4. अनाथपिण्डिकसेट्ठिवत्थु

पापोपि पस्सती भद्रन्ति इमं धम्मदेसनं सत्था जेतवने विहरन्तो अनाथपिण्डिकं आरब्भ कथेसि.
अनाथपिण्डिको हि विहारमेव उद्दिस्स चतुपण्णासकोटिधनं बुद्धसासने विकिरित्वा सत्थरि जेतवने विहरन्ते देवसिकं तीणि महा-उपट्ठानानि गच्छति, गच्छन्तो च “किं नु खो आदाय आगतोति सामणेरा वा दहरा वा हत्थम्पि मे ओलोकेय्युन्”ति तुच्छहत्थो नाम न गतपुब्बो. पातोव गच्छन्तो यागुं गाहापेत्वाव गच्छति, कतपातरासो सप्पिनवनीतादीनि भेसज्जानि. सायन्हसमये मालागन्धविलेपनवत्थादीनि गाहापेत्वा गच्छति. एवं निच्चकालमेव दिवसे दिवसे दानं दत्वा सीलं रक्खति. अपरभागे धनं परिक्खयं गच्छति. वोहारूपजीविनोपिस्स हत्थतो अट्ठारसकोटिधनं इणं गण्हिंसु, कुलसन्तकापिस्स अट्ठारसहिरञ्ञकोटियो, नदीतीरे निदहित्वा ठपिता उदकेन कूले भिन्ने महासमुद्दं पविसिंसु. एवमस्स अनुपुब्बेन धनं परिक्खयं अगमासि. सो एवंभूतोपि सङ्घस्स दानं देतियेव, पणीतं पन कत्वा दातुं न सक्कोति.
सो एकदिवसं सत्थारा “दीयति पन ते, गहपति, कुले दानन्”ति वुत्ते “दीयति, भन्ते, तञ्च खो कणाजकं बिलङ्गदुतियन्”ति आह. अथ नं सत्था, “गहपति, ‘लूखं दानं देमी’ति मा चिन्तयि. चित्तस्मिञ्हि पणीते बुद्धादीनं दिन्नदानं लूखं नाम नत्थि, अपिच त्वं अट्ठन्नं अरियपुग्गलानं दानं देसि, अहं पन वेलामकाले सकलजम्बुदीपं उन्नङ्गलं कत्वा महादानं पवत्तयमानोपि तिसरणगतम्पि कञ्चि नालत्थं, दक्खिणेय्या नाम एवं दुल्लभा. तस्मा ‘लूखं मे दानन्’ति मा चिन्तयी”ति वत्वा वेलामसुत्तमस्स (a. नि. 9.20) कथेसि. अथस्स द्वारकोट्ठके अधिवत्था देवता सत्थरि चेव सत्थुसावकेसु च गेहं पविसन्तेसु तेसं तेजेन सण्ठातुं असक्कोन्ती, “यथा इमे इमं गेहं न पविसन्ति, तथा गहपतिं परिभिन्दिस्सामी”ति तं वत्तुकामापि इस्सरकाले किञ्चि वत्तुं नासक्खि, इदानि “पनायं दुग्गतो गण्हिस्सति मे वचनन्”ति रत्तिभागे सेट्ठिस्स सिरिगब्भं पविसित्वा आकासे अट्ठासि. अथ सेट्ठि नं दिस्वा “को एसो”ति आह. अहं ते महासेट्ठि चतुत्थद्वारकोट्ठके अधिवत्था देवता, तुय्हं ओवाददानत्थाय आगताति. तेन हि ओवदेहीति. महासेट्ठि तया पच्छिमकालं अनोलोकेत्वाव समणस्स गोतमस्स सासने बहुं धनं विप्पकिण्णं, इदानि दुग्गतो हुत्वापि तं न मुञ्चसियेव, एवं वत्तमानो कतिपाहेनेव घासच्छादनमत्तम्पि न लभिस्ससि किं ते समणेन गोतमेन, अतिपरिच्चागतो ओरमित्वा कम्मन्ते पयोजेन्तो कुटुम्बं सण्ठापेहीति. अयं मे तया दिन्न-ओवादोति. आम, सेट्ठीति. गच्छ, नाहं तादिसीनं सतेनपि सहस्सेनपि सतसहस्सेनपि सक्का कम्पेतुं, अयुत्तं ते वुत्तं, कं तया मम गेहे वसमानाय, सीघं सीघं मे घरा निक्खमाहीति. सा सोतापन्नस्स अरियसावकस्स वचनं सुत्वा ठातुं असक्कोन्ती दारके आदाय निक्खमि, निक्खमित्वा च पन अञ्ञत्थ वसनट्ठानं अलभमाना “सेट्ठिं खमापेत्वा तत्थेव वसिस्सामी”ति नगरपरिग्गाहकं देवपुत्तं उपसङ्कमित्वा अत्तना कतापराधं आचिक्खित्वा “एहि, मं सेट्ठिस्स सन्तिकं नेत्वा खमापेत्वा वसनट्ठानं दापेही”ति आह. सो “अयुत्तं तया वुत्तं, नाहं तस्स सन्तिकं गन्तुं उस्सहामी”ति तं पटिक्खिपि. सा चतुन्नं महाराजानं सन्तिकं गन्त्वा तेहिपि पटिक्खित्ता सक्कं देवराजानं उपसङ्कमित्वा तं पवत्तिं आचिक्खित्वा, “अहं, देव, वसनट्ठानं अलभमाना दारके हत्थेन गहेत्वा अनाथा विचरामि, वसनट्ठानं मे दापेही”ति सुट्ठुतरं याचि.
