9. पहारादसुत्तवण्णना
19. नवमे (उदा. अट्ठ. 45; सारत्थ. टी. चूळवग्ग 3.384) असुराति देवा विय न सुरन्ति न कीळन्ति न विरोचन्तीति असुरा. सुरा नाम देवा, तेसं पटिपक्खाति वा असुरा, वेपचित्तिपहारादादयो तेसं भवनं सिनेरुस्स हेट्ठाभागे. ते तत्थ पविसन्ता निक्खमन्ता सिनेरुपादे मण्डपादीनि निम्मिनित्वा कीळन्ता अभिरमन्ति. सा तत्थ तेसं अभिरति. इमे गुणे दिस्वाति आह ये दिस्वा दिस्वा असुरा महासमुद्दे अभिरमन्तीति. यस्मा लोकिया जम्बुदीपो, हिमवा तत्थ पतिट्ठितसमुद्ददहपब्बता तप्पभवा नदियोति एतेसु यं यं न मनुस्सगोचरं, तत्थ सयं सम्मूळ्हा अञ्ञेपि सम्मोहयन्ति, तस्मा तत्थ सम्मोहविधमनत्थं अयं ताव जम्बुदीपोति-आदि आरद्धं. दससहस्सयोजनपरिमाणो आयामतो वित्थारतो चाति अधिप्पायो. तेनाह तत्थाति-आदि. उदकेन अज्झोत्थटो तदुपभोगिसत्तानं पुञ्ञक्खयेन. सुन्दरदस्सनं कूटन्ति सुदस्सनकूटं, यं लोके हेमकूटन्ति वुच्चति. मूलगन्धो कालानुसारियादि. सारगन्धो चन्दनादि. फेग्गुगन्धो सललादि. तचगन्धो लवङ्गादि. पपटिकागन्धो कपित्थादि. रसगन्धो सज्जुलसादि. पत्तगन्धो तमालहिरिवेरादि. पुप्फगन्धो नागकुसुमादि. फलगन्धो जातिफलादि. गन्धगन्धो सब्बेसं गन्धानं गन्धो. सब्बानि पुथुलतो पञ्ञास योजनानि, आयामतो पन उब्बेधतो विय द्वियोजनसतानेवाति वदन्ति. मनोहरसिलातलानीति रतनमयत्ता मनुञ्ञसोपानसिलातलानि. सुपटियत्तानीति तदुपभोगिसत्तानं साधारणकम्मुनाव सुट्ठु पटियत्तानि सुसण्ठितानि होन्ति. मच्छकच्छपादीनि उदकं मलं करोन्ति, तदभावतो फलिकसदिसनिम्मलोदकानि. तिरियतो दीघं उग्गतकूटन्ति तिरच्छानपब्बतन्ति आह. पुरिमानि नामगोत्तानीति एत्थ नदी निन्नगाति-आदिकं गोत्तं, गङ्गा यमुनाति-आदिकं नामं. सवमानाति सन्दमाना. पूरत्तन्ति पुण्णभावो. मसारगल्लं चित्तफलिकन्तिपि वदन्ति. महतं भूतानन्ति महन्तानं सत्तानं. तिमी तिमिङ्गला तिमितिमिङ्गलाति तिस्सो मच्छजातियो. तिमिं गिलनसमत्था तिमिङ्गला. तिमिञ्च तिमिङ्गलञ्च गिलनसमत्था तिमितिमिङ्गलाति वदन्ति. मम सावकाति सोतापन्नादिके अरियपुग्गले सन्धाय वदति. न संवसतीति उपोसथकम्मादिवसेन संवासं न करोति. उक्खिपतीति अपनेति. विमुत्तिरसोति किलेसेहि विमुच्चनरसो. सब्बा हि सासनसम्पत्ति यावदेव अनुपादाय आसवेहि चित्तस्स विमुत्ति-अत्था. रतनानीति रतिजननट्ठेन रतनानि. सतिपट्ठानादयो हि भावियमाना पुब्बभागेपि अनप्पकं पीतिपामोज्जं निब्बत्तेन्ति, पगेव अपरभागे. वुत्तञ्हेतं
यतो यतो सम्मसति, खन्धानं उदयब्बयं;
लभती पीतिपामोज्जं, अमतं तं विजानतन्ति. (ध. प. 374)
लोकियरतननिब्बत्तं पन पीतिपामोज्जं न तस्स कलभागम्पि अग्घति. अपिच
चित्तीकतं महग्घञ्च, अतुलं दुल्लभदस्सनं;
अनोमसत्तपरिभोगं, रतनन्ति पवुच्चति. (दी. नि. अट्ठ. 2.33; सं. नि. अट्ठ. 3.5.223; खु. पा. अट्ठ. 6.3; सु. नि. अट्ठ. 1.226; महानि. अट्ठ. 50).
