24. तण्हावग्गो

1. कपिलमच्छवत्थु

मनुजस्साति इमं धम्मदेसनं सत्था जेतवने विहरन्तो कपिलमच्छं आरब्भ कथेसि.
अतीते किर कस्सपभगवतो परिनिब्बुतकाले द्वे कुलभातरो निक्खमित्वा सावकानं सन्तिके पब्बजिंसु. तेसु जेट्ठो सागतो नाम अहोसि, कनिट्ठो कपिलो नाम. माता पन नेसं साधिनी नाम, कनिट्ठभगिनी तापना नाम. तापि भिक्खुनीसु पब्बजिंसु. एवं तेसु पब्बजितेसु उभो भातरो आचरियुपज्झायानं वत्तपटिवत्तं कत्वा विहरन्ता एकदिवसं, “भन्ते, इमस्मिं सासने कति धुरानी”ति पुच्छित्वा “गन्थधुरं विपस्सनाधुरञ्चाति द्वे धुरानी”ति सुत्वा जेट्ठो “विपस्सनाधुरं पूरेस्सामी”ति पञ्च वस्सानि आचरियुपज्झायानं सन्तिके वसित्वा याव अरहत्ता कम्मट्ठानं गहेत्वा अरञ्ञं पविसित्वा वायमन्तो अरहत्तं पापुणि. कनिट्ठो “अहं ताव तरुणो, वुड्ढकाले विपस्सनाधुरं पूरेस्सामी”ति गन्थधुरं पट्ठपेत्वा तीणि पिटकानि उग्गण्हि. तस्स परियत्तिं निस्साय महापरिवारो, परिवारं निस्साय लाभो उदपादि. सो बाहुसच्चमदेन मत्तो लाभतण्हाय अभिभूतो अतिपण्डितमानिताय परेहि वुत्तं कप्पियम्पि “अकप्पियन्”ति वदेति, अकप्पियम्पि “कप्पियन्”ति वदेति, सावज्जम्पि “अनवज्जन्”ति, अनवज्जम्पि “सावज्जन्”ति. सो पेसलेहि भिक्खूहि “मा, आवुसो कपिल, एवं अवचा”ति वत्वा धम्मञ्च विनयञ्च दस्सेत्वा ओवदियमानोपि “तुम्हे किं जानाथ, रित्तमुट्ठिसदिसा”ति-आदीनि वत्वा खुंसेन्तो वम्भेन्तो चरति. अथस्स भातु सागतत्थेरस्सापि भिक्खू तमत्थं आरोचेसुं. सोपि नं उपसङ्कमित्वा, “आवुसो कपिल, तुम्हादिसानञ्हि सम्मापटिपत्ति सासनस्स आयु नाम, तस्मा पटिपत्तिं पहाय कप्पियादीनि पटिबाहन्तो मा एवं अवचा”ति ओवदि. सो तस्सपि वचनं नादियि. एवं सन्तेपि थेरो द्वत्तिक्खत्तुं ओवदित्वा ओवादं अगण्हन्तं “नायं मम वचनं करोती”ति ञत्वा “तेन, आवुसो, पञ्ञायिस्ससि सकेन कम्मेना”ति वत्वा पक्कामि ततो पट्ठाय नं अञ्ञे पेसला भिक्खू छड्डयिंसु.
सो दुराचारो हुत्वा दुराचारपरिवुतो विहरन्तो एकदिवसं उपोसथग्गे “पातिमोक्खं उद्दिसिस्सामी”ति बीजनिं आदाय धम्मासने निसीदित्वा “वत्तति, आवुसो, एत्थ सन्निपतितानं भिक्खूनं पातिमोक्खन्”ति पुच्छित्वा “को अत्थो इमस्स पटिवचनेन दिन्नेना”ति तुण्हीभूते भिक्खू दिस्वा, “आवुसो, धम्मो वा विनयो वा नत्थि, पातिमोक्खेन सुतेन वा असुतेन वा को अत्थो”ति वत्वा आसना वुट्ठहि. एवं सो कस्सपस्स भगवतो परियत्तिसासनं ओसक्कापेसि. सागतत्थेरोपि तदहेव परिनिब्बायि. कपिलो आयुपरियोसाने अवीचिम्हि महानिरये निब्बत्ति. सापिस्स माता च भगिनी च तस्सेव दिट्ठानुगतिं आपज्जित्वा पेसले भिक्खू अक्कोसित्वा परिभासित्वा तत्थेव निब्बत्तिंसु.