अथ नं सो “अहम्पि तव कारणा सेट्ठिं वत्तुं न सक्खिस्सामि, एकं पन ते उपायं कथेस्सामी”ति आह. साधु, देव, कथेहीति. गच्छ, सेट्ठिनो आयुत्तकवेसं गहेत्वा सेट्ठिस्स हत्थतो पण्णं आरोपेत्वा वोहारूपजीवीहि गहितं अट्ठारसकोटिधनं अत्तनो आनुभावेन सोधेत्वा तुच्छगब्भे पूरेत्वा महासमुद्दं पविट्ठं अट्ठारसकोटिधनं अत्थि, अञ्ञम्पि असुकट्ठाने नाम अस्सामिकं अट्ठारसकोटिधनं अत्थि, तं सब्बं संहरित्वा तस्स तुच्छगब्भे पूरेत्वा दण्डकम्मं कत्वा खमापेहीति. सा “साधु, देवा”ति वुत्तनयेनेव तं सब्बं कत्वा पुन तस्स सिरिगब्भं ओभासयमाना आकासे ठत्वा “को एसो”ति वुत्ते अहं ते चतुत्थद्वारकोट्ठके अधिवत्था अन्धबालदेवता, मया अन्धबालताय यं तुम्हाकं सन्तिके कथितं, तं मे खमथ. सक्कस्स हि मे वचनेन चतुपण्णासकोटिधनं संहरित्वा तुच्छगब्भपूरणं दण्डकम्मं कतं, वसनट्ठानं अलभमाना किलमामीति. अनाथपिण्डिको चिन्तेसि– “अयं देवता ‘दण्डकम्मञ्च मे कतन्’ति वदति, अत्तनो च दोसं पटिजानाति, सम्मासम्बुद्धस्स नं दस्सेस्सामी”ति. सो तं सत्थु सन्तिकं नेत्वा ताय कतकम्मं सब्बं आरोचेसि. देवता सत्थु पादेसु सिरसा निपतित्वा, “भन्ते, यं मया अन्धबालताय तुम्हाकं गुणे अजानित्वा पापकं वचनं वुत्तं, तं मे खमथा”ति सत्थारं खमापेत्वा महासेट्ठिं खमापेसि. सत्था कल्याणपापकानं कम्मानं विपाकवसेन सेट्ठिञ्चेव देवतञ्च ओवदन्तो “इध, गहपति, पापपुग्गलोपि याव पापं न पच्चति, ताव भद्रम्पि पस्सति. यदा पनस्स पापं पच्चति, तदा पापमेव पस्सति. भद्रपुग्गलोपि याव भद्रं न पच्चति, ताव पापानि पस्सति. यदा पनस्स भद्रं पच्चति, तदा भद्रमेव पस्सती”ति वत्वा अनुसन्धिं घटेत्वा धम्मं देसेन्तो इमा गाथा अभासि–
119. “पापोपि पस्सती भद्रं, याव पापं न पच्चति;
यदा च पच्चती पापं, अथ पापो पापानि पस्सति.
120. “भद्रोपि पस्सती पापं, याव भद्रं न पच्चति;
यदा च पच्चती भद्रं, अथ भद्रो भद्रानि पस्सती”ति.
तत्थ पापोति कायदुच्चरितादिना पापकम्मेन युत्तपुग्गलो. सोपि हि पुरिमसुचरितानुभावेन निब्बत्तं सुखं अनुभवमानो भद्रम्पि पस्सति. याव पापं न पच्चतीति यावस्स तं पापकम्मं दिट्ठधम्मे वा सम्पराये वा विपाकं न देति. यदा पनस्स तं दिट्ठधम्मे वा सम्पराये वा विपाकं देति, अथ दिट्ठधम्मे विविधा कम्मकारणा, सम्पराये च अपायदुक्खं अनुभोन्तो सो पापो पापानियेव पस्सति. दुतियगाथायपि कायसुचरितादिना भद्रकम्मेन युत्तो भद्रो. सोपि हि पुरिमदुच्चरितानुभावेन निब्बत्तं दुक्खं अनुभवमानो पापं पस्सति. याव भद्रं न पच्चतीति यावस्स तं भद्रं कम्मं दिट्ठधम्मे वा सम्पराये वा विपाकं न देति. यदा पन तं विपाकं देति, अथ दिट्ठधम्मे लाभसक्कारादिसुखं, सम्पराये च दिब्बसम्पत्तिसुखं अनुभवमानो सो भद्रो भद्रानियेव पस्सतीति.
देसनावसाने सा देवता सोतापत्तिफले पतिट्ठहि, सम्पत्तपरिसायपि सात्थिका धम्मदेसना अहोसीति.

अनाथपिण्डिकसेट्ठिवत्थु चतुत्थं.