10. मणिकारकुलूपकतिस्सत्थेरवत्थु
गब्भमेकेति इमं धम्मदेसनं सत्था जेतवने विहरन्तो मणिकारकुलूपकं तिस्सत्थेरं आरब्भ कथेसि. सो किर थेरो एकस्स मणिकारस्स कुले द्वादस वस्सानि भुञ्जि. तस्मिं कुले जयम्पतिका मातापितुट्ठाने ठत्वा थेरं पटिजग्गिंसु. अथेकदिवसं सो मणिकारो थेरस्स पुरतो मंसं छिन्दन्तो निसिन्नो होति. तस्मिं खणे राजा पसेनदि कोसलो एकं मणिरतनं “इमं धोवित्वा विज्झित्वा पहिणतू”ति पेसेसि. मणिकारो सलोहितेनेव हत्थेन तं पटिग्गहेत्वा पेळाय उपरि ठपेत्वा हत्थधोवनत्थं अन्तो पाविसि. तस्मिं पन गेहे पोसावनियकोञ्चसकुणो अत्थि. सो लोहितगन्धेन मंससञ्ञाय तं मणिं थेरस्स पस्सन्तस्सेव गिलि. मणिकारो आगन्त्वा मणिं अपस्सन्तो “मणि केन गहितो”ति भरियञ्च पुत्तके च पटिपाटिया पुच्छित्वा तेहि “न गण्हामा”ति वुत्ते “थेरेन गहितो भविस्सती”ति. चिन्तेत्वा भरियाय सद्धिं मन्तेसि– “थेरेन मणि गहितो भविस्सती”ति. सा, सामि, मा एवं अवच, एत्तकं कालं मया थेरस्स न किञ्चि वज्जं दिट्ठपुब्बं, न सो मणिं गण्हातीति. मणिकारो थेरं पुच्छि– “भन्ते, इमस्मिं ठाने मणिरतनं तुम्हेहि गहितन्”ति. न गण्हामि, उपासकाति. भन्ते, न इध अञ्ञो अत्थि, तुम्हेहियेव गहितो भविस्सति, देथ मे मणिरतनन्ति. सो तस्मिं असम्पटिच्छन्ते पुन भरियं आह– “थेरेनेव मणि गहितो, पीळेत्वा नं पुच्छिस्सामी”ति. सा, सामि, मा नो नासयि, वरं अम्हेहि दासब्यं उपगन्तुं, न च थेरं एवरूपं वत्तुन्ति. सो “सब्बेव मयं दासत्तं उपगच्छन्ता मणिमूलं न अग्घामा”ति रज्जुं गहेत्वा थेरस्स सीसं वेठेत्वा दण्डेन घट्टेसि. थेरस्स सीसतो च कण्णनासाहि च लोहितं पग्घरि, अक्खीनि निक्खमनाकारप्पत्तानि अहेसुं, सो वेदनापमत्तो भूमियं पति. कोञ्चो लोहितगन्धेना गन्त्वा लोहितं पिवि. अथ नं मणिकारो थेरे उप्पन्नकोधवेगेन “त्वं किं करोसी”ति पादेन पहरित्वा खिपि. सो एकप्पहारेनेव मरित्वा उत्तानो अहोसि. थेरो तं दिस्वा, उपासक, सीसे वेठनं ताव मे सिथिलं कत्वा इमं कोञ्चं ओलोकेहि “मतो वा, नो वा”ति. अथ नं सो आह– “एसो विय त्वम्पि मरिस्ससी”ति. उपासक, इमिना सो मणि गिलितो, सचे अयं न अमरिस्सा, न ते अहं मरन्तोपि मणिं आचिक्खिस्सन्ति. सो तस्स उदरं फालेत्वा मणिं दिस्वा पवेधेन्तो संविग्गमानसो थेरस्स पादमूले निपज्जित्वा “खमथ, मे, भन्ते, अजानन्तेन मया कतन्”ति आह. उपासक, नेव तुय्हं दोसो अत्थि, न मय्हं, वट्टस्सेवेस दोसो, खमामि तेति. भन्ते, सचे मे खमथ, पकतिनियामेनेव मे गेहे निसीदित्वा भिक्खं गण्हथाति. “उपासक, न दानाहं इतो पट्ठाय परेसं गेहस्स अन्तोछदनं पविसिस्सामि, अन्तोगेहपवेसनस्सेव हि अयं दोसो, इतो पट्ठाय पादेसु आवहन्तेसु गेहद्वारे ठितोव भिक्खं गण्हिस्सामी”ति वत्वा धुतङ्गं समादाय इमं गाथमाह–
“पच्चति मुनिनो भत्तं, थोकं थोकं कुले कुले;
पिण्डिकाय चरिस्सामि, अत्थि जङ्घबलं ममा”ति. (थेरगा. 248)–
इदञ्च पन वत्वा थेरो तेनेव ब्याधिना न चिरस्सेव परिनिब्बायि. कोञ्चो मणिकारस्स भरियाय कुच्छिस्मिं पटिसन्धिं गण्हि. मणिकारो कालं कत्वा निरये निब्बत्ति. मणिकारस्स भरिया थेरे मुदुचित्तताय कालं कत्वा देवलोके निब्बत्ति. भिक्खू सत्थारं तेसं अभिसम्परायं पुच्छिंसु. सत्था, “भिक्खवे, इधेकच्चे गब्भे निब्बत्तन्ति, एकच्चे पापकारिनो निरये निब्बत्तन्ति, एकच्चे कतकल्याणा देवलोके निब्बत्तन्ति, अनासवा पन परिनिब्बायन्ती”ति वत्वा अनुसन्धिं घटेत्वा धम्मं देसेन्तो इमं गाथमाह–
126. “गब्भमेके उप्पज्जन्ति, निरयं पापकम्मिनो;
सग्गं सुगतिनो यन्ति, परिनिब्बन्ति अनासवा”ति.
तत्थ गब्भन्ति इध मनुस्सगब्भोव अधिप्पेतो. सेसमेत्थ उत्तानत्थमेव. देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.
मणिकारकुलूपकतिस्सत्थेरवत्थु दसमं.