3. लाजदेवधीतावत्थु
पुञ्ञञ्चेति इमं धम्मदेसनं सत्था जेतवने विहरन्तो लाजदेवधीतरं आरब्भ कथेसि. वत्थु राजगहे समुट्ठितं. आयस्मा हि महाकस्सपो पिप्पलिगुहायं विहरन्तो झानं समापज्जित्वा सत्तमे दिवसे वुट्ठाय दिब्बेन चक्खुना भिक्खाचारट्ठानं ओलोकेन्तो एकं सालिखेत्तपालिकं इत्थिं सालिसीसानि गहेत्वा लाजे कुरुमानं दिस्वा “सद्धा नु खो, अस्सद्धा”ति वीमंसित्वा “सद्धा”ति ञत्वा “सक्खिस्सति नु खो मे सङ्गहं कातुं, नो”ति उपधारेन्तो “विसारदा कुलधीता मम सङ्गहं करिस्सति, कत्वा च पन महासम्पत्तिं लभिस्सती”ति ञत्वा चीवरं पारुपित्वा पत्तमादाय सालिखेत्तसमीपेयेव अट्ठासि. कुलधीता थेरं दिस्वाव पसन्नचित्ता पञ्चवण्णाय पीतिया फुट्ठसरीरा “तिट्ठथ, भन्ते”ति वत्वा लाजे आदाय वेगेन गन्त्वा थेरस्स पत्ते आकिरित्वा पञ्चपतिट्ठितेन वन्दित्वा, “भन्ते, तुम्हेहि दिट्ठधम्मस्स भागिनी अस्सन्”ति पत्थनं अकासि. थेरो “एवं होतू”ति अनुमोदनमकासि. सापि थेरं वन्दित्वा अत्तना दिन्नदानं आवज्जमाना निवत्ति. ताय च पन केदारमरियादाय गमनमग्गे एकस्मिं बिले घोरविसो सप्पो निपज्जि. सो थेरस्स कासायपटिच्छन्नं जङ्घं डंसितुं नासक्खि. इतरा दानं आवज्जमाना निवत्तन्ती तं पदेसं पापुणि. सप्पो बिला निक्खमित्वा तं डंसित्वा तत्थेव पातेसि. सा पसन्नचित्तेन कालं कत्वा तावतिंसभवने तिंसयोजनिके कनकविमाने सुत्तप्पबुद्धा विय सब्बालङ्कारपटिमण्डितेन तिगावुतेन अत्तभावेन निब्बत्ति. सा द्वादसयोजनिकं एकं दिब्बवत्थं निवासेत्वा एकं पारुपित्वा अच्छरासहस्सपरिवुता पुब्बकम्मपकासनत्थाय सुवण्णलाजभरितेन ओलम्बकेन सुवण्णसरकेन पटिमण्डिते विमानद्वारे ठिता अत्तनो सम्पत्तिं ओलोकेत्वा “किं नु खो मे कत्वा अयं सम्पत्ति लद्धा”ति दिब्बेन चक्खुना उपधारेन्ती “अय्यस्स मे महाकस्सपत्थेरस्स दिन्नलाजनिस्सन्देन सा लद्धा”ति अञ्ञासि. सा एवं परित्तकेन कम्मेन एवरूपं सम्पत्तिं लभित्वा “न दानि मया पमज्जितुं वट्टति, अय्यस्स वत्तपटिवत्तं कत्वा इमं सम्पत्तिं थावरं करिस्सामी”ति चिन्तेत्वा पातोव कनकमयं सम्मज्जनिञ्चेव कचवरछड्डनकञ्च पच्छिं आदाय गन्त्वा थेरस्स परिवेणं सम्मज्जित्वा पानीयपरिभोजनीयं उपट्ठापेसि. थेरो तं दिस्वा “केनचि दहरेन वा सामणेरेन वा वत्तं कतं भविस्सती”ति सल्लक्खेसि. सा दुतियदिवसेपि तथेव अकासि, थेरोपि तथेव सल्लक्खेसि. ततियदिवसे