2. Seyyasakattheravatthu

पापञ्च पुरिसोति इमं धम्मदेसनं सत्था जेतवने विहरन्तो सेय्यसकत्थेरं आरब्भ कथेसि.
सो हि लाळुदायित्थेरस्स सद्धिविहारिको, अत्तनो अनभिरतिं तस्स आरोचेत्वा तेन पठमसङ्घादिसेसकम्मे समादपितो उप्पन्नुप्पन्नाय अनभिरतिया तं कम्ममकासि (पारा. 234). सत्था तस्स किरियं सुत्वा तं पक्कोसापेत्वा “एवं किर त्वं करोसी”ति पुच्छित्वा “आम, भन्ते”ति वुत्ते “कस्मा भारियं कम्मं अकासि, अननुच्छविकं मोघपुरिसा”ति नानप्पकारतो गरहित्वा सिक्खापदं पञ्ञापेत्वा “एवरूपञ्हि कम्मं दिट्ठधम्मेपि सम्परायेपि दुक्खसंवत्तनिकमेव होती”ति वत्वा अनुसन्धिं घटेत्वा धम्मं देसेन्तो इमं गाथमाह–
117. “पापञ्चे पुरिसो कयिरा, न नं कयिरा पुनप्पुनं;
न तम्हि छन्दं कयिराथ, दुक्खो पापस्स उच्चयो”ति.
तस्सत्थो– सचे पुरिसो सकिं पापकम्मं करेय्य, तङ्खणेयेव पच्चवेक्खित्वा “इदं अप्पतिरूपं ओळारिकन्”ति न नं कयिरा पुनप्पुनं. योपि तम्हि छन्दो वा रुचि वा उप्पज्जेय्य, तम्पि विनोदेत्वा न कयिराथेव. किं कारणा? दुक्खो पापस्स उच्चयो. पापस्स हि उच्चयो वुड्ढि इधलोकेपि सम्परायेपि दुक्खमेव आवहतीति.
देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.

सेय्यसकत्थेरवत्थु दुतियं.