9. Kokasunakhaluddakavatthu

यो अप्पदुट्ठस्साति इमं धम्मदेसनं सत्था जेतवने विहरन्तो कोकं नाम सुनखलुद्दकं आरब्भ कथेसि.
सो किर एकदिवसं पुब्बण्हसमये धनुं आदाय सुनखपरिवुतो अरञ्ञं गच्छन्तो अन्तरामग्गे एकं पिण्डाय पविसन्तं भिक्खुं दिस्वा कुज्झित्वा “काळकण्णि मे दिट्ठो, अज्ज किञ्चि न लभिस्सामी”ति चिन्तेत्वा पक्कामि. थेरोपि गामे पिण्डाय चरित्वा कतभत्तकिच्चो पुन विहारं पायासि. इतरोपि अरञ्ञे विचरित्वा किञ्चि अलभित्वा पच्चागच्छन्तो पुन थेरं दिस्वा “अज्जाहं इमं काळकण्णिं दिस्वा अरञ्ञं गतो किञ्चि न लभिं, इदानि मे पुनपि अभिमुखो जातो, सुनखेहि नं खादापेस्सामी”ति सञ्ञं दत्वा सुनखे विस्सज्जेसि. थेरोपि “मा एवं करि उपासका”ति याचि. सो “अज्जाहं तव सम्मुखीभूतत्ता किञ्चि नालत्थं, पुनपि मे सम्मुखीभावमागतोसि, खादापेस्सामेव तन्”ति वत्वा सुनखे उय्योजेसि. थेरो वेगेन एकं रुक्खं अभिरुहित्वा पुरिसप्पमाणे ठाने निसीदि. सुनखा रुक्खं परिवारेसुं. लुद्दको गन्त्वा “रुक्खं अभिरुहतोपि ते मोक्खो नत्थी”ति तं सरतुण्डेन पादतले विज्झि. थेरो “मा एवं करोही”ति तं याचियेव. इतरो तस्स याचनं अनादियित्वा पुनप्पुनं विज्झियेव. थेरो एकस्मिं पादतले विज्झियमाने तं उक्खिपित्वा दुतियं पादं ओलम्बित्वा तस्मिं विज्झियमाने तम्पि उक्खिपति, एवमस्स सो याचनं अनादियित्वाव द्वेपि पादतलानि विज्झियेव. थेरस्स सरीरं उक्काहि आदित्तं विय अहोसि. सो वेदनानुवत्तिको हुत्वा सतिं पच्चुपट्ठापेतुं नासक्खि, पारुतचीवरं भस्सन्तम्पि न सल्लक्खेसि. तं पतमानं कोकं सीसतो पट्ठाय परिक्खिपन्तमेव पति. सुनखा “थेरो पतितो”ति सञ्ञाय चीवरन्तरं पविसित्वा अत्तनो सामिकं लुञ्जित्वा खादन्ता अट्ठिमत्तावसेसं करिंसु. सुनखा चीवरन्तरतो निक्खमित्वा बहि अट्ठंसु.
अथ नेसं थेरो एकं सुक्खदण्डकं भञ्जित्वा खिपि. सुनखा थेरं दिस्वा “सामिकोव अम्हेहि खादितो”ति ञत्वा अरञ्ञं पविसिंसु. थेरो कुक्कुच्चं उप्पादेसि “मम चीवरन्तरं पविसित्वा एस नट्ठो, अरोगं नु खो मे सीलन्”ति. सो रुक्खा ओतरित्वा सत्थु सन्तिकं गन्त्वा आदितो पट्ठाय सब्बं तं पवत्तिं आरोचेत्वा– “भन्ते, मम चीवरं निस्साय सो उपासको नट्ठो, कच्चि मे अरोगं सीलं, अत्थि मे समणभावो”ति पुच्छि. सत्था तस्स वचनं सुत्वा “भिक्खु अरोगं ते सीलं, अत्थि ते समणभावो, सो अप्पदुट्ठस्स पदुस्सित्वा विनासं पत्तो, न केवलञ्च इदानेव, अतीतेपि अप्पदुट्ठानं पदुस्सित्वा विनासं पत्तोयेवा”ति वत्वा तमत्थं पकासेन्तो अतीतं आहरि–
अतीते किरेको वेज्जो वेज्जकम्मत्थाय गामं विचरित्वा किञ्चि कम्मं अलभित्वा छातज्झत्तो निक्खमित्वा गामद्वारे सम्बहुले कुमारके कीळन्ते दिस्वा “इमे सप्पेन डंसापेत्वा तिकिच्छित्वा आहारं लभिस्सामी”ति एकस्मिं रुक्खबिले सीसं निहरित्वा निपन्नं सप्पं दस्सेत्वा, “अम्भो, कुमारका एसो साळिकपोतको, गण्हथ नन्”ति आह. अथेको कुमारको सप्पं गीवायं दळ्हं गहेत्वा नीहरित्वा तस्स सप्पभावं ञत्वा विरवन्तो अविदूरे ठितस्स वेज्जस्स मत्थके खिपि. सप्पो वेज्जस्स खन्धट्ठिकं परिक्खिपित्वा दळ्हं डंसित्वा तत्थेव जीवितक्खयं पापेसि, एवमेस कोको सुनखलुद्दको पुब्बेपि अप्पदुट्ठस्स पदुस्सित्वा विनासं पत्तोयेवाति.
सत्था इमं अतीतं आहरित्वा अनुसन्धिं घटेत्वा धम्मं देसेन्तो इमं गाथमाह–
125. “यो अप्पदुट्ठस्स नरस्स दुस्सति, सुद्धस्स पोसस्स अनङ्गणस्स;
तमेव बालं पच्चेति पापं, सुखुमो रजो पटिवातंव खित्तो”ति.
तत्थ अप्पदुट्ठस्साति अत्तनो वा सब्बसत्तानं वा अदुट्ठस्स. नरस्साति सत्तस्स. दुस्सतीति अपरज्झति. सुद्धस्साति निरपराधस्सेव. पोसस्साति इदम्पि अपरेनाकारेन सत्ताधिवचनमेव. अनङ्गणस्साति निक्किलेसस्स. पच्चेतीति पति-एति. पटिवातन्ति यथा एकेन पुरिसेन पटिवाते ठितं पहरितुकामताय खित्तो सुखुमो रजोति तमेव पुरिसं पच्चेति, तस्सेव उपरि पतति, एवमेव यो पुग्गलो अपदुट्ठस्स पुरिसस्स पाणिप्पहरादीनि ददन्तो पदुस्सति, तमेव बालं दिट्ठेव धम्मे, सम्पराये वा निरयादीसु विपच्चमानं तं पापं विपाकदुक्खवसेन पच्चेतीति अत्थो.
देसनावसाने सो भिक्खु अरहत्ते पतिट्ठहि, सम्पत्तपरिसायपि सात्थिका धम्मदेसना अहोसीति.

कोकसुनखलुद्दकवत्थु नवमं.