5-8. मलसुत्तादिवण्णना
15-18. पञ्चमे (ध. प. अट्ठ. 2.241) या काचि परियत्ति वा सिप्पं वा यस्मा असज्झायन्तस्स अननुयुञ्जन्तस्स विनस्सति, निरन्तरं वा न उपट्ठाति, तस्मा “असज्झायमला मन्ता”ति वुत्तं. यस्मा पन घरावासं वसन्तस्स उट्ठायुट्ठाय जिण्णप्पटिसङ्खरणादीनि अकरोन्तस्स घरं नाम विनस्सति, तस्मा “अनुट्ठानमला घरा”ति वुत्तं. यस्मा गिहिस्स वा पब्बजितस्स वा कोसज्जवसेन सरीरप्पजग्गनं वा परिक्खारप्पटिजग्गनं वा अकरोन्तस्स कायो दुब्बण्णो होति, तस्मा “मलं वण्णस्स कोसज्जन्”ति वुत्तं. यस्मा पन गावो रक्खन्तस्स पमादवसेन निद्दायन्तस्स वा कीळन्तस्स वा ता गावो अतित्थपक्खन्दनादीहि वा वाळमिगचोरादि-उपद्दवेन वा परेसं सालिक्खेत्तादीनि ओतरित्वा खादनवसेन वा विनासमापज्जन्ति, सयम्पि दण्डं वा परिभासं वा पापुणाति, पब्बजितं वा पन छद्वारादीनि अरक्खन्तं पमादवसेन किलेसा ओतरित्वा सासना चावेन्ति, तस्मा “पमादो रक्खतो मलन्”ति वुत्तं. सो हिस्स विनासावहेन मलट्ठानियत्ता मलं. दुच्चरितन्ति अतिचारो. अतिचारिनिञ्हि इत्थिं सामिकोपि गेहा नीहरति, मातापितूनं सन्तिकं गतम्पि “त्वं कुलस्स अङ्गारभूता, अक्खीहिपि न दट्ठब्बा”ति तं मातापितरोपि नीहरन्ति, सा अनाथा विचरन्ती महादुक्खं पापुणाति. तेनस्सा दुच्चरितं “मलन्”ति वुत्तं. ददतोति दायकस्स. यस्स हि खेत्तकसनकाले “इमस्मिं खेत्ते सम्पन्ने सलाकभत्तादीनि दस्सामी”ति चिन्तेत्वापि निप्फन्ने सस्से मच्छेरं उप्पज्जित्वा चागचित्तं निवारेति, सो मच्छेरवसेन चागचित्ते अविरुहन्ते मनुस्ससम्पत्ति, दिब्बसम्पत्ति, निब्बानसम्पत्तीति तिस्सो सम्पत्तियो न लभति. तेन वुत्तं “मच्छेरं ददतो मलन्”ति. अञ्ञेसुपि एवरूपेसु एसेव नयो. पापका धम्माति अकुसला धम्मा. ते पन इधलोके परलोके च मलमेव. ततोति हेट्ठा वुत्तमलतो. मलतरन्ति अतिरेकमलं. छट्ठादीनि उत्तानत्थानेव.
मलसुत्तादिवण्णना निट्ठिता.