तस्मिं पन काले पञ्चसता पुरिसा गामघातकादीनि कत्वा चोरिकाय जीवन्ता जनपदमनुस्सेहि अनुबद्धा पलायमाना अरञ्ञं पविसित्वा तत्थ किञ्चि पटिसरणं अपस्सन्ता अञ्ञतरं आरञ्ञिकं भिक्खुं दिस्वा वन्दित्वा “पटिसरणं नो, भन्ते, होथा”ति वदिंसु. थेरो “तुम्हाकं सीलसदिसं पटिसरणं नाम नत्थि, सब्बेपि पञ्चसीलानि समादियथा”ति आह. ते “साधू”ति सम्पटिच्छित्वा सीलानि समादियिंसु. अथ ने थेरो ओवदि– “इदानि तुम्हे सीलवन्ता, जीवितहेतुपि वो नेव सीलं अतिक्कमितब्बं, न मनोपदोसो कातब्बो”ति. ते “साधू”ति सम्पटिच्छिंसु. अथ ने जनपदमनुस्सा तं ठानं पत्वा इतो चितो च परियेसमाना ते चोरे दिस्वा सब्बे ते जीविता वोरोपेसुं. ते कालं कत्वा देवलोके निब्बत्तिंसु, चोरजेट्ठको जेट्ठकदेवपुत्तो अहोसि.
ते अनुलोमपटिलोमवसेन एकं बुद्धन्तरं देवलोके संसरित्वा इमस्मिं बुद्धुप्पादे सावत्थिनगरद्वारे पञ्चसतकुलिके केवट्टगामे निब्बत्तिंसु. जेट्ठकदेवपुत्तो केवट्टजेट्ठकस्स गेहे पटिसन्धिं गण्हि, इतरे इतरेसु. एवं तेसं एकदिवसेयेव पटिसन्धिगहणञ्च मातुकुच्छितो निक्खमनञ्च अहोसि. केवट्टजेट्ठको “अत्थि नु खो इमस्मिं गामे अञ्ञेपि दारका अज्ज जाता”ति परियेसापेत्वा तेसं जातभावं ञत्वा “एते मम पुत्तस्स सहायका भविस्सन्ती”ति सब्बेसं पोसावनिकं दापेसि. ते सब्बेपि सहपंसुकीळका सहायका हुत्वा अनुपुब्बेन वयप्पत्ता अहेसुं. तेसं केवट्टजेट्ठकपुत्तोव यसतो च तेजतो च अग्गपुरिसो अहोसि.
कपिलोपि एकं बुद्धन्तरं निरये पच्चित्वा विपाकावसेसेन तस्मिं काले अचिरवतिया सुवण्णवण्णो दुग्गन्धमुखो मच्छो हुत्वा निब्बत्ति. अथेकदिवसं ते सहायका “मच्छे बन्धिस्सामा”ति जालादीनि गहेत्वा नदिया खिपिंसु. अथ नेसं अन्तोजालं सो मच्छो पाविसि तं दिस्वा सब्बे केवट्टगामवासिनो उच्चासद्दमकंसु– “पुत्ता नो पठमं मच्छे बन्धन्ता सुवण्णमच्छं बन्धिंसु, इदानि नो राजा बहुधनं दस्सती”ति. तेपि खो सहायका मच्छं नावाय पक्खिपित्वा नावं उक्खिपित्वा रञ्ञो सन्तिकं अगमंसु. रञ्ञापि तं दिस्वाव “किं एतन्”ति वुत्ते “मच्छो, देवा”ति आहंसु. राजा सुवण्णवण्णं मच्छं दिस्वा “सत्था एतस्स सुवण्णवण्णकारणं जानिस्सती”ति मच्छं गाहापेत्वा भगवतो सन्तिकं अगमासि. मच्छेन मुखे विवटमत्तेयेव सकलजेतवनं अतिविय दुग्गन्धं अहोसि. राजा सत्थारं पुच्छि– “कस्मा, भन्ते, मच्छो सुवण्णवण्णो जातो, कस्मा चस्स मुखतो दुग्गन्धो वायती”ति?
अयं, महाराज, कस्सपभगवतो पावचने कपिलो नाम भिक्खु अहोसि बहुस्सुतो महापरिवारो लाभतण्हाय अभिभूतो अत्तनो वचनं अगण्हन्तानं अक्कोसकपरिभासको, तस्स च भगवतो सासनं ओसक्कापेसि, सो तेन कम्मेन अवीचिम्हि निब्बत्तित्वा विपाकावसेसेन इदानि मच्छो हुत्वा जातो. यं पन सो दीघरत्तं बुद्धवचनं वाचेसि, बुद्धस्स च गुणं कथेसि, तस्स निस्सन्देन इमं सुवण्णवण्णं पटिलभि. यं भिक्खूनं अक्कोसकपरिभासको अहोसि, तेनस्स मुखतो दुग्गन्धो वायति. “कथापेमि नं, महाराजा”ति? “कथापेथ, भन्ते”ति. अथ नं सत्था पुच्छि– “त्वंसि कपिलो”ति? “आम, भन्ते, अहं कपिलो”ति. “कुतो आगतोसी”ति? “अवीचिमहानिरयतो, भन्ते”ति. “जेट्ठभातिको ते सागतो कुहिं गतो”ति? “परिनिब्बुतो, भन्ते”ति. “माता पन ते साधिनी कहन्”ति? “महानिरये निब्बत्ता, भन्ते”ति. “कनिट्ठभगिनी च ते तापना कहन्”ति? “महानिरये निब्बत्ता, भन्ते”ति. “इदानि त्वं कहं गमिस्ससी”ति? “अवीचिमहानिरयमेव, भन्ते”ति वत्वा विप्पटिसाराभिभूतो नावं सीसेन पहरित्वा तावदेव कालं कत्वा निरये निब्बत्ति. महाजनो संविग्गो अहोसि लोमहट्ठजातो.
