2. हत्थाचरियपुब्बकभिक्खुवत्थु

न हि एतेहीति इमं धम्मदेसनं सत्था जेतवने विहरन्तो एकं हत्थाचरियपुब्बकं भिक्खुं आरब्भ कथेसि.
सो किर एकदिवसं अचिरवतीनदीतीरे हत्थिदमकं “एकं हत्थिं दमेस्सामी”ति अत्तना इच्छितं कारणं सिक्खापेतुं असक्कोन्तं दिस्वा समीपे ठिते भिक्खू आमन्तेत्वा आह– “आवुसो, सचे अयं हत्थाचरियो इमं हत्थिं असुकट्ठाने नाम विज्झेय्य, खिप्पमेव इमं कारणं सिक्खापेय्या”ति. सो तस्स कथं सुत्वा तथा कत्वा तं हत्थिं सुदन्तं दमेसि. ते भिक्खू तं पवत्तिं सत्थु आरोचेसुं. सत्था तं भिक्खुं पक्कोसापेत्वा “सच्चं किर तया एवं वुत्तन्”ति पुच्छित्वा “सच्चं, भन्ते”ति वुत्ते विगरहित्वा “किं ते, मोघपुरिस, हत्थियानेन वा अञ्ञेन वा दन्तेन. न हि एतेहि यानेहि अगतपुब्बं ठानं गन्तुं समत्था नाम अत्थि, अत्तना पन सुदन्तेन सक्का अगतपुब्बं ठानं गन्तुं, तस्मा अत्तानमेव दमेहि, किं ते एतेसं दमनेना”ति वत्वा इमं गाथमाह–
323. “न हि एतेहि यानेहि, गच्छेय्य अगतं दिसं;
यथात्तना सुदन्तेन, दन्तो दन्तेन गच्छती”ति.
तस्सत्थो– यानि तानि हत्थियानादीनि यानानि, न हि एतेहि यानेहि कोचि पुग्गलो सुपिनन्तेनपि अगतपुब्बत्ता “अगतन्”ति सङ्खातं निब्बानदिसं तथा गच्छेय्य, यथा पुब्बभागे इन्द्रियदमेन अपरभागे अरियमग्गभावनाय सुदन्तेन दन्तो निब्बिसेवनो सप्पञ्ञो पुग्गलो तं अगतपुब्बं दिसं गच्छति, दन्तभूमिं पापुणाति. तस्मा अत्तदमनमेव ततो वरन्ति अत्थो.
देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.

हत्थाचरियपुब्बकभिक्खुवत्थु दुतियं.