5. खेमाथेरीवत्थु
ये रागरत्ताति इमं धम्मदेसनं सत्था वेळुवने विहरन्तो खेमं नाम रञ्ञो बिम्बिसारस्स अग्गमहेसिं आरब्भ कथेसि. सा किर पदुमुत्तरपादमूले पत्थितपत्थना अतिविय अभिरूपा पासादिका अहोसि. सत्था किर रूपस्स दोसं कथेतीति सुत्वा पन सत्थु सन्तिकं गन्तुं न इच्छि. राजा तस्सा रूपमदमत्तभावं ञत्वा वेळुवनवण्णनापटिसंयुत्तानि गीतानि कारेत्वा नटादीनं दापेसि. तेसं तानि गायन्तानं सद्दं सुत्वा तस्सा वेळुवनं अदिट्ठपुब्बं विय असुतपुब्बं विय च अहोसि. सा कतरं उय्यानं सन्धाय गायथाति पुच्छित्वा, देवी, तुम्हाकं वेळुवनुय्यानमेवाति वुत्ते उय्यानं गन्तुकामा अहोसि. सत्था तस्सा आगमनं ञत्वा परिसमज्झे निसीदित्वा धम्मं देसेन्तोव तालवण्टं आदाय अत्तनो पस्से ठत्वा बीजमानं अभिरूपं इत्थिं निम्मिनि. खेमा, देवीपि पविसमानाव तं इत्थिं दिस्वा चिन्तेसि सम्मासम्बुद्धो रूपस्स दोसं कथेतीति वदन्ति, अयञ्चस्स सन्तिके इत्थी बीजयमाना ठिता, नाहं इमिस्सा कलभागम्पि उपेमि, न मया ईदिसं इत्थिरूपं दिट्ठपुब्बं, सत्थारं अभूतेन अब्भाचिक्खन्ति मञ्ञेति चिन्तेत्वा तथागतस्स कथासद्दम्पि अनिसामेत्वा तमेव इत्थिं ओलोकयमाना अट्ठासि. सत्था तस्सा तस्मिं रूपे उप्पन्नबहुमानतं ञत्वा तं रूपं पठमवयादिवसेन दस्सेत्वा हेट्ठा वुत्तनयेनेव परियोसाने अट्ठिमत्तावसानं कत्वा दस्सेसि. खेमा तं दिस्वा एवरूपम्पि नामेतं रूपं मुहुत्तेनेव खयवयं सम्पत्तं, नत्थि वत इमस्मिं रूपे सारोति चिन्तेसि. सत्था तस्सा चित्ताचारं ओलोकेत्वा, खेमे, त्वं इमस्मिं रूपे सारो अत्थीति चिन्तेसि, पस्स दानिस्स असारभावन्ति वत्वा इमं गाथमाह
आतुरं असुचिं पूतिं, पस्स खेमे समुस्सयं;
उग्घरन्तं पग्घरन्तं, बालानं अभिपत्थितन्ति. (अप. थेरी 2.2.354).
सा गाथापरियोसाने सोतापत्तिफले पतिट्ठहि. अथ नं सत्था, खेमे, इमे सत्ता रागरत्ता दोसपदुट्ठा मोहमूळ्हा अत्तनो तण्हासोतं समतिक्कमितुं न सक्कोन्ति, तत्थेव लग्गन्तीति वत्वा धम्मं देसेन्तो इमं गाथमाह 347. ये रागरत्तानुपतन्ति सोतं,
सयं कतं मक्कटकोव जालं;
एतम्पि छेत्वान वजन्ति धीरा,
अनपेक्खिनो सब्बदुक्खं पहायाति.
तत्थ मक्कटकोव जालन्ति यथा नाम मक्कटको सुत्तजालं कत्वा मज्झे ठाने नाभिमण्डले निपन्नो परियन्ते पतितं पटङ्गं वा मक्खिकं वा वेगेन गन्त्वा विज्झित्वा तस्स रसं पिवित्वा पुन गन्त्वा तस्मिंयेव ठाने निपज्जति, एवमेव ये सत्ता रागरत्ता दोसपदुट्ठा मोहमूळ्हा सयंकतं तण्हासोतं अनुपतन्ति, ते तं समतिक्कमितुं न सक्कोन्ति, एवं दुरतिक्कमं. एतम्पि छेत्वान वजन्ति धीराति पण्डिता एतं बन्धनं छेत्वा अनपेक्खिनो निरालया हुत्वा अरहत्तमग्गेन सब्बदुक्खं पहाय वजन्ति, गच्छन्तीति अत्थो. देसनावसाने खेमा अरहत्ते पतिट्ठहि, महाजनस्सापि सात्थिका धम्मदेसना अहोसि. सत्था राजानं आह महाराज, खेमाय पब्बजितुं वा परिनिब्बायितुं वा वट्टतीति. भन्ते, पब्बाजेथ नं, अलं परिनिब्बानेनाति. सा पब्बजित्वा अग्गसाविका अहोसीति.
खेमाथेरीवत्थु पञ्चमं.