12. Suppabuddhasakyavatthu
न अन्तलिक्खेति इमं धम्मदेसनं सत्था निग्रोधारामे विहरन्तो सुप्पबुद्धं सक्कं आरब्भ कथेसि. सो किर अयं मम धीतरं छड्डेत्वा निक्खन्तो च, मम पुत्तं पब्बाजेत्वा तस्स वेरिट्ठाने ठितो चाति इमेहि द्वीहि कारणेहि सत्थरि आघातं बन्धित्वा एकदिवसं न दानिस्स निमन्तनट्ठानं गन्त्वा भुञ्जितुं दस्सामीति गमनमग्गं पिदहित्वा अन्तरवीथियं सुरं पिवन्तो निसीदि. अथस्स सत्थरि भिक्खुसङ्घपरिवुते तं ठानं आगते सत्था आगतोति आरोचेसुं सो आह पुरतो गच्छाति तस्स वदेथ, नायं मया महल्लकतरो, नास्स मग्गं दस्सामीति पुनप्पुनं वुच्चमानोपि तथेव वत्वा निसीदि. सत्था मातुलस्स सन्तिका मग्गं अलभित्वा ततो निवत्ति. सोपि एकं चरपुरिसं पेसेसि गच्छ, तस्स कथं सुत्वा एहीति. सत्थापि निवत्तन्तो सितं कत्वा आनन्दत्थेरेन को नु खो, भन्ते, सितस्स पातुकम्मस्स पच्चयोति पुट्ठो आह पस्ससि, आनन्द, सुप्पबुद्धन्ति. पस्सामि, भन्तेति. भारियं तेन कम्मं कतं मादिसस्स बुद्धस्स मग्गं अदेन्तेन, इतो सत्तमे दिवसे हेट्ठापासादे सोपानपादमूले पथविं पविसिस्सतीति. चरपुरिसो तं कथं सुत्वा सुप्पबुद्धस्स सन्तिकं गन्त्वा किं मम भागिनेय्येन निवत्तन्तेन वुत्तन्ति पुट्ठो यथासुतं आरोचेसि. सो तस्स वचनं सुत्वा न दानि मम भागिनेय्यस्स कथाय दोसो अत्थि, अद्धा यं सो वदति, तं तथेव होति. एवं सन्तेपि नं इदानि मुसावादेन निग्गण्हिस्सामि. सो हि मं सत्तमे दिवसे पथविं पविसिस्सतीति अनियमेन अवत्वा हेट्ठापासादे सोपानपादमूले पथविं पविसिस्सतीति आह. इतो दानि पट्ठायाहं तं ठानं न गमिस्सामि, अथ नं तस्मिं ठाने पथविं अपविसित्वा मुसावादेन निग्गण्हिस्सामीति अत्तनो उपभोगजातं सब्बं सत्तभूमिकपासादस्स उपरि आरोपेत्वा सोपानं हरापेत्वा द्वारं पिदहापेत्वा एकेकस्मिं द्वारे द्वे द्वे मल्ले ठपेत्वा सचाहं पमादेन हेट्ठा ओरोहितुकामो होमि, निवारेय्याथ मन्ति वत्वा सत्तमे पासादतले सिरिगब्भे निसीदि. सत्था तं पवत्तिं सुत्वा, भिक्खवे, सुप्पबुद्धो न केवलं पासादतले वेहासं उप्पतित्वा आकासे वा निसीदतु, नावाय वा समुद्दं पक्खन्दतु, पब्बतन्तरं वा पविसतु, बुद्धानं कथाय द्विधाभावो नाम नत्थि, मया वुत्तट्ठानेयेव सो पथविं पविसिस्सतीति वत्वा अनुसन्धिं घटेत्वा धम्मं देसेन्तो इमं गाथमाह 128. न अन्तलिक्खे न समुद्दमज्झे, न पब्बतानं विवरं पविस्स;
न विज्जती सो जगतिप्पदेसो, यत्थट्ठितं नप्पसहेय्य मच्चूति.
तत्थ यत्थ ठितं नप्पसहेय्य, मच्चूति यस्मिं पदेसे ठितं मरणं नप्पसहेय्य नाभिभवेय्य, केसग्गमत्तोपि पथविप्पदेसो नत्थि. सेसं पुरिमसदिसमेवाति. देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति. सत्तमे दिवसे सत्थु भिक्खाचारमग्गस्स निरुद्धवेलाय हेट्ठापासादे सुप्पबुद्धस्स मङ्गलस्सो उद्दामो हुत्वा तं तं भित्तिं पहरि. सो उपरि निसिन्नोवस्स सद्दं सुत्वा किमेतन्ति पुच्छि. मङ्गलस्सो उद्दामोति. सो पनस्सो सुप्पबुद्धं दिस्वाव सन्निसीदति. अथ नं सो गण्हितुकामो हुत्वा निसिन्नट्ठाना उट्ठाय द्वाराभिमुखो अहोसि, द्वारानि सयमेव विवटानि, सोपानं सकट्ठानेयेव ठितं. द्वारे ठिता मल्ला तं गीवायं गहेत्वा हेट्ठाभिमुखं खिपिंसु. एतेनुपायेन सत्तसुपि तलेसु द्वारानि सयमेव विवटानि, सोपानानि यथाठाने ठितानि. तत्थ तत्थ मल्ला तं गीवायमेव गहेत्वा हेट्ठाभिमुखं खिपिंसु. अथ नं हेट्ठापासादे सोपानपादमूलं सम्पत्तमेव महापथवी विवरमाना भिज्जित्वा सम्पटिच्छि, सो गन्त्वा अवीचिम्हि निब्बत्तीति.
सुप्पबुद्धसक्यवत्थु द्वादसमं.
पापवग्गवण्णना निट्ठिता.
Navamo vaggo.