11. Tayojanavatthu
न अन्तलिक्खेति इमं धम्मदेसनं सत्था जेतवने विहरन्तो तयो जने आरब्भ कथेसि. सत्थरि किर जेतवने विहरन्ते सम्बहुला भिक्खू सत्थु दस्सनत्थाय आगच्छन्ता एकं गामं पिण्डाय पविसिंसु. गामवासिनो ते सम्पत्ते आदाय आसनसालाय निसीदापेत्वा यागुखज्जकं दत्वा पिण्डपातवेलं आगमयमाना धम्मं सुणन्ता निसीदिंसु. तस्मिं खणे भत्तं पचित्वा सूपब्यञ्जनं धूपयमानाय एकिस्सा इत्थिया भाजनतो अग्गिजाला उट्ठहित्वा छदनं गण्हि. ततो एकं तिणकरळं उट्ठहित्वा जलमानं आकासं पक्खन्दि. तस्मिं खणे एको काको आकासेन गच्छन्तो तत्थ गीवं पवेसेत्वा तिणवल्लिवेठितो झायित्वा गाममज्झे पति भिक्खू तं दिस्वा अहो भारियं कम्मं, पस्सथावुसो, काकेन पत्तं विप्पकारं, इमिना कतकम्मं अञ्ञत्र सत्थारा को जानिस्सति, सत्थारमस्स कम्मं पुच्छिस्सामाति चिन्तेत्वा पक्कमिंसु. अपरेसम्पि भिक्खूनं सत्थु दस्सनत्थाय नावं अभिरुय्ह गच्छन्तानं नावा समुद्दे निच्चला अट्ठासि. मनुस्सा काळकण्णिना एत्थ भवितब्बन्ति सलाकं विचारेसुं. नाविकस्स च भरिया पठमवये ठिता दस्सनीया पासादिका, सलाका तस्सा पापुणि. सलाकं पुन विचारेथाति वत्वा यावततियं विचारेसुं, तिक्खत्तुम्पि तस्सा एव पापुणि. मनुस्सा किं, सामीति नाविकस्स मुखं ओलोकेसुं. नाविको न सक्का एकिस्सा अत्थाय महाजनं नासेतुं, उदके नं खिपथाति आह. सा गहेत्वा उदके खिपियमाना मरणभयतज्जिता विरवं अकासि. तं सुत्वा नाविको को अत्थो इमिस्सा आभरणेहि नट्ठेहि, सब्बाभरणानि ओमुञ्चित्वा एकं पिलोतिकं निवासापेत्वा छड्डेथ नं, अहं पनेतं उदकपिट्ठे प्लवमानं दट्ठुं न सक्खिस्सामी तस्मा यथा नं अहं न पस्सामि, तथा एकं वालुककुटं गीवाय बन्धित्वा समुद्दे खिपथाति. ते तथा करिंसु. तम्पि पतितट्ठानेयेव मच्छकच्छपा विलुम्पिंसु. भिक्खू तं पवत्तिं ञत्वा ठपेत्वा सत्थारं को अञ्ञो एतिस्सा इत्थिया कतकम्मं जानिस्सति, सत्थारं तस्सा कम्मं पुच्छिस्सामाति इच्छितट्ठानं पत्वा नावातो ओरुय्ह पक्कमिंसु. अपरेपि सत्त भिक्खू सत्थु दस्सनत्थाय गच्छन्ता सायं एकं विहारं पविसित्वा वसनट्ठानं पुच्छिंसु. एकस्मिञ्च लेणे सत्त मञ्चा होन्ति. तेसं तदेव लभित्वा तत्थ निपन्नानं रत्तिभागे कूटागारमत्तो पासाणो पवट्टमानो आगन्त्वा लेणद्वारं पिदहि. नेवासिका भिक्खू मयं इमं लेणं आगन्तुकभिक्खूनं पापयिम्हा, अयञ्च महापासाणो लेणद्वारं पिदहन्तो अट्ठासि, अपनेस्साम नन्ति समन्ता सत्तहि गामेहि मनुस्से सन्निपातेत्वा वायमन्तापि ठाना चालेतुं नासक्खिंसु. अन्तो पविट्ठभिक्खूपि वायमिंसुयेव. एवं