3. परिजिण्णब्राह्मणपुत्तवत्थु

धनपालोति इमं धम्मदेसनं सत्था सावत्थियं विहरन्तो अञ्ञतरस्स परिजिण्णब्राह्मणस्स पुत्ते आरब्भ कथेसि.
सावत्थियं किरेको ब्राह्मणो अट्ठसतसहस्सविभवो वयप्पत्तानं चतुन्नं पुत्तानं आवाहं कत्वा चत्तारि सतसहस्सानि अदासि. अथस्स ब्राह्मणिया कालकताय पुत्ता सम्मन्तयिंसु– “सचे अयं अञ्ञं ब्राह्मणिं आनेस्सति, तस्सा कुच्छियं निब्बत्तानं वसेन कुलसन्तकं भिज्जिस्सति, हन्द नं मयं सङ्गण्हिस्सामा”ति ते तं पणीतेहि घासच्छादनादीहि उपट्ठहन्ता हत्थपादसम्बाहनादीनि करोन्ता उपट्ठहित्वा एकदिवसमस्स दिवा निद्दायित्वा वुट्ठितस्स हत्थपादे सम्बाहन्ता पाटियेक्कं घरावासे आदीनवं वत्वा “मयं तुम्हे इमिना नीहारेन यावजीवं उपट्ठहिस्साम, सेसधनम्पि नो देथा”ति याचिंसु. ब्राह्मणो पुन एकेकस्स सतसहस्सं दत्वा अत्तनो निवत्थपारुपनमत्तं ठपेत्वा सब्बं उपभोगपरिभोगं चत्तारो कोट्ठासे कत्वा निय्यादेसि. तं जेट्ठपुत्तो कतिपाहं उपट्ठहि. अथ नं एकदिवसं न्हत्वा आगच्छन्तं द्वारकोट्ठके ठत्वा सुण्हा एवमाह– “किं तया जेट्ठपुत्तस्स सतं वा सहस्सं वा अतिरेकं दिन्नं अत्थि, ननु सब्बेसं द्वे द्वे सतसहस्सानि दिन्नानि, किं सेसपुत्तानं घरस्स मग्गं न जानासी”ति. सोपि “नस्स वसली”ति कुज्झित्वा अञ्ञस्स घरं अगमासि. ततोपि कतिपाहच्चयेन इमिनाव उपायेन पलापितो अञ्ञस्साति एवं एकघरम्पि पवेसनं अलभमानो पण्डरङ्गपब्बज्जं पब्बजित्वा भिक्खाय चरन्तो कालानमच्चयेन जराजिण्णो दुब्भोजनदुक्खसेय्याहि मिलातसरीरो भिक्खाय चरन्तो आगम्म पीठिकाय निपन्नो निद्दं ओक्कमित्वा उट्ठाय निसिन्नो अत्तानं ओलोकेत्वा पुत्तेसु अत्तनो पतिट्ठं अपस्सन्तो चिन्तेसि– “समणो किर गोतमो अब्भाकुटिको उत्तानमुखो सुखसम्भासो पटिसन्थारकुसलो, सक्का समणं गोतमं उपसङ्कमित्वा पटिसन्थारं लभितुन्”ति. सो निवासनपारुपनं सण्ठापेत्वा भिक्खभाजनं गहेत्वा दण्डमादाय भगवतो सन्तिकं अगमासि. वुत्तम्पि चेतं (सं. नि. 1.200)–
अथ खो अञ्ञतरो ब्राह्मणमहासालो लूखो लूखपावुरणो येन भगवा तेनुपसङ्कमि, उपसङ्कमित्वा एकमन्तं निसीदि. सत्था एकमन्तं निसिन्नेन तेन सद्धिं पटिसन्थारं कत्वा एतदवोच– “किन्नु त्वं ब्राह्मण, लूखो लूखपावुरणो”ति. इध मे, भो गोतम, चत्तारो पुत्ता ते मं दारेहि संपुच्छ घरा निक्खामेन्तीति. तेन हि त्वं, ब्राह्मण, इमा गाथायो परियापुणित्वा सभायं महाजनकाये सन्निपतिते पुत्तेसु च सन्निसिन्नेसु भासस्सु–
“येहि जातेहि नन्दिस्सं, येसञ्च भवमिच्छिसं;
ते मं दारेहि संपुच्छ, साव वारेन्ति सूकरं.
