9. पापवग्गो

1. चूळेकसाटकब्राह्मणवत्थु

अभित्थरेथ कल्याणेति इमं धम्मदेसनं सत्था जेतवने विहरन्तो चूळेकसाटकब्राह्मणं आरब्भ कथेसि.
विपस्सिदसबलस्स कालस्मिञ्हि महा-एकसाटकब्राह्मणो नाम अहोसि, अयं पन एतरहि सावत्थियं चूळेकसाटको नाम. तस्स हि एको निवासनसाटको अहोसि, ब्राह्मणियापि एको. उभिन्नम्पि एकमेव पारुपनं, बहि गमनकाले ब्राह्मणो वा ब्राह्मणी वा तं पारुपति. अथेकदिवसं विहारे धम्मस्सवने घोसिते ब्राह्मणो आह– “भोति धम्मस्सवनं घोसितं, किं दिवा धम्मस्सवनं गमिस्ससि, उदाहु रत्तिं. पारुपनस्स हि अभावेन न सक्का अम्हेहि एकतो गन्तुन्”ति. ब्राह्मणी, “सामि, अहं दिवा गमिस्सामी”ति साटकं पारुपित्वा अगमासि. ब्राह्मणो दिवसभागं गेहे वीतिनामेत्वा रत्तिं गन्त्वा सत्थु पुरतो निसिन्नोव धम्मं अस्सोसि. अथस्स सरीरं फरमाना पञ्चवण्णा पीति उप्पज्जि. सो सत्थारं पूजितुकामो हुत्वा “सचे इमं साटकं दस्सामि, नेव ब्राह्मणिया, न मय्हं पारुपनं भविस्सती”ति चिन्तेसि. अथस्स मच्छेरचित्तानं सहस्सं उप्पज्जि, पुनेकं सद्धाचित्तं उप्पज्जि. तं अभिभवित्वा पुन मच्छेरसहस्सं उप्पज्जि. इतिस्स बलवमच्छेरं बन्धित्वा गण्हन्तं विय सद्धाचित्तं पटिबाहतियेव. तस्स “दस्सामि, न दस्सामी”ति चिन्तेन्तस्सेव पठमयामो अपगतो, मज्झिमयामो सम्पत्तो. तस्मिम्पि दातुं नासक्खि. पच्छिमयामे सम्पत्ते सो चिन्तेसि– “मम सद्धाचित्तेन मच्छेरचित्तेन च सद्धिं युज्झन्तस्सेव द्वे यामा वीतिवत्ता, इदं मम एत्तकं मच्छेरचित्तं वड्ढमानं चतूहि अपायेहि सीसं उक्खिपितुं न दस्सति, दस्सामि नन्”ति. सो मच्छेरसहस्सं अभिभवित्वा सद्धाचित्तं पुरेचारिकं कत्वा साटकं आदाय सत्थु पादमूले ठपेत्वा “जितं मे, जितं मे”ति तिक्खत्तुं महासद्दमकासि.
राजा पसेनदि कोसलो धम्मं सुणन्तो तं सद्दं सुत्वा “पुच्छथ नं, किं किर तेन जितन्”ति आह. सो राजपुरिसेहि पुच्छितो तमत्थं आरोचेसि. तं सुत्वा राजा “दुक्करं कतं ब्राह्मणेन, सङ्गहमस्स करिस्सामी”ति एकं साटकयुगं दापेसि. सो तम्पि तथागतस्सेव अदासि. पुन राजा द्वे चत्तारि अट्ठ सोळसाति द्विगुणं कत्वा दापेसि. सो तानिपि तथागतस्सेव अदासि. अथस्स राजा द्वत्तिंस युगानि दापेसि. ब्राह्मणो “अत्तनो अग्गहेत्वा लद्धं लद्धं विस्सज्जेसियेवा”ति वादमोचनत्थं ततो एकं युगं अत्तनो, एकं ब्राह्मणियाति द्वे युगानि गहेत्वा तिंस युगानि तथागतस्सेव अदासि. राजा पन तस्मिं सत्तक्खत्तुम्पि ददन्ते पुन दातुकामोयेव अहोसि. पुब्बे महा-एकसाटको चतुसट्ठिया साटकयुगेसु द्वे अग्गहेसि, अयं पन द्वत्तिंसाय लद्धकाले द्वे अग्गहेसि. राजा पुरिसे आणापेसि– “दुक्करं भणे ब्राह्मणेन