3-4. अस्साजानीयसुत्तादिवण्णना
13-14. ततिये साठेय्यानीति सठत्तानि. सेसपदेसुपि एसेव नयो. तानि पनस्स साठेय्यादीनि कायचित्तुजुकतापटिपक्खभूता लोभसहगतचित्तुप्पादस्स पवत्ति-आकारविसेसा. तत्थ यस्स किस्मिञ्चिदेव ठाने ठातुकामस्स सतो यं ठानं मनुस्सानं सप्पटिभयं, पुरतो गन्त्वा तथेव सप्पटिभयट्ठानेव ठस्सामीति न होति, वञ्चनाधिप्पायभावतो ठातुकामट्ठानेयेव निखातत्थम्भो विय चत्तारो पादे निच्चालेत्वा तिट्ठति, अयं सठो नाम, इमस्स साठेय्यस्स पाकटकरणं. तथा यस्स किस्मिञ्चिदेव ठाने निवत्तित्वा खन्धगतं पातेतुकामस्स सतो यं ठानं मनुस्सानं सप्पटिभयं, पुरतो गन्त्वा तथेव पातेस्सामीति न होति, पातेतुकामट्ठानेयेव निवत्तित्वा पातेति, अयं कूटो नाम. यस्स कालेन वामतो, कालेन दक्खिणतो, कालेन उजुमग्गेनेव च गन्तुकामस्स सतो यं ठानं मनुस्सानं सप्पटिभयं, पुरतो गन्त्वा तथेव एवं करिस्सामीति न होति, यदिच्छकं गन्तुकामट्ठानेयेव कालेन वामतो, कालेन दक्खिणतो, कालेन उजुमग्गं गच्छति, तथा लेण्डं वा पस्सावं वा विस्सज्जेतुकामस्स इदं ठानं सुसम्मट्ठं आकिण्णमनुस्सं रमणीयं. इमस्मिं ठाने एवरूपं कातुं न युत्तं, पुरतो गन्त्वा पटिच्छन्नट्ठाने करिस्सामीति न होति, तत्थेव करोति, अयं जिम्हो नाम. यस्स पन किस्मिञ्चि ठाने मग्गा उक्कम्म निवत्तित्वा पटिमग्गं आरोहितुकामस्स सतो यं ठानं मनुस्सानं सप्पटिभयं, पुरतो गन्त्वा तत्थेव एवं करिस्सामीति न होति, पटिमग्गं आरोहितुकामट्ठानेयेव मग्गा उक्कम्म निवत्तित्वा पटिमग्गं आरोहति, अयं वङ्को नाम. इति इमं चतुब्बिधम्पि किरियं सन्धायेतं वुत्तं यानि खो पनस्स तानि साठेय्यानि
पे
आविकत्ता होतीति. चतुत्थे नत्थि वत्तब्बं.
अस्साजानीयसुत्तादिवण्णना निट्ठिता.