यदि च चित्तीकतादिभावेन रतनं नाम होति, सतिपट्ठानादीनंयेव भूततो रतनभावो. बोधिपक्खियधम्मानञ्हि सो आनुभावो, यं सावका सावकपारमिञाणं, पच्चेकबुद्धा पच्चेकबोधिञाणं, सम्मासम्बुद्धा सम्मासम्बोधिं अधिगच्छन्ति आसन्नकारणत्ता. आसन्नकारणञ्हि दानादि-उपनिस्सयोति एवं रतिजननट्ठेन चित्तीकतादि-अत्थेन च रतनभावो बोधिपक्खियधम्मानं सातिसयो. तेन वुत्तं तत्रिमानि रतनानि, सेय्यथिदं. चत्तारो सतिपट्ठानाति-आदि. तत्थ आरम्मणे ओक्कन्तित्वा उपट्ठानट्ठेन उपट्ठानं, सतियेव उपट्ठानन्ति सतिपट्ठानं. आरम्मणस्स पन कायादिवसेन चतुब्बिधत्ता वुत्तं चत्तारो सतिपट्ठानाति. तथा हि कायवेदनाचित्तधम्मेसु सुभसुखनिच्च-अत्तसञ्ञानं पहानतो असुभदुक्खानिच्चानत्तभावग्गहणतो च नेसं कायानुपस्सनादिभावो विभत्तो. सम्मा पदहन्ति एतेन, सयं वा सम्मा पदहति, पसत्थं सुन्दरं वा पदहन्तीति सम्मप्पधानं, पुग्गलस्स वा सम्मदेव पधानभावकरणतो सम्मप्पधानं वीरियस्सेतं अधिवचनं. तम्पि अनुप्पन्नुप्पन्नानं अकुसलानं अनुप्पादनप्पहानवसेन अनुप्पन्नुप्पन्नानं कुसलानं धम्मानं उप्पादनट्ठापनवसेन च चतुकिच्चसाधकत्ता वुत्तं चत्तारो सम्मप्पधानाति. इज्झतीति इद्धि, समिज्झति निप्फज्जतीति अत्थो. इज्झन्ति वा ताय सत्ता इद्धा वुद्धा उक्कंसगता होन्तीति इद्धि. इति पठमेन अत्थेन इद्धि एव पादोति इद्धिपादो, इद्धिकोट्ठासोति अत्थो. दुतियेन अत्थेन इद्धिया पादो पतिट्ठा अधिगमुपायोति इद्धिपादो. तेन हि उपरूपरिविसेससङ्खातं इद्धिं पज्जन्ति पापुणन्ति. स्वायं इद्धिपादो यस्मा छन्दादिके चत्तारो अधिपतिधम्मे धुरे जेट्ठके कत्वा निब्बत्तीयति, तस्मा वुत्तं चत्तारो इद्धिपादाति. पञ्चिन्द्रियानीति सद्धादीनि पञ्च इन्द्रियानि. तत्थ अस्सद्धियं अभिभवित्वा अधिमोक्खलक्खणे इन्दट्ठं कारेतीति सद्धिन्द्रियं. कोसज्जं अभिभवित्वा पग्गहलक्खणे, पमादं अभिभवित्वा उपट्ठानलक्खणे, विक्खेपं अभिभवित्वा अविक्खेपलक्खणे, अञ्ञाणं अभिभवित्वा दस्सनलक्खणे इन्दट्ठं कारेतीति पञ्ञिन्द्रियं. तानियेव