3. Vibbhantabhikkhuvatthu

यो निब्बनथोति इमं धम्मदेसनं सत्था वेळुवने विहरन्तो एकं विब्भन्तकं भिक्खुं आरब्भ कथेसि.
एको किर महाकस्सपत्थेरस्स सद्धिविहारिको हुत्वा चत्तारि झानानि उप्पादेत्वापि अत्तनो मातुलस्स सुवण्णकारस्स गेहे विसभागारम्मणं दिस्वा तत्थ पटिबद्धचित्तो विब्भमि. अथ नं मनुस्सा अलसभावेन कम्मं कातुं अनिच्छन्तं गेहा नीहरिंसु. सो पापमित्तसंसग्गेन चोरकम्मेन जीविकं कप्पेन्तो विचरि. अथ नं एकदिवसं गहेत्वा पच्छाबाहं गाळ्हबन्धनं बन्धित्वा चतुक्के चतुक्के कसाहि ताळेन्ता आघातनं नयिंसु. थेरो पिण्डाय चरितुं पविसन्तो तं दक्खिणेन द्वारेन नीहरियमानं दिस्वा बन्धनं सिथिलं कारेत्वा “पुब्बे तया परिचितकम्मट्ठानं पुन आवज्जेही”ति आह. सो तेन ओवादेन सतुप्पादं लभित्वा पुन चतुत्थज्झानं निब्बत्तेसि. अथ नं “आघातनं नेत्वा घातेस्सामा”ति सूले उत्तासेसुं. सो न भायति न सन्तसति. अथस्स तस्मिं तस्मिं दिसाभागे ठिता मनुस्सा असिसत्तितोमरादीनि आवुधानि उक्खिपित्वापि तं असन्तसन्तमेव दिस्वा “पस्सथ, भो, इमं पुरिसं, अनेकसतानञ्हि आवुधहत्थानं पुरिसानं मज्झे नेव छम्भति न वेधति, अहो अच्छरियन्”ति अच्छरियब्भुतजाता महानादं नदित्वा रञ्ञो तं पवत्तिं आरोचेसुं. राजा तं कारणं सुत्वा “विस्सज्जेथ नन्”ति आह. सत्थु सन्तिकम्पि गन्त्वा तमत्थं आरोचयिंसु. सत्था ओभासं फरित्वा तस्स धम्मं देसेन्तो इमं गाथमाह–
344. “यो निब्बनथो वनाधिमुत्तो,
वनमुत्तो वनमेव धावति;
तं पुग्गलमेथ पस्सथ,
मुत्तो बन्धनमेव धावती”ति.
तस्सत्थो– यो पुग्गलो गिहिभावे आलयसङ्खातं वनथं छड्डेत्वा पब्बजितताय निब्बनथो दिब्बविहारसङ्खाते तपोवने अधिमुत्तो घरावासबन्धनसङ्खाता तण्हावना मुत्तो हुत्वा पुन घरावासबन्धनसङ्खातं तण्हावनमेव धावति, एथ तं पुग्गलं पस्सथ, एसो घरावासबन्धनतो मुत्तो घरावासबन्धनमेव धावतीति.
इमं पन देसनं सुत्वा सो राजपुरिसानं अन्तरे सूलग्गे निसिन्नोव उदयब्बयं पट्ठपेत्वा तिलक्खणं आरोपेत्वा सङ्खारे सम्मसन्तो सोतापत्तिफलं पत्वा समापत्तिसुखं अनुभवन्तो वेहासं उप्पतित्वा आकासेनेव सत्थु सन्तिकं गन्त्वा सत्थारं वन्दित्वा सराजिकाय परिसाय मज्झेयेव अरहत्तं पापुणीति.

विब्भन्तभिक्खुवत्थु ततियं.