7. महाधनवाणिजवत्थु
वाणिजोवाति इमं धम्मदेसनं सत्था जेतवने विहरन्तो महाधनवाणिजं आरब्भ कथेसि. तस्स किर वाणिजस्स गेहे पश्चसता चोरा ओतारं गवेसमाना ओतारं न लभिंसु. अपरेन समयेन वाणिजो पश्च सकटसतानि भण्डस्स पूरेत्वा भिक्खूनं आरोचापेसि– “अहं असुकट्ठानं नाम वाणिज्जत्थाय गच्छामि, ये, अय्या, तं ठानं गन्तुकामा, ते निक्खमन्तु, मग्गे भिक्खाय न किलमिस्सन्ती”ति. तं सुत्वा पश्चसता भिक्खू तेन सद्धिं मग्गं पटिपज्जिंसु. तेपि चोरा “सो किर वाणिजो निक्खन्तो”ति गन्त्वा अटवियं अट्ठंसु. वाणिजोपि गन्त्वा अटविमुखे एकस्मिं गामे वासं कत्वा द्वे तयोपि दिवसे गोणसकटादीनि संविदहि, तेसं पन भिक्खूनं निबद्धं भिक्खं देतियेव. चोरा तस्मिं अतिचिरायन्ते “गच्छ, तस्स निक्खमनदिवसं शत्वा एही”ति एकं पुरिसं पहिणिंसु. सो तं गामं गन्त्वा एकं सहायकं पुच्छि– “कदा वाणिजो निक्खमिस्सती”ति. सो “द्वीहतीहच्चयेना”ति वत्वा “किमत्थं पन पुच्छसी”ति आह. अथस्स सो “मयं पश्चसता चोरा एतस्सत्थाय अटवियं ठिता”ति आचिक्खि. इतरो “तेन हि गच्छ, सीघं निक्खमिस्सती”ति तं उय्योजेत्वा, “किं नु खो चोरे वारेमि, उदाहु वाणिजन्”ति चिन्तेत्वा, “किं मे चोरेहि, वाणिजं निस्साय पश्चसता भिक्खू जीवन्ति, वाणिजस्स सश्शं दस्सामी”ति सो तस्स सन्तिकं गन्त्वा “कदा गमिस्सथा”ति पुच्छित्वा “ततियदिवसे”ति वुत्ते मय्हं वचनं करोथ, अटवियं किर तुम्हाकं अत्थाय पश्चसता चोरा ठिता, मा ताव गमित्थाति. त्वं कथं जानासीति? तेसं अन्तरे मम सहायो अत्थि, तस्स मे कथाय शातन्ति. “तेन हि ‘किं मे एत्तो गतेना’ति निवत्तित्वा गेहमेव गमिस्सामी”ति आह. तस्मिं चिरायन्ते पुन तेहि चोरेहि पेसितो पुरिसो आगन्त्वा तं सहायकं पुच्छित्वा तं पवत्तिं सुत्वा “निवत्तित्वा गेहमेव किर गमिस्सती”ति गन्त्वा चोरानं आरोचेसि. तं सुत्वा चोरा ततो निक्खमित्वा इतरस्मिं मग्गे अट्ठंसु, तस्मिं चिरयन्ते पुनपि ते चोरा तस्स सन्तिकं पुरिसं पेसेसुं. सो तेसं तत्थ ठितभावं शत्वा पुन वाणिजस्स आरोचेसि. वाणिजो “इधापि मे वेकल्लं नत्थि, एवं सन्ते नेव एत्तो गमिस्सामि, न इतो, इधेव भविस्सामी”ति भिक्खूनं सन्तिकं गन्त्वा आह– “भन्ते, चोरा किर मं विलुम्पितुकामा मग्गे ठिता, ‘पुन निवत्तिस्सती’ति सुत्वा इतरस्मिं मग्गे ठिता, अहं एत्तो वा इतो वा अगन्त्वा थोकं इधेव भविस्सामि, भदन्ता इधेव वसितुकामा वसन्तु, गन्तुकामा अत्तनो रुचिं करोन्तू”ति. भिक्खू “एवं सन्ते मयं निवत्तिस्सामा”ति वाणिजं आपुच्छित्वा पुनदेव सावत्थिं गन्त्वा सत्थारं वन्दित्वा निसीदिंसु. सत्था “किं, भिक्खवे, महाधनवाणिजेन सद्धिं न गमित्था”ति पुच्छित्वा “आम, भन्ते, महाधनवाणिजस्स विलुम्पनत्थाय द्वीसुपि मग्गेसु चोरा परियुट्ठिंसु, तेन सो तत्थेव ठितो, मयं पन तं आपुच्छित्वा आगता”ति वुत्ते, “भिक्खवे, महाधनवाणिजो चोरानं अत्थिताय मग्गं परिवज्जति, जीवितुकामो विय पुरिसो हलाहलं विसं परिवज्जेति, भिक्खुनापि ‘तयो भवा चोरेहि परियुट्ठितमग्गसदिसा’ति शत्वा पापं परिवज्जेतुं वट्टती”ति वत्वा अनुसन्धिं घटेत्वा धम्मं देसेन्तो इमं गाथमाह– 123. “वाणिजोव भयं मग्गं, अप्पसत्थो महद्धनो;
विसं जीवितुकामोव, पापानि परिवज्जये”ति.
तत्थ भयन्ति भायितब्बं, चोरेहि परियुट्ठितत्ता सप्पटिभयन्ति अत्थो. इदं वुत्तं होति– यथा महाधनवाणिजो अप्पसत्थो सप्पटिभयं मग्गं, यथा च जीवितुकामो हलाहलं विसं परिवज्जेति, एवं पण्डितो भिक्खु अप्पमत्तकानिपि पापानि परिवज्जेय्याति. देसनावसाने ते भिक्खू सह पटिसम्भिदाहि अरहत्तं पापुणिंसु, सम्पत्तमहाजनस्सापि सात्थिका धम्मदेसना अहोसीति.
महाधनवाणिजवत्थु सत्तमं.