4. बन्धनागारवत्थु

न तं दळ्हन्ति इमं धम्मदेसनं सत्था जेतवने विहरन्तो बन्धनागारं आरब्भ कथेसि.
एकस्मिं किर काले बहू सन्धिच्छेदकपन्थघातकमनुस्सघातके चोरे आनेत्वा कोसलरञ्ञो दस्सयिंसु. ते राजा अन्दुबन्धनरज्जुबन्धनसङ्खलिकबन्धनेहि बन्धापेसि. तिंसमत्तापि खो जानपदा भिक्खू सत्थारं दट्ठुकामा आगन्त्वा दिस्वा वन्दित्वा पुनदिवसे सावत्थिं पिण्डाय चरन्ता बन्धनागारं गन्त्वा ते चोरे दिस्वा पिण्डपातपटिक्कन्ता सायन्हसमये तथागतं उपसङ्कमित्वा, “भन्ते, अज्ज अम्हेहि पिण्डाय चरन्तेहि बन्धनागारे बहू चोरा अन्दुबन्धनादीहि बद्धा महादुक्खं अनुभवन्ता दिट्ठा, ते तानि बन्धनानि छिन्दित्वा पलायितुं न सक्कोन्ति, अत्थि नु खो, भन्ते, तेहि बन्धनेहि थिरतरं अञ्ञं बन्धनं नामा”ति पुच्छिंसु. सत्था, “भिक्खवे, किं बन्धनानि नामेतानि, यं पनेतं धनधञ्ञपुत्तदारादीसु तण्हासङ्खातं किलेसबन्धनं, एतं एतेहि सतगुणेन सहस्सगुणेन सतसहस्सगुणेन थिरतरं, एवं महन्तम्पि पनेतं दुच्छिन्दनियं बन्धनं पोराणकपण्डिता छिन्दित्वा हिमवन्तं पविसित्वा पब्बजिंसू”ति वत्वा अतीतं आहरि–
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो एकस्मिं दुग्गतगहपतिकुले निब्बत्ति. तस्स वयप्पत्तस्स पिता कालमकासि. सो भतिं कत्वा मातरं पोसेसि. अथस्स माता अनिच्छमानस्सेव एकं कुलधीतरं गेहे कत्वा अपरभागे कालमकासि. भरियायपिस्स कुच्छियं गब्भो पतिट्ठहि. सो गब्भस्स पतिट्ठितभावं अजानन्तोव, “भद्दे, त्वं भतिं कत्वा जीव, अहं पब्बजिस्सामी”ति आह. “सामि, ननु गब्भो मे पतिट्ठितो, मयि विजाताय दारकं दिस्वा पब्बजिस्ससी”ति आह. सो “साधू”ति सम्पटिच्छित्वा तस्सा विजातकाले, “भद्दे, त्वं सोत्थिना विजाता, इदानि अहं पब्बजिस्सामी”ति आपुच्छि. अथ नं सा “पुत्तस्स ताव थनपानतो अपगमनकालं आगमेही”ति वत्वा पुन गब्भं गण्हि. सो चिन्तेसि– “इमं सम्पटिच्छापेत्वा गन्तुं न सक्का, इमिस्सा अनाचिक्खित्वाव पलायित्वा पब्बजिस्सामी”ति. सो तस्सा अनाचिक्खित्वाव रत्तिभागे उट्ठाय पलायि. अथ नं नगरगुत्तिका अग्गहेसुं. सो “अहं, सामि, मातुपोसको नाम, विस्सज्जेथ मन्”ति अत्तानं विस्सज्जापेत्वा एकस्मिं ठाने वसित्वा इसिपब्बज्जं पब्बजित्वा अभिञ्ञासमापत्तियो लभित्वा झानकीळाय कीळन्तो विहासि. सो तत्थ वसन्तोयेव “एवरूपम्पि नाम मे दुच्छिन्दनियं पुत्तदारबन्धनं किलेसबन्धनं छिन्नन्”ति इमं उदानं उदानेसि.
सत्था इमं अतीतं आहरित्वा तेन उदानितं उदानं पकासेन्तो इमा गाथा अभासि–
345. “न तं दळ्हं बन्धनमाहु धीरा,
यदायसं दारुजपब्बजञ्च;
सारत्तरत्ता मणिकुण्डलेसु,
पुत्तेसु दारेसु च या अपेक्खा.
346. “एतं दळ्हं बन्धनमाहु धीरा,
ओहारिनं सिथिलं दुप्पमुञ्चं;
एतम्पि छेत्वान परिब्बजन्ति,
अनपेक्खिनो कामसुखं पहाया”ति.
तत्थ धीराति बुद्धादयो पण्डितपुरिसा यं सङ्खलिकसङ्खातं अयसा निब्बत्तं आयसं, अन्दुबन्धनसङ्खातं दारुजं, यञ्च पब्बजतिणेहि वा अञ्ञेहि वा वाकादीहि रज्जुं कत्वा कतं रज्जुबन्धनं, तं असि-आदीहि छिन्दितुं सक्कुणेय्यभावेन थिरन्ति न वदन्तीति अत्थो. सारत्तरत्ताति सारत्ता हुत्वा रत्ता, बहलतररागरत्ताति अत्थो. मणिकुण्डलेसूति मणीसु चेव कुण्डलेसु च, मणिविचित्तेसु वा कुण्डलेसु. एतं दळ्हन्ति ये मणिकुण्डलेसु सारत्तरत्ता, तेसं सो रागो च या पुत्तदारेसु अपेक्खा तण्हा, एतं किलेसमयं बन्धनञ्च पण्डितपुरिसा दळ्हन्ति वदन्ति. ओहारिनन्ति आकड्ढित्वा चतूसु अपायेसु पातनतो अवहरति हेट्ठा हरतीति ओहारिनं. सिथिलन्ति बन्धनट्ठाने छविचम्ममंसानि न छिन्दति, लोहितं न नीहरति, बन्धनभावम्पि अजानापेत्वा थलपथजलपथादीसु कम्मानि कातुं देतीति सिथिलं. दुप्पमुञ्चन्ति लोभवसेन हि एकवारम्पि उप्पन्नं किलेसबन्धनं दट्ठट्ठानतो कच्छपो विय दुम्मोचियं होतीति दुप्पमुञ्चं. एतम्पि छेत्वानाति एतं दळ्हम्पि किलेसबन्धनं ञाणखग्गेन छिन्दित्वा अनपेक्खिनो हुत्वा कामसुखं पहाय परिब्बजन्ति, पक्कमन्ति पब्बजन्तीति अत्थो.
देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.

बन्धनागारवत्थु चतुत्थं.