5. सानुसामणेरवत्थु

इदं पुरेति इमं धम्मदेसनं सत्था जेतवने विहरन्तो सानुं नाम सामणेरं आरब्भ कथेसि.
सो किर एकिस्सा उपासिकाय एकपुत्तको अहोसि. अथ नं सा दहरकालेयेव पब्बाजेसि. सो पब्बजितकालतो पट्ठाय सीलवा अहोसि वत्तसम्पन्नो, आचरियुपज्झाय-आगन्तुकानं वत्तं कतमेव होति. मासस्स अट्ठमे दिवसे पातोव उट्ठाय उदकमाळके उदकं उपट्ठापेत्वा धम्मस्सवनग्गं सम्मज्जित्वा आसनं पञ्ञापेत्वा दीपं जालेत्वा मधुरस्सरेन धम्मस्सवनं घोसेति. भिक्खू तस्स थामं ञत्वा “सरभञ्ञं भण सामणेरा”ति अज्झेसन्ति. सो “मय्हं हदयवातो रुजति, कायो वा बाधती”ति किञ्चि पच्चाहारं अकत्वा धम्मासनं अभिरूहित्वा आकासगङ्गं ओतारेन्तो विय सरभञ्ञं वत्वा ओतरन्तो “मय्हं मातापितूनं इमस्मिं सरभञ्ञे पत्तिं दम्मी”ति वदति. तस्स मनुस्सा मातापितरो पत्तिया दिन्नभावं न जानन्ति. अनन्तरत्तभावे पनस्स माता यक्खिनी हुत्वा निब्बत्ता, सा देवताहि सद्धिं आगन्त्वा धम्मं सुत्वा “सामणेरेन दिन्नपत्तिं अनुमोदामि, ताता”ति वदति. “सीलसम्पन्नो च नाम भिक्खु सदेवकस्स लोकस्स पियो होती”ति तस्मिं सामणेरे देवता सलज्जा सगारवा महाब्रह्मानं विय अग्गिक्खन्धं विय च नं मञ्ञन्ति. सामणेरे गारवेन तञ्च यक्खिनिं गरुकं कत्वा पस्सन्ति. ता धम्मस्सवनयक्खसमागमादीसु “सानुमाता सानुमाता”ति यक्खिनिया अग्गासनं अग्गोदकं अग्गपिण्डं देन्ति. महेसक्खापि यक्खा तं दिस्वा मग्गा ओक्कमन्ति, आसना वुट्ठहन्ति.
अथ खो सामणेरो वुड्ढिमन्वाय परिपक्किन्द्रियो अनभिरतिया पीळितो अनभिरतिं विनोदेतुं असक्कोन्तो परुळ्हकेसनखो किलिट्ठनिवासनपारुपनो कस्सचि अनारोचेत्वा पत्तचीवरमादाय एककोव मातुघरं अगमासि. उपासिका पुत्तं दिस्वा वन्दित्वा आह– “किं, तात, त्वं पुब्बे आचरियुपज्झायेहि वा दहरसामणेरेहि वा सद्धिं इधागच्छसि, कस्मा एककोव अज्ज आगतोसी”ति? सो उक्कण्ठितभावं आरोचेसि. सा उपासिका नानप्पकारेन घरावासे आदीनवं दस्सेत्वा पुत्तं ओवदमानापि सञ्ञापेतुं असक्कोन्ती “अप्पेव नाम अत्तनो धम्मतायपि सल्लक्खेय्या”ति अनुय्योजेत्वा “तिट्ठ, तात, याव ते यागुभत्तं सम्पादेमि, यागुं पिवित्वा कतभत्तकिच्चस्स ते मनापानि वत्थानि नीहरित्वा दस्सामी”ति वत्वा आसनं पञ्ञापेत्वा अदासि. निसीदि सामणेरो. उपासिका मुहुत्तेनेव यागुखज्जकं सम्पादेत्वा अदासि. अथ “भत्तं सम्पादेस्सामी”ति अविदूरे निसिन्ना तण्डुले धोवति. तस्मिं समये सा यक्खिनी “कहं नु खो सामणेरो, कच्चि भिक्खाहारं लभति, नो”ति आवज्जमाना तस्स विब्भमितुकामताय निसिन्नभावं ञत्वा “सामणेरो मे महेसक्खानं देवतानं अन्तरे लज्जं उप्पादेय्य, गच्छामिस्स विब्भमने अन्तरायं करिस्सामी”ति आगन्त्वा तस्स सरीरे अधिमुच्चित्वा गीवं परिवत्तेत्वा खेळेन पग्घरन्तेन भूमियं निपति. उपासिका पुत्तस्स तं विप्पकारं दिस्वा वेगेन गन्त्वा पुत्तं आलिङ्गेत्वा ऊरूसु निपज्जापेसि. सकलगामवासिनो आगन्त्वा बलिकम्मादीनि करिंसु. उपासिका पन परिदेवमाना इमा गाथा अभासि–
“चातुद्दसिं पञ्चदसिं, या च पक्खस्स अट्ठमी;
पाटिहारियपक्खञ्च, अट्ठङ्गसुसमागतं.
“उपोसथं उपवसन्ति, ब्रह्मचरियं चरन्ति ये;
न तेहि यक्खा कीळन्ति, इति मे अरहतं सुतं;
सा दानि अज्ज पस्सामि, यक्खा कीळन्ति सानुना”ति. (सं. नि. 1.239).
उपासिकाय वचनं सुत्वा–
“चातुद्दसिं पञ्चदसिं, या च पक्खस्स अट्ठमी;
पाटिहारियपक्खञ्च, अट्ठङ्गसुसमागतं.
“उपोसथं उपवसन्ति, ब्रह्मचरियं चरन्ति ये;
न तेहि यक्खा कीळन्ति, साहु ते अरहतं सुतन्”ति. (सं. नि. 1.239)–