“असन्ता किर मं जम्मा, तात ताताति भासरे;
रक्खसा पुत्तरूपेन, ते जहन्ति वयोगतं.
“अस्सोव जिण्णो निब्भोगो, खादना अपनीयति;
बालकानं पिता थेरो, परागारेसु भिक्खति.
“दण्डोव किर मे सेय्यो, यञ्चे पुत्ता अनस्सवा;
चण्डम्पि गोणं वारेति, अथो चण्डम्पि कुक्कुरं.
“अन्धकारे पुरे होति, गम्भीरे गाधमेधति;
दण्डस्स आनुभावेन, खलित्वा पतितिट्ठती”ति. (सं. नि. 1.200).
सो भगवतो सन्तिके ता गाथायो उग्गण्हित्वा तथारूपे ब्राह्मणानं समागमदिवसे सब्बालङ्कारपटिमण्डितेसु पुत्तेसु तं सभं ओगाहित्वा ब्राह्मणानं मज्झे महारहेसु आसनेसु निसिन्नेसु “अयं मे कालो”ति सभाय मज्झे पविसित्वा हत्थं उक्खिपित्वा “अहं, भो, तुम्हाकं गाथायो भासितुकामो, सुणिस्सथा”ति वत्वा “भासस्सु, ब्राह्मण, सुणोमा”ति वुत्ते ठितकोव अभासि. तेन च समयेन मनुस्सानं वत्तं होति “यो मातापितूनं सन्तकं खादन्तो मातापितरो न पोसेति, सो मारेतब्बो”ति. तस्मा ते ब्राह्मणपुत्ता पितु पादेसु पतित्वा “जीवितं नो, तात, देथा”ति याचिंसु. सो पितु हदयमुदुताय “मा मे, भो, पुत्तके विनासयित्थ, पोसेस्सन्ति मन्”ति आह. अथस्स पुत्ते मनुस्सा आहंसु– “सचे, भो अज्ज पट्ठाय पितरं न सम्मा पटिजग्गिस्सथ, घातेस्साम वो”ति. ते भीता पितरं पीठे निसीदापेत्वा सयं उक्खिपित्वा गेहं नेत्वा सरीरं तेलेन अब्भञ्जित्वा उब्बट्टेत्वा गन्धचुण्णादीहि न्हापेत्वा ब्राह्मणियो पक्कोसापेत्वा “अज्ज पट्ठाय अम्हाकं पितरं सम्मा पटिजग्गथ, सचे तुम्हे पमादं आपज्जिस्सथ, निग्गण्हिस्साम वो”ति वत्वा पणीतभोजनं भोजेसुं.
ब्राह्मणो सुभोजनञ्च सुखसेय्यञ्च आगम्म कतिपाहच्चयेन सञ्जातबलो पीणिन्द्रियो अत्तभावं ओलोकेत्वा “अयं मे सम्पत्ति समणं गोतमं निस्साय लद्धा”ति पण्णाकारत्थाय एकं दुस्सयुगं आदाय भगवतो सन्तिकं गन्त्वा कतपटिसन्थारो एकमन्तं निसिन्नो तं दुस्सयुगं भगवतो पादमूले ठपेत्वा “मयं, भो गोतम, ब्राह्मणा नाम आचरियस्स आचरियधनं परियेसाम, पटिग्गण्हातु मे भवं गोतमो आचरियो आचरियधनन्”ति आह. भगवा तस्स अनुकम्पाय तं पटिग्गहेत्वा धम्मं देसेसि. देसनावसाने ब्राह्मणो सरणेसु पतिट्ठाय एवमाह– “भो गोतम, मय्हं पुत्तेहि चत्तारि धुवभत्तानि दिन्नानि, ततो अहं द्वे तुम्हाकं दम्मी”ति. अथ नं सत्था “कल्याणं, ब्राह्मण, मयं पन रुच्चनट्ठानमेव गमिस्सामा”ति वत्वा उय्योजेसि. ब्राह्मणो घरं गन्त्वा पुत्ते आह– “ताता, समणो गोतमो मय्हं सहायो, तस्स मे द्वे धुवभत्तानि दिन्नानि, तुम्हे तस्मिं सम्पत्ते मा पमज्जित्था”ति. ते “साधू”ति सम्पटिच्छिंसु.