सन्तेपि सत्ताहं पासाणं चालेतुं नासक्खिंसु. आगन्तुका सत्ताहं छातज्झत्ता महादुक्खं अनुभविंसु. सत्तमे दिवसे पासाणो सयमेव पवट्टित्वा अपगतो. भिक्खू निक्खमित्वा अम्हाकं इमं पापं अञ्ञत्र सत्थारा को जानिस्सति, सत्थारं पुच्छिस्सामाति चिन्तेत्वा पक्कमिंसु. ते पुरिमेहि सद्धिं अन्तरामग्गे समागन्त्वा सब्बे एकतोव सत्थारं उपसङ्कमित्वा वन्दित्वा एकमन्तं निसिन्ना सत्थारा कतपटिसन्थारा अत्तना अत्तना दिट्ठानुभूतानि कारणानि पटिपाटिया पुच्छिंसु. सत्थापि तेसं पटिपाटिया एवं ब्याकासि भिक्खवे, सो ताव काको अत्तना कतकम्ममेव अनुभोसि. अतीतकाले हि बाराणसियं एको कस्सको अत्तनो गोणं दमेन्तो दमेतुं नासक्खि. सो हिस्स गोणो थोकं गन्त्वा निपज्जि, पोथेत्वा उट्ठापितोपि थोकं गन्त्वा पुनपि तथेव निपज्जि. सो वायमित्वा तं दमेतुं असक्कोन्तो कोधाभिभूतो हुत्वा इतो दानि पट्ठाय सुखं निपज्जिस्ससीति पलालपिण्डं विय करोन्तो पलालेन तस्स गीवं पलिवेठेत्वा अग्गिमदासि, गोणो तत्थेव झायित्वा मतो. तदा, भिक्खवे, तेन काकेन तं पापकम्मं कतं. सो तस्स विपाकेन दीघरत्तं निरये पच्चित्वा विपाकावसेसेन सत्तक्खत्तुं काकयोनियं निब्बत्तित्वा एवमेव आकासे झायित्वाव मतोति. सापि, भिक्खवे, इत्थी अत्तना कतकम्ममेव अनुभोसि. सा हि अतीते बाराणसियं एकस्स गहपतिकस्स भरिया उदकहरणकोट्टनपचनादीनि सब्बकिच्चानि सहत्थेनेव अकासि. तस्सा एको सुनखो तं गेहे सब्बकिच्चानि कुरुमानं ओलोकेन्तोव निसीदति. खेत्ते भत्तं हरन्तिया दारुपण्णादीनं वा अत्थाय अरञ्ञं गच्छन्तिया ताय सद्धिंयेव गच्छति. तं दिस्वा दहरमनुस्सा अम्भो निक्खन्तो सुनखलुद्दको, अज्ज मयं मंसेन भुञ्जिस्सामाति उप्पण्डेन्ति. सा तेसं कथाय मङ्कु हुत्वा सुनखं लेड्डुदण्डादीहि पहरित्वा पलापेति, सुनखो निवत्तित्वा पुन अनुबन्धति. सो किरस्सा ततिये अत्तभावे भत्ता अहोसि, तस्मा सिनेहं छिन्दितुं न सक्कोति. किञ्चापि हि अनमतग्गे संसारे जाया वा पति वा अभूतपुब्बा नाम नत्थि, अविदूरे पन अत्तभावे ञातकेसु अधिमत्तो सिनेहो होति, तस्मा सो सुनखो तं विजहितुं न सक्कोति. सा तस्स कुज्झित्वा खेत्तं सामिकस्स यागुं हरमाना रज्जुं उच्छङ्गे ठपेत्वा अगमासि, सुनखो तायेव सद्धिं गतो. सा सामिकस्स यागुं दत्वा तुच्छकुटं आदाय एकं उदकट्ठानं गन्त्वा कुटं वालुकाय पूरेत्वा समीपे ओलोकेत्वा ठितस्स सुनखस्स सद्दमकासि. सुनखो चिरस्सं वत मे अज्ज मधुरकथा लद्धाति नङ्गुट्ठं चालेन्तो तं उपसङ्कमि. सा तं गीवायं दळ्हं गहेत्वा एकाय रज्जुकोटिया कुटं बन्धित्वा