कतं, अन्तेपुरे मम द्वे कम्बलानि आहरापेय्याथा”ति. ते तथा करिंसु. राजा सतसहस्सग्घनके द्वे कम्बले दापेसि. ब्राह्मणो “न इमे मम सरीरे उपयोगं अरहन्ति, बुद्धसासनस्सेव एते अनुच्छविका”ति एकं कम्बलं अन्तोगन्धकुटियं सत्थु सयनस्स उपरि वितानं कत्वा बन्धि, एकं अत्तनो घरे निबद्धं भुञ्जन्तस्स भिक्खुनो भत्तकिच्चट्ठाने वितानं कत्वा बन्धि. राजा सायन्हसमये सत्थु सन्तिकं गन्त्वा तं कम्बलं सञ्जानित्वा, “भन्ते, केन पूजा कता”ति पुच्छित्वा “एकसाटकेना”ति वुत्ते “ब्राह्मणो मम पसादट्ठानेयेव पसीदती”ति वत्वा “चत्तारो हत्थी चत्तारो अस्से चत्तारि कहापणसहस्सानि चतस्सो इत्थियो चतस्सो दासियो चत्तारो पुरिसे चतुरो गामवरे”ति एवं याव सब्बसता चत्तारि चत्तारि कत्वा सब्बचतुक्कं नाम अस्स दापेसि.
भिक्खू धम्मसभायं कथं समुट्ठापेसुं– “अहो अच्छरियं चूळेकसाटकस्स कम्मं, तंमुहुत्तमेव सब्बचतुक्कं लभि, इदानि कतेन कल्याणकम्मेन अज्जमेव विपाको दिन्नो”ति. सत्था आगन्त्वा “काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना”ति पुच्छित्वा “इमाय नामा”ति वुत्ते, “भिक्खवे, सचायं एकसाटको पठमयामे मय्हं दातुं असक्खिस्स, सब्बसोळसकं अलभिस्स. सचे मज्झिमयामे असक्खिस्स, सब्बट्ठकं अलभिस्स बलवपच्छिमयामे दिन्नत्ता पनेस सब्बचतुक्कं लभि. कल्याणकम्मं करोन्तेन हि उप्पन्नं चित्तं अहापेत्वा तङ्खणञ्ञेव कातब्बं. दन्धं कतं कुसलञ्हि सम्पत्तिं ददमानं दन्धमेव ददाति, तस्मा चित्तुप्पादसमनन्तरमेव कल्याणकम्मं कातब्बन्”ति वत्वा अनुसन्धिं घटेत्वा धम्मं देसेन्तो इमं गाथमाह–
116. “अभित्थरेथ कल्याणे, पापा चित्तं निवारये;
दन्धञ्हि करोतो पुञ्ञं, पापस्मिं रमती मनो”ति.
तत्थ अभित्थरेथाति तुरिततुरितं सीघसीघं करेय्याति अत्थो. गिहिना वा हि “सलाकभत्तदानादीसु किञ्चिदेव कुसलं करिस्सामी”ति चित्ते उप्पन्ने यथा अञ्ञे ओकासं न लभन्ति, एवं “अहं पुरे, अहं पुरे”ति तुरिततुरितमेव कातब्बं. पब्बजितेन वा उपज्झायवत्तादीनि करोन्तेन अञ्ञस्स ओकासं अदत्वा “अहं पुरे, अहं पुरे”ति तुरिततुरितमेव कातब्बं. पापा चित्तन्ति कायदुच्चरितादिपापकम्मतो वा अकुसलचित्तुप्पादतो वा सब्बथामेन चित्तं निवारये. दन्धञ्हि करोतोति यो पन “दस्सामि, न दस्सामि सम्पज्जिस्सति नु खो मे, नो”ति एवं चिक्खल्लमग्गेन गच्छन्तो विय दन्धं पुञ्ञं करोति, तस्स एकसाटकस्स विय मच्छेरसहस्सं पापं ओकासं लभति. अथस्स पापस्मिं रमती मनो, कुसलकम्मकरणकालेयेव हि चित्तं कुसले रमति, ततो मुच्चित्वा पापनिन्नमेव होतीति.
गाथापरियोसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.

चूळेकसाटकब्राह्मणवत्थु पठमं.