सत्था पुनदिवसे पिण्डाय चरन्तो जेट्ठपुत्तस्स घरद्वारं अगमासि. सो सत्थारं दिस्वा पत्तमादाय घरं पवेसेत्वा महारहे पल्लङ्के निसीदापेत्वा पणीतभोजनमदासि. सत्था पुनदिवसे इतरस्स इतरस्साति पटिपाटिया सब्बेसं घरानि अगमासि. सब्बे ते तथेव सक्कारं अकंसु. एकदिवसं जेट्ठपुत्तो मङ्गले पच्चुपट्ठिते पितरं आह– “तात, कस्स मङ्गलं देमा”ति? “नाहं अञ्ञे जानामि, समणो गोतमो मय्हं सहायो”ति. “तेन हि तं स्वातनाय पञ्चहि भिक्खुसतेहि सद्धिं निमन्तेथा”ति. ब्राह्मणो तथा अकासि. सत्था पुनदिवसे सपरिवारो तस्स गेहं अगमासि. सो हरितुपलित्ते सब्बालङ्कारपटिमण्डिते गेहे बुद्धप्पमुखं भिक्खुसङ्घं निसीदापेत्वा अप्पोदकमधुपायसेन चेव पणीतेन खादनीयेन च परिविसि. अन्तराभत्तस्मिंयेव ब्राह्मणस्स चत्तारो पुत्ता सत्थु सन्तिके निसीदित्वा आहंसु– “भो गोतम, मयं अम्हाकं पितरं पटिजग्गाम न पमज्जाम पस्सथिमस्स अत्तभावन्”ति.
सत्था “कल्याणं वो कतं, मातापितुपोसनं नाम पोराणकपण्डितानं आचिण्णमेवा”ति वत्वा “तस्स नागस्स विप्पवासेन, विरूळ्हा सल्लकी च कुटजा चा”ति इमं एकादसनिपाते मातुपोसकनागराजजातकं (चरिया. 2.1 आदयो; जा. 1.11.1 आदयो) वित्थारेन कथेत्वा इमं गाथं अभासि–
324. “धनपालो नाम कुञ्जरो,
कटुकभेदनो दुन्निवारयो;
बद्धो कबळं न भुञ्जति,
सुमरति नागवनस्स कुञ्जरो”ति.
तत्थ धनपालो नामाति तदा कासिकरञ्ञा हत्थाचरियं पेसेत्वा रमणीये नागवने गाहापितस्स हत्थिनो एतं नामं. कटुकभेदनोति तिखिणमदो. हत्थीनञ्हि मदकाले कण्णचूळिका पभिज्जन्ति, पकतियापि हत्थिनो तस्मिं काले अङ्कुसे वा कुन्ततोमरे वा न गणेन्ति, चण्डा भवन्ति. सो पन अतिचण्डोयेव. तेन वुत्तं– कटुकभेदनो दुन्निवारयोति. बद्धो कबळं न भुञ्जतीति सो बद्धो हत्थिसालं पन नेत्वा विचित्रसाणिया परिक्खिपापेत्वा कतगन्धपरिभण्डाय उपरि बद्धविचित्रवितानाय भूमिया ठपितो रञ्ञा राजारहेन नानग्गरसेन भोजनेन उपट्ठापितोपि किञ्चि भुञ्जितुं न इच्छि, तमत्थं सन्धाय “बद्धो कबळं न भुञ्जती”ति वुत्तं. सुमरति नागवनस्साति सो रमणीयं मे वसनट्ठानन्ति नागवनं सरति. “माता पन मे अरञ्ञे पुत्तवियोगेन दुक्खप्पत्ता अहोसि, मातापितु-उपट्ठानधम्मो न मे पूरति, किं मे इमिना भोजनेना”ति धम्मिकं मातापितु-उपट्ठानधम्ममेव सरि. तं पन यस्मा तस्मिं नागवनेयेव ठितो सक्का पूरेतुं, तेन वुत्तं– सुमरति नागवनस्स कुञ्जरोति. सत्थरि इमं अत्तनो पुब्बचरियं आनेत्वा कथेन्ते कथेन्तेयेव सब्बेपि ते अस्सुधारा पवत्तेत्वा मुदुहदया ओहितसोता भविंसु. अथ नेसं भगवा सप्पायं विदित्वा सच्चानि पकासेत्वा धम्मं देसेसि.
देसनावसाने सद्धिं पुत्तेहि चेव सुणिसाहि च ब्राह्मणो सोतापत्तिफले पतिट्ठहीति.

परिजिण्णब्राह्मणपुत्तवत्थु ततियं.