पन थेरो तस्सा सम्मज्जनिसद्दं सुत्वा तालच्छिद्दादीहि च पविट्ठं सरीरोभासं दिस्वा द्वारं विवरित्वा “को एस सम्मज्जती”ति पुच्छि. “अहं, भन्ते, तुम्हाकं उपट्ठायिका लाजदेवधीता”ति. “ननु मय्हं एवंनामिका उपट्ठायिका नाम नत्थी”ति. “अहं, भन्ते, सालिखेत्तं रक्खमाना लाजे दत्वा पसन्नचित्ता निवत्तन्ती सप्पेन दट्ठा कालं कत्वा तावतिंसदेवलोके उप्पन्ना, मया अय्यं निस्साय अयं सम्पत्ति लद्धा, इदानिपि तुम्हाकं वत्तपटिवत्तं कत्वा ‘सम्पत्तिं थावरं करिस्सामी’ति आगताम्हि, भन्ते”ति. “हिय्योपि परेपि तयावेतं ठानं सम्मज्जितं, तयाव पानीयभोजनीयं उपट्ठापितन्”ति. “आम, भन्ते”ति. “अपेहि देवधीते, तया कतं वत्तं कतंव होतु, इतो पट्ठाय इमं ठानं मा आगमी”ति. “भन्ते, मा मं नासेथ, तुम्हाकं वत्तं कत्वा सम्पत्तिं मे थिरं कातुं देथा”ति. “अपेहि देवधीते, मा मं अनागते चित्तबीजनिं गहेत्वा निसिन्नेहि धम्मकथिकेहि ‘महाकस्सपत्थेरस्स किर एका देवधीता आगन्त्वा वत्तपटिवत्तं कत्वा पानीयपरिभोजनीयं उपट्ठापेसी’ति वत्तब्बतं करि, इतो पट्ठाय इध मा आगमि, पटिक्कमा”ति. सा “मा मं, भन्ते, नासेथा”ति पुनप्पुनं याचियेव. थेरो “नायं मम वचनं सुणाती”ति चिन्तेत्वा “तुवं पमाणं न जानासी”ति अच्छरं पहरि. सा तत्थ सण्ठातुं असक्कोन्ती आकासे उप्पतित्वा अञ्जलिं पग्गय्ह, “भन्ते, मया लद्धसम्पत्तिं मा नासेथ, थावरं कातुं देथा”ति रोदन्ती आकासे अट्ठासि. सत्था जेतवने गन्धकुटियं निसिन्नोव तस्सा रोदितसद्दं सुत्वा ओभासं फरित्वा देवधीताय सम्मुखे निसीदित्वा कथेन्तो विय “देवधीते मम पुत्तस्स कस्सपस्स संवरकरणमेव भारो, पुञ्ञत्थिकानं पन ‘अयं नो अत्थो’ति सल्लक्खेत्वा पुञ्ञकरणमेव भारो. पुञ्ञकरणञ्हि इध चेव सम्पराये च सुखमेवा”ति वत्वा अनुसन्धिं घटेत्वा धम्मं देसेन्तो इमं गाथमाह– 118. “पुञ्ञञ्चे पुरिसो कयिरा, कयिरा नं पुनप्पुनं;
तम्हि छन्दं कयिराथ, सुखो पुञ्ञस्स उच्चयो”ति.
तस्सत्थो– सचे पुरिसो पुञ्ञं करेय्य, “एकवारं मे पुञ्ञं कतं, अलं एत्तावता”ति अनोरमित्वा पुनप्पुनं करोथेव. तस्स अकरणक्खणेपि तम्हि पुञ्ञे छन्दं रुचिं उस्साहं करोथेव. किं कारणा? सुखो पुञ्ञस्स उच्चयो. पुञ्ञस्स हि उच्चयो वुड्ढि इधलोकपरलोकसुखावहनतो सुखोति. देसनावसाने देवधीता पञ्चचत्तालीसयोजनमत्थके ठिताव सोतापत्तिफलं पापुणीति.
लाजदेवधीतावत्थु ततियं.