5. असञ्ञतपरिक्खारभिक्खुवत्थु

मावमञ्ञेथ पापस्साति इमं धम्मदेसनं सत्था जेतवने विहरन्तो एकं असञ्ञतपरिक्खारं भिक्खुं आरब्भ कथेसि.
सो किर यं किञ्चि मञ्चपीठादिभेदं परिक्खारं बहि परिभुञ्जित्वा तत्थेव छड्डेति. परिक्खारो वस्सेनपि आतपेनपि उपचिकादीहिपि विनस्सति. सो भिक्खूहि “ननु, आवुसो, परिक्खारो नाम पटिसामितब्बो”ति वुत्ते “अप्पकं मया कतं, आवुसो, एतं, न एतस्स चित्तं अत्थि, न पित्तन्”ति वत्वा तथेव करोति. भिक्खू तस्स किरियं सत्थु आरोचेसुं. सत्था तं पक्कोसापेत्वा “सच्चं किर त्वं भिक्खु एवं करोसी”ति पुच्छि. सो सत्थारा पुच्छितोपि “किं एतं भगवा अप्पकं मया कतं, न तस्स चित्तं अत्थि, नास्स पित्तन्”ति तथेव अवमञ्ञन्तो आह. अथ नं सत्था “भिक्खूहि एवं कातुं न वट्टति, पापकम्मं नाम ‘अप्पकन्’ति न अवमञ्ञितब्बं. अज्झोकासे ठपितञ्हि विवटमुखं भाजनं देवे वस्सन्ते किञ्चापि एकबिन्दुना न पूरति, पुनप्पुनं वस्सन्ते पन पूरतेव, एवमेवं पापं करोन्तो पुग्गलो अनुपुब्बेन महन्तं पापरासिं करोती”ति वत्वा अनुसन्धिं घटेत्वा धम्मं देसेन्तो इमं गाथमाह–
121. “मावमञ्ञेथ पापस्स, न मन्दं आगमिस्सति;
उदबिन्दुनिपातेन, उदकुम्भोपि पूरति;
बालो पूरति पापस्स, थोकं थोकम्पि आचिनन्”ति.
तत्थ मावमञ्ञेथाति न अवजानेय्य. पापस्साति पापं. न मन्दं आगमिस्सतीति “अप्पमत्तकं मे पापकं कतं, कदा एतं विपच्चिस्सती”ति एवं पापं नावजानेय्याति अत्थो. उदकुम्भोपीति देवे वस्सन्ते मुखं विवरित्वा ठपितं यं किञ्चि कुलालभाजनं यथा तं एकेकस्सापि उदकबिन्दुनो निपातेन अनुपुब्बेन पूरति, एवं बालपुग्गलो थोकं थोकम्पि पापं आचिनन्तो करोन्तो वड्ढेन्तो पापस्स पूरतियेवाति अत्थो.
देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसु. सत्थापि “अज्झोकासे सेय्यं सन्थरित्वा पटिपाकतिकं अकरोन्तो इमं नाम आपत्तिमापज्जती”ति (पाचि. 108-110) सिक्खापदं पञ्ञापेसीति.

असञ्ञतपरिक्खारभिक्खुवत्थु पञ्चमं.