6. बिळालपादकसेट्ठिवत्थु

मावमञ्ञेथ पुञ्ञस्साति इमं धम्मदेसनं सत्था जेतवने विहरन्तो बिळालपादकसेट्ठिं आरब्भ कथेसि.
एकस्मिञ्हि समये सावत्थिवासिनो वग्गबन्धनेन बुद्धप्पमुखस्स भिक्खुसङ्घस्स दानं देन्ति. अथेकदिवसं सत्था अनुमोदनं करोन्तो एवमाह–
“उपासका इधेकच्चो अत्तनाव दानं देति, परं न समादपेति. सो निब्बत्तनिब्बत्तट्ठाने भोगसम्पदं लभति, नो परिवारसम्पदं. एकच्चो अत्तना दानं न देति, परं समादपेति. सो निब्बत्तनिब्बत्तट्ठाने परिवारसम्पदं लभति, नो भोगसम्पदं. एकच्चो अत्तना च न देति, परञ्च न समादपेति. सो निब्बत्तनिब्बत्तट्ठाने नेव भोगसम्पदं लभति, न परिवारसम्पदं, विघासादो हुत्वा विचरति. एकच्चो अत्तना च देति, परञ्च समादपेति. सो निब्बत्तनिब्बत्तट्ठाने भोगसम्पदञ्चेव लभति, परिवारसम्पदञ्चा”ति.
अथेको पण्डितपुरिसो तं धम्मदेसनं सुत्वा “अहो अच्छरियमिदं कारणं, अहं दानि उभयसम्पत्तिसंवत्तनिकं कम्मं करिस्सामी”ति चिन्तेत्वा सत्थारं उट्ठाय गमनकाले आह– “भन्ते, स्वे अम्हाकं भिक्खं गण्हथा”ति. कित्तकेहि पन ते भिक्खूहि अत्थोति? सब्बभिक्खूहि, भन्तेति. सत्था अधिवासेसि सोपि गामं पविसित्वा, “अम्मताता, मया स्वातनाय बुद्धप्पमुखो भिक्खुसङ्घो निमन्तितो, यो यत्तकानं भिक्खूनं सक्कोति, सो तत्तकानं यागु-आदीनं अत्थाय तण्डुलादीनि देतु, एकस्मिं ठाने पचापेत्वा दानं दस्सामा”ति उग्घोसेन्तो विचरि.
अथ नं एको सेट्ठि अत्तनो आपणद्वारं सम्पत्तं दिस्वा “अयं अत्तनो पहोनके भिक्खू अनिमन्तेत्वा पन सकलगामं समादपेन्तो विचरती”ति कुज्झित्वा “तया गहितभाजनं आहरा”ति तीहि अङ्गुलीहि गहेत्वा थोके तण्डुले अदासि, तथा मुग्गे, तथा मासेति. सो ततो पट्ठाय बिळालपादकसेट्ठि नाम जातो, सप्पिफाणितादीनि देन्तोपि करण्डं कुटे पक्खिपित्वा एकतो कोणं कत्वा बिन्दुं बिन्दुं पग्घरायन्तो थोकथोकमेव अदासि. उपासको अवसेसेहि दिन्नं एकतो कत्वा इमिना दिन्नं विसुंयेव अग्गहेसि. सो सेट्ठि तस्स किरियं दिस्वा “किं नु खो एस मया दिन्नं विसुं गण्हाती”ति चिन्तेत्वा तस्स पच्छतो पच्छतो एकं चूळुपट्ठाकं पहिणि “गच्छ, यं एस करोति, तं जानाही”ति. सो गन्त्वा “सेट्ठिस्स महप्फलं होतू”ति यागुभत्तपूवानं अत्थाय एकं द्वे तण्डुले पक्खिपित्वा मुग्गमासेपि तेलफाणितादिबिन्दूनिपि