वत्वा आह–

“सानुं पबुद्धं वज्जासि, यक्खानं वचनं इदं;
माकासि पापकं कम्मं, आवि वा यदि वा रहो.
“सचे च पापकं कम्मं, करिस्ससि करोसि वा;
न ते दुक्खा पमुत्यत्थि, उप्पच्चापि पलायतो”ति. (सं. नि. 1.239).
एवं पापकं कम्मं कत्वा सकुणस्स विय उप्पतित्वा पलायतोपि ते मोक्खो नत्थीति वत्वा सा यक्खिनी सामणेरं मुञ्चि. सो अक्खीनि उम्मीलेत्वा मातरं केसे विकिरिय अस्ससन्तिं पस्ससन्तिं रोदमानं सकलगामवासिनो च सन्निपतिते दिस्वा अत्तनो यक्खेन गहितभावं अजानन्तो “अहं पुब्बे पीठे निसिन्नो, माता मे अविदूरे निसीदित्वा तण्डुले धोवि, इदानि पनम्हि भूमियं निपन्नो, किं नु खो एतन्”ति निपन्नकोव मातरं आह–
“मतं वा अम्म रोदन्ति, यो वा जीवं न दिस्सति;
जीवन्तं अम्म पस्सन्ती, कस्मा मं अम्म रोदसी”ति. (थेरगा. 44; सं. नि. 1.239).
अथस्स माता वत्थुकामकिलेसकामे पहाय पब्बजितस्स पुन विब्भमनत्थं आगमने आदीनवं दस्सेन्ती आह–
“मतं वा पुत्त रोदन्ति, यो वा जीवं न दिस्सति;
यो च कामे चजित्वान, पुनरागच्छते इध;
तं वापि पुत्त रोदन्ति, पुन जीवं मतो हि सो”ति. (सं. नि. 1.239).
एवञ्च पन वत्वा घरावासं कुक्कुळसदिसञ्चेव नरकसदिसञ्च कत्वा घरावासे आदीनवं दस्सेन्ती पुन आह–
“कुक्कुळा उब्भतो तात, कुक्कुळं पतितुमिच्छसि;
नरका उब्भतो तात, नरकं पतितुमिच्छसी”ति. (सं. नि. 1.239).
अथ नं, “पुत्त, भद्दं तव होतु, मया पन ‘अयं नो पुत्तको डय्हमानो’ति गेहा भण्डं विय नीहरित्वा बुद्धसासने पब्बाजितो, घरावासे पुन डय्हितुं इच्छसि. अभिधावथ परित्तायथ नोति इममत्थं कस्स उज्झापयाम कं निज्झापयामा”ति दीपेतुं इमं गाथमाह–
“अभिधावथ भद्दन्ते, कस्स उज्झापयामसे;
आदित्ता नीहतं भण्डं, पुन डय्हितुमिच्छसी”ति. (सं. नि. 1.239).
सो मातरि कथेन्तिया कथेन्तिया सल्लक्खेत्वा “नत्थि मय्हं गिहिभावेन अत्थो”ति आह. अथस्स माता “साधु, ताता”ति तुट्ठा पणीतभोजनं भोजेत्वा “कतिवस्सोसि, ताता”ति पुच्छित्वा परिपुण्णवस्सभावं ञत्वा तिचीवरं पटियादेसि. सो परिपुण्णपत्तचीवरो उपसम्पदं लभि. अथस्स अचिरूपसम्पन्नस्स सत्था चित्तनिग्गहे उस्साहं जनेन्तो “चित्तं नामेतं नानारम्मणेसु दीघरत्तं चारिकं चरन्तं अनिग्गण्हन्तस्स सोत्थिभावो नाम नत्थि, तस्मा अङ्कुसेन मत्तहत्थिनो विय चित्तस्स निग्गण्हने योगो करणीयो”ति वत्वा इमं गाथमाह–
326. “इदं पुरे चित्तमचारि चारिकं,
येनिच्छकं यत्थकामं यथासुखं;
तदज्जहं निग्गहेस्सामि योनिसो,
हत्थिप्पभिन्नं विय अङ्कुसग्गहो”ति.
तस्सत्थो– इदं चित्तं नाम इतो पुब्बे रूपादीसु च आरम्मणेसु रागादीनं येन कारणेन इच्छति, यत्थेवस्स कामो उप्पज्जति, तस्स वसेन यत्थ कामं यथारुचि चरन्तस्स सुखं होति, तथेव विचरणतो यथासुखं दीघरत्तं चारिकं चरि, तं अज्ज अहं पभिन्नं मत्तहत्थिं हत्थाचरियसङ्खातो छेको अङ्कुसग्गहो अङ्कुसेन विय योनिसोमनसिकारेन निग्गहेस्सामि, नास्स वीतिक्कमितुं दस्सामीति.
देसनावसाने सानुना सद्धिं धम्मस्सवनाय उपसङ्कमन्तानं बहूनं देवतानं धम्माभिसमयो अहोसि. सोपायस्मा तेपिटकं बुद्धवचनं उग्गण्हित्वा महाधम्मकथिको हुत्वा वीसवस्ससतं ठत्वा सकलजम्बुदीपं सङ्खोभेत्वा परिनिब्बायीति.

सानुसामणेरवत्थु पञ्चमं.