एकं रज्जुकोटिं सुनखस्स गीवायं बन्धित्वा कुटं उदकाभिमुखं पवट्टेसि. सुनखो कुटं अनुबन्धन्तो उदके पतित्वा तत्थेव कालमकासि. सा तस्स कम्मस्स विपाकेन दीघरत्तं निरये पच्चित्वा विपाकावसेसेन अत्तभावसते वालुककुटं गीवायं बन्धित्वा उदके पक्खित्ता कालमकासीति. तुम्हेहिपि, भिक्खवे, अत्तना कतकम्ममेव अनुभूतं. अतीतस्मिञ्हि बाराणसिवासिनो सत्त गोपालकदारका एकस्मिं अटविपदेसे सत्ताहवारेन गावियो विचरन्ता एकदिवसं गावियो विचारेत्वा आगच्छन्ता एकं महागोधं दिस्वा अनुबन्धिंसु. गोधा पलायित्वा एकं वम्मिकं पाविसि. तस्स पन वम्मिकस्स सत्त छिद्दानि, दारका मयं दानि गहेतुं न सक्खिस्साम, स्वे आगन्त्वा गण्हिस्सामाति एकेको एकेकं साखभङ्गमुट्ठिं आदाय सत्तपि जना सत्त छिद्दानि पिदहित्वा पक्कमिंसु ते पुनदिवसे तं गोधं अमनसिकत्वा अञ्ञस्मिं पदेसे गावियो विचारेत्वा सत्तमे दिवसे गावियो आदाय गच्छन्ता तं वम्मिकं दिस्वा सतिं पटिलभित्वा का नु खो तस्सा गोधाय पवत्तीति अत्तना अत्तना पिदहितानि छिद्दानि विवरिंसु. गोधा जीविते निरालया हुत्वा अट्ठिचम्मावसेसा पवेधमाना निक्खमि. ते तं दिस्वा अनुकम्पं कत्वा मा नं मारेथ, सत्ताहं छिन्नभत्ता जाताति तस्सा पिट्ठिं परिमज्जित्वा सुखेन गच्छाहीति विस्सज्जेसुं. ते गोधाय अमारितत्ता निरये ताव न पच्चिंसु. ते पन सत्त जना एकतो हुत्वा चुद्दससु अत्तभावेसु सत्त सत्त दिवसानि छिन्नभत्ता अहेसुं. तदा, भिक्खवे, तुम्हेहि सत्तहि गोपालकेहि हुत्वा तं कम्मं कतन्ति. एवं सत्था तेहि पुट्ठपुट्ठं पञ्हं ब्याकासि. अथेको भिक्खु सत्थारं आह किं पन, भन्ते, पापकम्मं कत्वा आकासे उप्पतितस्सपि समुद्दं पक्खन्दस्सापि पब्बतन्तरं पविट्ठस्सापि मोक्खो नत्थीति. सत्था एवमेतं, भिक्खवे, आकासादीसुपि एकपदेसोपि नत्थि, यत्थ ठितो पापकम्मतो मुच्चेय्याति वत्वा अनुसन्धिं घटेत्वा धम्मं देसेन्तो इमं गाथमाह 127. न अन्तलिक्खे न समुद्दमज्झे, न पब्बतानं विवरं पविस्स;
न विज्जती सो जगतिप्पदेसो, यत्थट्ठितो मुच्चेय्य पापकम्माति.
तस्सत्थो सचे हि कोचि इमिना उपायेन पापकम्मतो मुच्चिस्सामीति अन्तलिक्खे वा निसीदेय्य, चतुरासीतियोजनसहस्सगम्भीरं महासमुद्दं वा पविसेय्य, पब्बतन्तरे वा निसीदेय्य, नेव पापकम्मतो मुच्चेय्य. पुरत्थिमादीसु जगतिपदेसेसु पथवीभागेसु न सो वालग्गमत्तोपि ओकासो अत्थि, यत्थ ठितो पापकम्मतो मुच्चितुं सक्कुणेय्याति. देसनावसाने ते भिक्खू सोतापत्तिफलादीनि पापुणिंसु, सम्पत्तमहाजनस्सापि सात्थिका धम्मदेसना अहोसीति.
तयोजनवत्थु एकादसमं.