10. उपोसथसुत्तवण्णना

20. दसमे तदहुपोसथेति (उदा. अट्ठ. 45; सारत्थ. टी. चूळवग्ग 3.383) तस्मिं उपोसथदिवसभूते अहनि. उपोसथकरणत्थायाति ओवादपातिमोक्खं उद्दिसितुं. उद्धस्तं अरुणन्ति अरुणुग्गमनं. उद्दिसतु, भन्ते, भगवा भिक्खूनं पातिमोक्खन्ति थेरो भगवन्तं पातिमोक्खुद्देसं याचि. तस्मिं काले “न, भिक्खवे, अनुपोसथे उपोसथो कातब्बो”ति (महाव. 136) सिक्खापदस्स अपञ्ञत्तत्ता. कस्मा पन भगवा तियामरत्तिं वीतिनामेसि ततो पट्ठाय ओवादपातिमोक्खं अनुद्दिसितुकामो तस्स वत्थुं पाकटं कातुं. अद्दसाति कथं अद्दस? अत्तनो चेतोपरियञाणेन तस्सं परिसति भिक्खूनं चित्तानि परिजानन्तो तस्स दुस्सीलस्स चित्तं पस्सि. यस्मा पन चित्ते दिट्ठे तंसमङ्गीपुग्गलो दिट्ठो नाम होति, तस्मा “अद्दसा खो आयस्मा महामोग्गल्लानो तं पुग्गलं दुस्सीलन्”ति-आदि वुत्तं. यथेव हि अनागते सत्तसु दिवसेसु पवत्तं परेसं चित्तं चेतोपरियञाणलाभी जानाति, एवं अतीतेपीति. मज्झे भिक्खुसङ्घस्स निसिन्नन्ति सङ्घपरियापन्नो विय भिक्खुसङ्घस्स अन्तो निसिन्नं. दिट्ठोसीति अयं न पकतत्तोति भगवता दिट्ठो असि. यस्मा च एवं दिट्ठो, तस्मा नत्थि ते तव भिक्खूहि सद्धिं एककम्मादिसंवासो. यस्मा पन सो संवासो तव नत्थि, तस्मा उट्ठेहि, आवुसोति एवमेत्थ पदयोजना वेदितब्बा.
ततियम्पि खो सो पुग्गलो तुण्ही अहोसीति अनेकवारं वत्वापि “थेरो सयमेव निब्बिन्नो ओरमिस्सती”ति वा, “इदानि इमेसं पटिपत्तिं जानिस्सामी”ति वा अधिप्पायेन तुण्ही अहोसि. बाहायं गहेत्वाति “भगवता मया च याथावतो दिट्ठो, यावततियं ‘उट्ठेहि, आवुसो’ति च वुत्तो न वुट्ठाति, इदानिस्स निक्कड्ढनकालो, मा सङ्घस्स उपोसथन्तरायो अहोसी”ति तं बाहायं अग्गहेसि, तथा गहेत्वा. बहि द्वारकोट्ठका निक्खामेत्वाति द्वारकोट्ठका द्वारसालातो निक्खामेत्वा. बहीति पन निक्खामितट्ठानदस्सनं. अथ वा बहिद्वारकोट्ठकाति बहिद्वारकोट्ठकतोपि निक्खामेत्वा, न अन्तोद्वारकोट्ठकतो एव. उभयत्थापि विहारतो बहिकत्वाति अत्थो. सूचिघटिकं दत्वाति अग्गळसूचिञ्च उपरिघटिकञ्च आदहित्वा, सुट्ठुतरं कवाटं थकेत्वाति अत्थो. याव बाहागहणापि नामाति इमिना “अपरिसुद्धा, आनन्द, परिसा”ति वचनं सुत्वा एव हि तेन पक्कमितब्बं सिया, एवं अपक्कमित्वा याव बाहागहणापि नाम सो मोघपुरिसो आगमेस्सति, अच्छरियमिदन्ति दस्सेति. इदञ्च गरहनच्छरियमेवाति वेदितब्बं.
अथ भगवा चिन्तेसि– “इदानि भिक्खुसङ्घे अब्बुदो जातो, अपरिसुद्धा पुग्गला उपोसथं आगच्छन्ति, न च तथागता अपरिसुद्धाय परिसाय उपोसथं करोन्ति, पातिमोक्खं उद्दिसन्ति. अनुद्दिसन्ते च भिक्खुसङ्घस्स उपोसथो पच्छिज्जति. यंनूनाहं इतो पट्ठाय भिक्खूनंयेव पातिमोक्खुद्देसं अनुजानेय्यन्”ति. एवं पन चिन्तेत्वा भिक्खूनंयेव पातिमोक्खुद्देसं अनुजानि. तेन वुत्तं “अथ खो भगवा…पे… पातिमोक्खं उद्दिसेय्याथा”ति. तत्थ न दानाहन्ति इदानि अहं उपोसथं न करिस्सामि, पातिमोक्खं न उद्दिसिस्सामीति पच्चेकं न-कारेन सम्बन्धो. दुविधञ्हि पातिमोक्खं– आणापातिमोक्खं, ओवादपातिमोक्खन्ति तेसु “सुणातु मे, भन्ते”ति-आदिकं (महाव. 134) आणापातिमोक्खं. तं सावकाव उद्दिसन्ति, न बुद्धा, यं अन्वद्धमासं उद्दिसीयति. “खन्ती परमं…पे… सब्बपापस्स अकरणं…पे… अनुपवादो अनुपघातो…पे… एतं बुद्धान सासनन्”ति (दी. नि. 2.90; ध. प. 183-185; उदा. 36; नेत्ति. 30) इमा पन तिस्सो गाथा ओवादपातिमोक्खं नाम. तं बुद्धाव उद्दिसन्ति, न सावका, छन्नम्पि वस्सानं अच्चयेन उद्दिसन्ति. दीघायुकबुद्धानञ्हि धरमानकाले अयमेव पातिमोक्खुद्देसो, अप्पायुकबुद्धानं पन पठमबोधियंयेव. ततो परं इतरो. तञ्च खो भिक्खूयेव उद्दिसन्ति, न बुद्धा, तस्मा अम्हाकम्पि भगवा वीसतिवस्समत्तं इमं ओवादपातिमोक्खं उद्दिसित्वा इमं अन्तरायं दिस्वा ततो परं न उद्दिसि. अट्ठानन्ति अकारणं. अनवकासोति तस्सेव वेवचनं. कारणञ्हि यथा तिट्ठति एत्थ फलं तदायत्तवुत्तितायाति “ठानन्”ति वुच्चति, एवं “अवकासो”तिपि वुच्चति. यन्ति किरियापरामसनं.
अट्ठिमे, भिक्खवे, महासमुद्देति को अनुसन्धि? य्वायं अपरिसुद्धाय परिसाय पातिमोक्खस्स अनुद्देसो वुत्तो, सो इमस्मिं धम्मविनये अच्छरियो अब्भुतो धम्मोति तं अपरेहिपि सत्तहि अच्छरियब्भुतधम्मेहि सद्धिं विभजित्वा दस्सेतुकामो पठमं ताव तेसं उपमाभावेन महासमुद्दे अट्ठ अच्छरियब्भुतधम्मे दस्सेन्तो सत्था “अट्ठिमे, भिक्खवे, महासमुद्दे”ति-आदिमाह.

उपोसथसुत्तवण्णना निट्ठिता.

महावग्गवण्णना निट्ठिता.