तेसि. सत्था तस्स चित्तं ञत्वा महामोग्गल्लानं आमन्तेत्वा “गच्छ, मोग्गल्लान, सेट्ठिपुत्तं वदेहि ‘सिप्पं किर दस्सेतू”’ति आह. थेरो गन्त्वा वंसस्स हेट्ठा ठितो सेट्ठिपुत्तं आमन्तेत्वा इमं गाथमाह–
“इङ्घ पस्स नटपुत्त, उग्गसेन महब्बल;
करोहि रङ्गं परिसाय, हासयस्सु महाजनन्”ति.
सो थेरस्स कथं सुत्वा तुट्ठमानसो हुत्वा “सत्था मञ्ञे मम सिप्पं पस्सितुकामो”ति वंसमत्थके ठितकोव इमं गाथमाह–
“इङ्घ पस्स महापञ्ञ, मोग्गल्लान महिद्धिक;
करोमि रङ्गं परिसाय, हासयामि महाजनन्”ति.
एवञ्च पन वत्वा वंसमत्थकतो वेहासं अब्भुग्गन्त्वा आकासेव चुद्दसक्खत्तुं परिवत्तित्वा ओरुय्ह वंसमत्थकेव अट्ठासि. अथ नं सत्था, “उग्गसेन, पण्डितेन नाम अतीतानागतपच्चुप्पन्नेसु खन्धेसु आलयं पहाय जाति-आदीहि मुच्चितुं वट्टती”ति वत्वा इमं गाथमाह– 348. “मुञ्च पुरे मुञ्च पच्छतो,
मज्झे मुञ्च भवस्स पारगू;
सब्बत्थ विमुत्तमानसो,
न पुनं जातिजरं उपेहिसी”ति.
तत्थ मुञ्च पुरेति अतीतेसु खन्धेसु आलयं निकन्तिं अज्झोसानं पत्थनं परियुट्ठानं गाहं परामासं तण्हं मुञ्च. पच्छतोति अनागतेसुपि खन्धेसु आलयादीनि मुञ्च. मज्झेति पच्चुप्पन्नेसुपि तानि मुञ्च. भवस्स पारगूति एवं सन्ते तिविधस्सापि भवस्स अभिञ्ञापरिञ्ञापहानभावनासच्छिकिरियवसेन पारगू पारङ्गतो हुत्वा खन्धधातु-आयतनादिभेदे सब्बसङ्खते विमुत्तमानसो विहरन्तो पुन जातिजरामरणानि न उपगच्छतीति अत्थो. देसनावसाने चतुरासीतिया पाणसहस्सानं धम्माभिसमयो अहोसि. सेट्ठिपुत्तोपि वंसमत्थके ठितकोव सह पटिसम्भिदाहि अरहत्तं पत्वा वंसतो ओरुय्ह सत्थु सन्तिकं आगन्त्वा पञ्चपतिट्ठितेन सत्थारं वन्दित्वा पब्बज्जं याचि. अथ नं सत्था दक्खिणहत्थं पसारेत्वा “एहि भिक्खू”ति आह. सो तावदेव अट्ठपरिक्खारधरो सट्ठिवस्सिकत्थेरो विय अहोसि. अथ नं भिक्खू, “आवुसो उग्गसेन, सट्ठिहत्थस्स ते वंसस्स मत्थकतो ओतरन्तस्स भयं नाम नाहोसी”ति पुच्छित्वा “नत्थि मे, आवुसो, भयन्”ति वुत्ते सत्थु आरोचेसुं, “भन्ते, उग्गसेनो ‘न भायामी’ति वदति, अभूतं वत्वा अञ्ञं ब्याकरोती”ति. सत्था “न, भिक्खवे, मम पुत्तेन उग्गसेनेन सदिसा छिन्नसंयोजना भिक्खू भायन्ति, न तसन्ती”ति वत्वा ब्राह्मणवग्गे इमं गाथमाह–
“सब्बसंयोजनं छेत्वा, यो वे न परितस्सति;
सङ्गातिगं विसंयुत्तं, तमहं ब्रूमि ब्राह्मणन्”ति. (ध. प. 397; सु. नि. 626).
देसनावसाने बहूनं धम्माभिसमयो अहोसि. पुनेकदिवसं भिक्खू धम्मसभायं कथं समुट्ठापेसुं “किं नु खो, आवुसो, एवं अरहत्तूपनिस्सयसम्पन्नस्स भिक्खुनो नटधीतरं निस्साय नटेहि सद्धिं विचरणकारणं, किं अरहत्तूपनिस्सयकारणन्”ति? सत्था आगन्त्वा “काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना”ति पुच्छित्वा “इमाय नामा”ति वुत्ते, “भिक्खवे, उभयम्पेतं इमिना एव कतन्”ति वत्वा तमत्थं पकासेतुं अतीतं आहरि. अतीते किर कस्सपदसबलस्स सुवण्णचेतिये करियमाने बाराणसिवासिनो कुलपुत्ता बहुं खादनीयभोजनीयं यानकेसु आरोपेत्वा “हत्थकम्मं करिस्सामा”ति चेतियट्ठानं गच्छन्ता अन्तरामग्गे एकं थेरं पिण्डाय पविसन्तं पस्सिंसु. अथेका कुलधीता थेरं ओलोकेत्वा सामिकं आह– “सामि, अय्यो, पिण्डाय पविसति, यानके च नो बहुं खादनीयं भोजनीयं, पत्तमस्स आहर, भिक्खं दस्सामा”ति. सो तं पत्तं आहरित्वा खादनीयभोजनीयस्स पूरेत्वा थेरस्स हत्थे पतिट्ठपेत्वा उभोपि पत्थनं करिंसु, “भन्ते, तुम्हेहि दिट्ठधम्मस्सेव भागिनो भवेय्यामा”ति. सोपि थेरो खीणासवोव, तस्मा ओलोकेन्तो तेसं पत्थनाय समिज्झनभावं ञत्वा सितं अकासि. तं दिस्वा सा इत्थी सामिकं आह– “अम्हाकं, अय्यो, सितं करोति, एको नटकारको भविस्सती”ति. सामिकोपिस्सा “एवं भविस्सति, भद्दे”ति वत्वा पक्कामि. इदं तेसं पुब्बकम्मं. ते तत्थ यावतायुकं ठत्वा देवलोके निब्बत्तित्वा ततो चवित्वा सा इत्थी नटगेहे निब्बत्ति, पुरिसो सेट्ठिगेहे. सो “एवं, भद्दे, भविस्सती”ति तस्सा पटिवचनस्स दिन्नत्ता नटेहि सद्धिं विचरि. खीणासवत्थेरस्स दिन्नपिण्डपातं निस्साय अरहत्तं पापुणि. सापि नटधीता “या मे सामिकस्स गति, मय्हम्पि सा एव गती”ति पब्बजित्वा अरहत्ते पतिट्ठहीति.
उग्गसेनवत्थु छट्ठं.