अथ भगवा तस्मिं खणे सन्निपतिताय परिसाय चित्ताचारं ओलोकेत्वा तङ्खणानुरूपं धम्मं देसेतुं “धम्मचरियं ब्रह्मचरियं, एतदाहु वसुत्तमन्”ति सुत्तनिपाते (सु. नि. 276) कपिलसुत्तं कथेत्वा इमा गाथा अभासि–
334. “मनुजस्स पमत्तचारिनो, तण्हा वड्ढति मालुवा विय;
सो प्लवती हुरा हुरं, फलमिच्छंव वनस्मि वानरो.
335. “यं एसा सहते जम्मी, तण्हा लोके विसत्तिका;
सोका तस्स पवड्ढन्ति, अभिवट्ठंव बीरणं.
336. “यो चेतं सहते जम्मिं, तण्हं लोके दुरच्चयं;
सोका तम्हा पपतन्ति, उदबिन्दुव पोक्खरा.
337. “तं वो वदामि भद्दं वो, यावन्तेत्थ समागता;
तण्हाय मूलं खणथ, उसीरत्थोव बीरणं;
मा वो नळंव सोतोव, मारो भञ्जि पुनप्पुनन्”ति.
तत्थ पमत्तचारिनोति सतिवोस्सग्गलक्खणेन पमादेन पमत्तचारिस्स पुग्गलस्स नेव झानं न विपस्सना न मग्गफलानि वड्ढन्ति. यथा पन रुक्खं संसिब्बन्ती परियोनन्धन्ती तस्स विनासाय मालुवालता वड्ढति एवमस्स छ द्वारानि निस्साय पुनप्पुनं उप्पज्जनतो तण्हा वड्ढतीति अत्थो. सो प्लवती हुरा हुरन्ति सो तण्हावसिको पुग्गलो भवे भवे उप्लवति धावति. यथा किं वियाति? फलमिच्छंव वनस्मि वानरो, यथा रुक्खफलं इच्छन्तो वानरो वनस्मिं धावति, तस्स तस्स रुक्खस्स साखं गण्हाति, तं मुञ्चित्वा अञ्ञं गण्हाति, तम्पि मुञ्चित्वा अञ्ञं गण्हाति, “साखं अलभित्वा सन्निसिन्नो”ति वत्तब्बतं नापज्जति, एवमेव तण्हावसिको पुग्गलो हुरा हुरं धावन्तो “आरम्मणं अलभित्वा तण्हाय अपवत्तं पत्तो”ति वत्तब्बतं नापज्जति.
यन्ति यं पुग्गलं एसा लामकभावेन जम्मी विसाहारताय विसपुप्फताय विसफलताय विसपरिभोगताय रूपादीसु विसत्तताय आसत्तताय विसत्तिकाति सङ्ख्यं गता छद्वारिकतण्हा अभिभवति. यथा नाम वस्साने पुनप्पुनं वस्सन्तेन देवेन अभिवट्ठं बीरणतिणं वड्ढति, एवं तस्स पुग्गलस्स अन्तो वट्टमूलका सोका अभिवड्ढन्तीति अत्थो.
दुरच्चयन्ति यो पन पुग्गलो एवं वुत्तप्पकारं अतिक्कमितुं पजहितुं दुक्करताय दुरच्चयं तण्हं सहति अभिभवति, तम्हा पुग्गला वट्टमूलका सोका पपतन्ति. यथा नाम पोक्खरे पदुमपत्ते पतितं उदकबिन्दु न पतिट्ठाति, एवं न पतिट्ठहन्तीति अत्थो.
तं वो वदामीति तेन कारणेन अहं तुम्हे वदामि. भद्दं वोति भद्दं तुम्हाकं होतु, मा अहं कपिलो विय विनासं पापुणथाति अत्थो. मूलन्ति इमिस्सा छद्वारिकतण्हाय अरहत्तमग्गञाणेन मूलं खणथ. किं वियाति? उसीरत्थोव बीरणं, यथा उसीरेन अत्थिको पुरिसो महन्तेन कुदालेन बीरणं खणति, एवमस्सा मूलं खणथाति अत्थो. मा वो नळंव सोतोव, मारो भञ्जि पुनप्पुनन्ति मा तुम्हे नदीसोते जातं नळं महावेगेन आगतो नदीसोतो विय किलेसमारो मरणमारो देवपुत्तमारो च पुनप्पुनं भञ्जतूति अत्थो.
देसनावसाने पञ्चसतापि केवट्टपुत्ता संवेगं आपज्जित्वा दुक्खस्सन्तकिरियं पत्थयमाना सत्थु सन्तिके पब्बजित्वा न चिरस्सेव दुक्खस्सन्तं कत्वा सत्थारा सद्धिं आनेञ्जविहारसमापत्तिधम्मपरिभोगेन एकपरिभोगा अहेसुन्ति.

कपिलमच्छवत्थु पठमं.