अस्सद्धियादीहि अनभिभवनीयतो अकम्पियट्ठेन सम्पयुत्तधम्मेसु थिरभावेन च बलानि वेदितब्बानि. सत्त बोज्झङ्गाति बोधिया, बोधिस्स वा अङ्गाति बोज्झङ्गा. या हि एसा धम्मसामग्गी याय लोकुत्तरमग्गक्खणे उप्पज्जमानाय लीनुद्धच्चपतिट्ठानायूहनकामसुखत्तकिलमथानुयोग-उच्छेदसस्सताभिनिवेसादीनं अनेकेसं उपद्दवानं पटिपक्खभूताय सतिधम्मविचयवीरियपीतिपस्सद्धिसमाधि-उपेक्खासङ्खाताय धम्मसामग्गिया अरियसावको बुज्झति, किलेसनिद्दाय वुट्ठहति, चत्तारि अरियसच्चानि पटिविज्झति, निब्बानमेव वा सच्छिकरोतीति बोधीति वुच्चति. तस्सा धम्मसामग्गिसङ्खाताय बोधिया अङ्गातिपि बोज्झङ्गा झानङ्गमग्गङ्गादयो विय. योपेस वुत्तप्पकाराय धम्मसामग्गिया बुज्झतीति कत्वा अरियसावको बोधीति वुच्चति. तस्स बोधिस्स अङ्गातिपि बोज्झङ्गा सेनङ्गरथङ्गादयो विय. तेनाहु पोराणा बुज्झनकस्स पुग्गलस्स अङ्गाति बोज्झङ्गाति (विभ. अट्ठ. 466; सं. नि. अट्ठ. 3.5.182; पटि. म. अट्ठ. 2.2.17). बोधाय संवत्तन्तीति बोज्झङ्गाति-आदिना (पटि. म. 2.17) नयेनपि बोज्झङ्गत्थो वेदितब्बो. अरियो अट्ठङ्गिको मग्गोति तंतंमग्गवज्झेहि किलेसेहि आरकत्ता, अरियभावकरत्ता, अरियफलप्पटिलाभकरत्ता च अरियो. सम्मादिट्ठि-आदीनि अट्ठङ्गानि अस्स अत्थि, अट्ठ अङ्गानियेव वा अट्ठङ्गिको. मारेन्तो किलेसे गच्छति निब्बानत्थिकेहि वा मग्गीयति, सयं वा निब्बानं मग्गतीति मग्गोति एवमेतेसं सतिपट्ठानादीनं अत्थविभागो वेदितब्बो. सोतापन्नोति मग्गसङ्खातं सोतं आपज्जित्वा पापुणित्वा ठितो, सोतापत्तिफलट्ठोति अत्थो. सोतापत्तिफलसच्छिकिरियाय पटिपन्नोति सोतापत्तिफलस्स अत्तपच्चक्खकरणाय पटिपज्जमानो पठममग्गट्ठो, यो अट्ठमकोतिपि वुच्चति. सकदागामीति सकिदेव इमं लोकं पटिसन्धिग्गहणवसेन आगमनसीलो दुतियफलट्ठो. अनागामीति पटिसन्धिग्गहणवसेन कामलोकं अनागमनसीलो ततियफलट्ठो. यो पन सद्धानुसारी धम्मानुसारी एकबीजीति-एवमादिको अरियपुग्गलविभागो, सो एतेसंयेव पभेदोति. सेसं वुत्तनयसदिसमेव.
पहारादसुत्तवण्णना निट्ठिता.