सब्बभाजनेसु पक्खिपि. चूळुपट्ठाको गन्त्वा सेट्ठिस्स आरोचेसि तं सुत्वा सेट्ठि चिन्तेसि– “सचे मे सो परिसमज्झे अवण्णं भासिस्सति, मम नामे गहितमत्तेयेव नं पहरित्वा मारेस्सामी”ति निवासनन्तरे छुरिकं बन्धित्वा पुनदिवसे गन्त्वा भत्तग्गे अट्ठासि. सो पुरिसो बुद्धप्पमुखं भिक्खुसङ्घं परिविसित्वा भगवन्तं आह– “भन्ते, मया महाजनं समादपेत्वा इमं दानं दिन्नं, तत्थ समादपितमनुस्सा अत्तनो अत्तनो बलेन बहूनिपि थोकानिपि तण्डुलादीनि अदंसु, तेसं सब्बेसं महप्फलं होतू”ति. तं सुत्वा सो सेट्ठि चिन्तेसि– “अहं ‘असुकेन नाम अच्छराय गण्हित्वा तण्डुलादीनि दिन्नानीति मम नामे गहितमत्ते इमं मारेस्सामी’ति आगतो, अयं पन सब्बसङ्गाहिकं कत्वा ‘येहिपि नाळि-आदीहि मिनित्वा दिन्नं, येहिपि अच्छराय गहेत्वा दिन्नं, सब्बेसं महप्फलं होतू’ति वदति. सचाहं एवरूपं न खमापेस्सामि, देवदण्डो मम मत्थके पतिस्सती”ति. सो तस्स पादमूले निपज्जित्वा “खमाहि मे, सामी”ति आह. “किं इदन्”ति च तेन वुत्ते सब्बं तं पवत्तिं आरोचेसि. तं किरियं दिस्वा सत्था “किं इदन्”ति दानवेय्यावटिकं पुच्छि. सो अतीतदिवसतो पट्ठाय सब्बं तं पवत्तिं आरोचेसि. अथ नं सत्था “एवं किर सेट्ठी”ति पुच्छित्वा, “आम, भन्ते”ति वुत्ते, “उपासक, पुञ्ञं नाम ‘अप्पकन्’ति न अवमञ्ञितब्बं, मादिसस्स बुद्धप्पमुखस्स भिक्खुसङ्घस्स दानं दत्वा ‘अप्पकन्’ति न अवमञ्ञितब्बं. पण्डितमनुस्सा हि पुञ्ञं करोन्ता विवटभाजनं विय उदकेन अनुक्कमेन पुञ्ञेन पूरन्तियेवा”ति वत्वा अनुसन्धिं घटेत्वा धम्मं देसेन्तो इमं गाथमाह–
122. “मावमञ्ञेथ पुञ्ञस्स, न मन्दं आगमिस्सति;
उदबिन्दुनिपातेन, उदकुम्भोपि पूरति;
धीरो पूरति पुञ्ञस्स, थोकं थोकम्पि आचिनन्”ति.
तस्सत्थो– पण्डितमनुस्सो पुञ्ञं कत्वा “अप्पकमत्तं मया कतं, न मन्दं विपाकवसेन आगमिस्सति, एवं परित्तकं कम्मं कहं मं दक्खिस्सति, अहं वा तं कहं दक्खिस्सामि, कदा एतं विपच्चिस्सती”ति एवं पुञ्ञं मावमञ्ञेथ न अवजानेय्य. यथा हि निरन्तरं उदबिन्दुनिपातेन विवरित्वा ठपितं कुलालभाजनं पूरति, एवं धीरो पण्डितपुरिसो थोकं थोकम्पि पुञ्ञं आचिनन्तो पुञ्ञस्स पूरतीति.
देसनावसाने सो सेट्ठि सोतापत्तिफलं पापुणि, सम्पत्तपरिसायपि सात्थिका धम्मदेसना अहोसीति.

बिळालपादकसेट्ठिवत्थु छट्ठं.