2. सूकरपोतिकावत्थु
यथापि मूलेति इमं धम्मदेसनं सत्था वेळुवने विहरन्तो गूथसूकरपोतिकं आरब्भ कथेसि. एकस्मिं किर समये सत्था राजगहं पिण्डाय पविसन्तो एकं सूकरपोतिकं दिस्वा सितं पात्वाकासि. तस्स सितं करोन्तस्स मुखविवरनिग्गतं दन्तोभासमण्डलं दिस्वा आनन्दत्थेरो “को नु खो, भन्ते, हेतु सितस्स पातुकम्माया”ति सितकारणं पुच्छि. अथ नं सत्था आह– “पस्ससेतं, आनन्द, सूकरपोतिकन्”ति? “आम, भन्ते”ति. एसा ककुसन्धस्स भगवतो सासने एकाय आसनसालाय सामन्ता कुक्कुटी अहोसि. सा एकस्स योगावचरस्स विपस्सनाकम्मट्ठानं सज्झायन्तस्स धम्मघोसं सुत्वा ततो चुता राजकुले निब्बत्तित्वा उब्बरी नाम राजधीता अहोसि. सा अपरभागे सरीरवलञ्जट्ठानं पविट्ठा पुळवकरासिं दिस्वा तत्थ पुळवकसञ्ञं उप्पादेत्वा पठमं झानं पटिलभि. सा तत्थ यावतायुकं ठत्वा ततो चुता ब्रह्मलोके निब्बत्ति. ततो चवित्वा पुन गतिवसेन आलुलमाना इदानि सूकरयोनियं निब्बत्ति, इदं कारणं दिस्वा मया सितं पातुकतन्ति. तं सुत्वा आनन्दत्थेरप्पमुखा भिक्खू महन्तं संवेगं पटिलभिंसु. सत्था तेसं संवेगं उप्पादेत्वा भवतण्हाय आदीनवं पकासेन्तो अन्तरवीथियं ठितकोव इमा गाथा अभासि– 338. “यथापि मूले अनुपद्दवे दळ्हे,
छिन्नोपि रुक्खो पुनरेव रूहति;
एवम्पि तण्हानुसये अनूहते,
निब्बत्तती दुक्खमिदं पुनप्पुनं.
339. “यस्स छत्तिंसति सोता, मनापसवना भुसा;
महावहन्ति दुद्दिट्ठिं, सङ्कप्पा रागनिस्सिता.
340. “सवन्ति सब्बधि सोता, लता उप्पज्ज तिट्ठति;
तञ्च दिस्वा लतं जातं, मूलं पञ्ञाय छिन्दथ.
341. “सरितानि सिनेहितानि च,
सोमनस्सानि होन्ति जन्तुनो;
ते सातसिता सुखेसिनो,
ते वे जातिजरूपगा नरा.
342. “तसिणाय पुरक्खता पजा,
परिसप्पन्ति ससोव बन्धितो;
संयोजनसङ्गसत्तका,
दुक्खमुपेन्ति पुनप्पुनं चिराय.
343. “तसिणाय पुरक्खता पजा,
परिसप्पन्ति ससोव बन्धितो;
तस्मा तसिणं विनोदये,
आकङ्खन्त विरागमत्तनो”ति.
तत्थ मूलेति यस्स रुक्खस्स चतूसु दिसासु चतुधा हेट्ठा च उजुकमेव गते पञ्चविधमूले छेदनफालनपाचनविज्झनादीनं केनचि उपद्दवेन अनुपद्दवे थिरपत्तताय दळ्हे सो रुक्खो उपरिच्छिन्नोपि साखानं वसेन पुनदेव रूहति, एवमेव छद्वारिकाय तण्हाय अनुसये अरहत्तमग्गञाणेन अनुहते असमुच्छिन्ने तस्मिं तस्मिं भवे जाति-आदिभेदं इदं दुक्खं पुनप्पुनं निब्बत्ततियेवाति अत्थो. यस्साति यस्स पुग्गलस्स “इति अज्झत्तिकस्सूपादाय अट्ठारस तण्हाविचरितानि बाहिरस्सूपादाय अट्ठारस तण्हाविचरितानी”ति इमेसं तण्हाविचरितानं वसेन छत्तिंसतिया सोतेहि समन्नागता मनापेसु रूपादीसु आसवति पवत्ततीति मनापसवना तण्हा भुसा बलवती होति, तं पुग्गलं विपन्नञाणताय दुद्दिट्ठिं पुनप्पुनं उप्पज्जनतो महन्तभावेन महा हुत्वा झानं वा विपस्सनं वा अनिस्साय रागनिस्सिता सङ्कप्पा वहन्तीति अत्थो. सवन्ति सब्बधि सोताति इमे तण्हासोता चक्खुद्वारादीनं वसेन सब्बेसु रूपादीसु आरम्मणेसु सवनतो, सब्बापि रूपतण्हा…पे… धम्मतण्हाति सब्बभवेसु वा सवनतो सब्बधि सवन्ति नाम. लताति पलिवेठनट्ठेन संसिब्बनट्ठेन च लता वियाति लता. उप्पज्ज तिट्ठतीति छहि द्वारेहि उप्पज्जित्वा रूपादीसु आरम्मणेसु तिट्ठति. तञ्च दिस्वाति तं पन तण्हालतं “एत्थेसा तण्हा उप्पज्जमाना उप्पज्जती”ति जातट्ठानवसेन दिस्वा. पञ्ञायाति सत्थेन वने जातं लतं विय मग्गपञ्ञाय मूले छिन्दथाति अत्थो. सरितानीति