6. पावेय्यकहत्थिवत्थु

अप्पमादरताति इमं धम्मदेसनं सत्था जेतवने विहरन्तो कोसलरञ्ञो पावेय्यकं नाम हत्थिं आरब्भ कथेसि.
सो किर हत्थी तरुणकाले महाबलो हुत्वा अपरेन समयेन जरावातवेगब्भाहतो हुत्वा एकं महन्तं सरं ओरुय्ह कलले लग्गित्वा उत्तरितुं नासक्खि. महाजनो तं दिस्वा “एवरूपोपि नाम हत्थी इमं दुब्बलभावं पत्तो”ति कथं समुट्ठापेसि. राजा तं पवत्तिं सुत्वा हत्थाचरियं आणापेसि– “गच्छ, आचरिय, तं हत्थिं कललतो उद्धराही”ति. सो गन्त्वा तस्मिं ठाने सङ्गामसीसं दस्सेत्वा सङ्गामभेरिं आकोटापेसि. मानजातिको हत्थी वेगेनुट्ठाय थले पतिट्ठहि. भिक्खू तं कारणं दिस्वा सत्थु आरोचेसुं. सत्था “तेन, भिक्खवे हत्थिना पकतिपङ्कदुग्गतो अत्ता उद्धटो, तुम्हे पन किलेसदुग्गे पक्खन्दा. तस्मा योनिसो पदहित्वा तुम्हेपि ततो अत्तानं उद्धरथा”ति वत्वा इमं गाथमाह–
327. “अप्पमादरता होथ, सचित्तमनुरक्खथ;
दुग्गा उद्धरथत्तानं, पङ्के सन्नोव कुञ्जरो”ति.
तत्थ अप्पमादरताति सतिया अविप्पवासे अभिरता होथ. सचित्तन्ति रूपादीसु आरम्मणेसु अत्तनो चित्तं यथा वीतिक्कमं न करोति, एवं रक्खथ. दुग्गाति यथा सो पङ्के सन्नो कुञ्जरो हत्थेहि च पादेहि च वायामं कत्वा पङ्कदुग्गतो अत्तानं उद्धरित्वा थले पतिट्ठितो, एवं तुम्हेपि किलेसदुग्गतो अत्तानं उद्धरथ, निब्बानथले पतिट्ठापेथाति अत्थो.
देसनावसाने ते भिक्खू अरहत्ते पतिट्ठहिंसूति.

पावेय्यकहत्थिवत्थु छट्ठं.