अनुसटानि पयातानि. सिनेहितानीति चीवरादीसु पवत्तसिनेहवसेन सिनेहितानि च, तण्हासिनेहमक्खितानीति अत्थो. सोमनस्सानीति तण्हावसिकस्स जन्तुनो एवरूपानि सोमनस्सानि भवन्ति. ते सातसिताति ते तण्हावसिका पुग्गला सातनिस्सिता सुखनिस्सिता च हुत्वा सुखेसिनो सुखपरियेसिनो भवन्ति. ते वेति ये एवरूपा नरा, ते जातिजराब्याधिमरणानि उपगच्छन्तियेवाति जातिजरूपगा नाम होन्ति. पजाति इमे सत्ता तासकरणेन तसिणाति सङ्ख्यं गताय तण्हाय पुरक्खता परिवारिता हुत्वा. बन्धितोति लुद्देन अरञ्ञे बद्धो ससो विय परिसप्पन्ति भायन्ति. संयोजनसङ्गसत्तकाति दसविधेन संयोजनसङ्गेन चेव सत्तविधेन रागसङ्गादिना च सत्ता बद्धा तस्मिं वा लग्गा हुत्वा. चिरायाति चिरं दीघमद्धानं पुनप्पुनं जाति-आदिकं दुक्खं उपगच्छन्तीति अत्थो. तस्माति यस्मा तसिणाय पुरक्खता पलिवेठिता सत्ता, तस्मा अत्तनो विरागं रागादिविगमं निब्बानं पत्थेन्तो आकङ्कमानो भिक्खु अरहत्तमग्गेनेतं तसिणं विनोदये पनुदित्वा नीहरित्वा छड्डेय्याति अत्थो. देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसु. सापि खो सूकरपोतिका ततो चवित्वा सुवण्णभूमियं राजकुले निब्बत्ति, ततो चुता बाराणसियं, ततो चुता सुप्पारकपट्टने अस्सवाणिजगेहे निब्बत्ति, ततो चुता कावीरपट्टने नाविकस्स गेहे निब्बत्ति, ततो चुता अनुराधपुरे इस्सरकुलगेहे निब्बत्ति, ततो चुता तस्सेव दक्खिणदिसाय भोक्कन्तगामे सुमनस्स नाम कुटुम्बिकस्स धीता नामेन सुमना एव हुत्वा निब्बत्ति. अथस्सा पिता तस्मिं गामे छड्डिते दीघवापिरट्ठं गन्त्वा महामुनिगामे नाम वसि. तत्थ नं दुट्ठगामणिरञ्ञो अमच्चो लकुण्डक-अतिम्बरो नाम केनचिदेव करणीयेन गतो दिस्वा महन्तं मङ्गलं कत्वा आदाय महापुण्णगामं गतो. अथ नं कोटिपब्बतमहाविहारवासी महा-अनुरुद्धत्थेरो नाम तत्थ पिण्डाय चरित्वा तस्सा गेहद्वारे ठितो दिस्वा भिक्खूहि सद्धिं कथेसि, “आवुसो, सूकरपोतिका नाम लकुण्डक-अतिम्बरमहामत्तस्स भरियभावं पत्ता, अहो अच्छरियन्”ति. सा तं कथं सुत्वा अतीतभवे उग्घाटेत्वा जातिस्सरञाणं पटिलभि. तङ्खणञ्ञेव उप्पन्नसंवेगा सामिकं याचित्वा महन्तेन इस्सरियेन पञ्चबलकत्थेरीनं सन्तिके पब्बजित्वा तिस्समहाविहारे महासतिपट्ठानसुत्तकथं सुत्वा सोतापत्तिफले पतिट्ठहि. पच्छा दमिळमद्दने कते ञातीनं वसनट्ठानं भोक्कन्तगाममेव गन्त्वा तत्थ वसन्ती कल्लमहाविहारे आसीविसोपमसुत्तन्तं सुत्वा अरहत्तं पापुणि. सा परिनिब्बानदिवसे भिक्खुभिक्खुनीहि पुच्छिता भिक्खुनिसङ्घस्स सब्बं इमं पवत्तिं निरन्तरं कथेत्वा सन्निपतितस्स भिक्खुसङ्घस्स मज्झे मण्डलारामवासिना धम्मपदभाणकमहातिस्सत्थेरेन सद्धिं संसन्दित्वा “अहं पुब्बे मनुस्सयोनियं निब्बत्तित्वा ततो चुता कुक्कुटी हुत्वा तत्थ सेनस्स सन्तिका सीसच्छेदं पत्वा राजगहे निब्बत्ता, परिब्बाजिकासु पब्बजित्वा पठमज्झानभूमियं निब्बत्तित्वा ततो चुता सेट्ठिकुले निब्बत्ता नचिरस्सेव चवित्वा सूकरयोनिं गन्त्वा ततो चुता सुवण्णभूमिं, ततो चुता बाराणसिं, ततो चुता सुप्पारकपट्टनं, ततो चुता कावीरपट्टनं, ततो चुता अनुराधपुरं, ततो चुता भोक्कन्तगामन्”ति एवं समविसमे तेरस अत्तभावे पत्वा “इदानि उक्कण्ठित्वा पब्बजित्वा अरहत्तं पत्ता, सब्बेपि अप्पमादेन सम्पादेथा”ति वत्वा चतस्सो परिसा संवेजेत्वा परिनिब्बायीति.
सूकरपोतिकावत्थु दुतियं.