10. कारण्डवसुत्तं

10. एकं समयं भगवा चम्पायं विहरति गग्गराय पोक्खरणिया तीरे. तेन खो पन समयेन भिक्खू भिक्खुं आपत्तिया चोदेन्ति. सो भिक्खु भिक्खूहि आपत्तिया चोदियमानो अञ्ञेनाञ्ञं पटिचरति, बहिद्धा कथं अपनामेति, कोपञ्च दोसञ्च अप्पच्चयञ्च पातुकरोति.
अथ खो भगवा भिक्खू आमन्तेसि– “निद्धमथेतं भिक्खवे, पुग्गलं; निद्धमथेतं, भिक्खवे, पुग्गलं. अपनेय्येसो [अपनेय्यो सो (सी.), अपनेय्यो (स्या.)], भिक्खवे, पुग्गलो. किं वो तेन परपुत्तेन विसोधितेन [किं वोपरपुत्तो विहेठियति (सी.), किं परपुत्तो विहेठेति (स्या.), किं वो परपुत्ता विहेठेति (पी.), किं सो परपुत्तो विसोधेति (क.)]! इध भिक्खवे, एकच्चस्स पुग्गलस्स तादिसंयेव होति अभिक्कन्तं पटिक्कन्तं आलोकितं विलोकितं समिञ्जितं पसारितं सङ्घाटिपत्तचीवरधारणं, सेय्यथापि अञ्ञेसं भद्दकानं भिक्खूनं– यावस्स भिक्खू आपत्तिं न पस्सन्ति. यतो च ख्वस्स भिक्खू आपत्तिं पस्सन्ति, तमेनं एवं जानन्ति– ‘समणदूसीवायं [समणरूपी (क.)] समणपलापो समणकारण्डवो’ति [समणकरण्डवोति (क.)]. तमेनं इति विदित्वा बहिद्धा नासेन्ति. तं किस्स हेतु? मा अञ्ञे भद्दके भिक्खू दूसेसी”ति!
“सेय्यथापि, भिक्खवे, सम्पन्ने यवकरणे यवदूसी [यवरूपी (क.)] जायेथ यवपलापो यवकारण्डवोति. तस्स तादिसंयेव मूलं होति, सेय्यथापि अञ्ञेसं भद्दकानं यवानं; तादिसंयेव नाळं होति, सेय्यथापि अञ्ञेसं भद्दकानं यवानं; तादिसंयेव पत्तं होति, सेय्यथापि अञ्ञेसं भद्दकानं यवानं– यावस्स सीसं न निब्बत्तति. यतो च ख्वस्स सीसं निब्बत्तति, तमेनं एवं जानन्ति– ‘यवदूसीवायं यवपलापो यवकारण्डवो’ति तमेनं इति विदित्वा समूलं उप्पाटेत्वा बहिद्धा यवकरणस्स छड्डेन्ति. तं किस्स हेतु? मा अञ्ञे भद्दके यवे दूसेसीति!
“एवमेवं खो, भिक्खवे, इधेकच्चस्स पुग्गलस्स तादिसंयेव होति अभिक्कन्तं पटिक्कन्तं आलोकितं विलोकितं समिञ्जितं पसारितं सङ्घाटिपत्तचीवरधारणं, सेय्यथापि अञ्ञेसं भद्दकानं भिक्खूनं– यावस्स भिक्खू आपत्तिं न पस्सन्ति. यतो च ख्वस्स भिक्खू आपत्तिं पस्सन्ति, तमेनं एवं जानन्ति– ‘समणदूसीवायं समणपलापो समणकारण्डवो’ति. तमेनं इति विदित्वा बहिद्धा नासेन्ति. तं किस्स हेतु? मा अञ्ञे भद्दके भिक्खू दूसेसीति.
“सेय्यथापि, भिक्खवे, महतो धञ्ञरासिस्स फुणमानस्स [वुय्हमानस्स (सी. पी.), फुसयमानस्स (स्या.), पुनमानस्स (?)] तत्थ यानि तानि धञ्ञानि दळ्हानि सारवन्तानि तानि एकमन्तं पुञ्जं होति, यानि पन तानि धञ्ञानि दुब्बलानि पलापानि तानि वातो एकमन्तं अपवहति [अपकस्सति (सी.)]. तमेनं सामिका सम्मज्जनिं गहेत्वा भिय्योसोमत्ताय अपसम्मज्जन्ति. तं किस्स हेतु? मा अञ्ञे भद्दके धञ्ञे दूसेसीति! एवमेवं खो, भिक्खवे, इधेकच्चस्स पुग्गलस्स तादिसंयेव होति अभिक्कन्तं पटिक्कन्तं आलोकितं विलोकितं समिञ्जितं पसारितं सङ्घाटिपत्तचीवरधारणं, सेय्यथापि अञ्ञेसं भद्दकानं भिक्खूनं– यावस्स भिक्खू आपत्तिं न पस्सन्ति. यतो च ख्वस्स भिक्खू आपत्तिं पस्सन्ति, तमेनं एवं जानन्ति ‘समणदूसीवायं समणपलापो समणकारण्डवो’ति. तमेनं इति विदित्वा बहिद्धा नासेन्ति. तं किस्स हेतु? मा अञ्ञे भद्दके भिक्खू दूसेसीति.
“सेय्यथापि, भिक्खवे, पुरिसो उदपानपनाळियत्थिको तिण्हं कुठारिं [कुधारिं (स्या. कं. क.)] आदाय वनं पविसेय्य. सो यं यदेव रुक्खं कुठारिपासेन आकोटेय्य तत्थ यानि तानि रुक्खानि दळ्हानि सारवन्तानि तानि कुठारिपासेन आकोटितानि कक्खळं पटिनदन्ति; यानि पन तानि रुक्खानि अन्तोपूतीनि अवस्सुतानि कसम्बुजातानि तानि कुठारिपासेन आकोटितानि दद्दरं पटिनदन्ति. तमेनं मूले छिन्दति, मूले छिन्दित्वा अग्गे छिन्दति, अग्गे छिन्दित्वा अन्तो सुविसोधितं विसोधेति, अन्तो सुविसोधितं विसोधेत्वा उदपानपनाळिं योजेति. एवमेवं खो, भिक्खवे इधेकच्चस्स पुग्गलस्स तादिसंयेव होति अभिक्कन्तं पटिक्कन्तं आलोकितं विलोकितं समिञ्जितं पसारितं सङ्घाटिपत्तचीवरधारणं, सेय्यथापि अञ्ञेसं भद्दकानं भिक्खूनं– यावस्स भिक्खू आपत्तिं न पस्सन्ति. यतो च ख्वस्स भिक्खू आपत्तिं पस्सन्ति, तमेनं एवं जानन्ति– ‘समणदूसीवायं समणपलापो समणकारण्डवो’ति. तमेनं इति विदित्वा बहिद्धा नासेन्ति. तं किस्स हेतु? मा अञ्ञे भद्दके भिक्खू दूसेसी”ति.
“संवासायं विजानाथ, पापिच्छो कोधनो इति;
मक्खी थम्भी पळासी च, इस्सुकी मच्छरी सठो.
“सन्तवाचो जनवति, समणो विय भासति;
रहो करोति करणं, पापदिट्ठि अनादरो.
“संसप्पी च मुसावादी, तं विदित्वा यथातथं;
सब्बे समग्गा हुत्वान, अभिनिब्बज्जयाथ [अभिनिब्बिज्जयेथ (क.)] नं.
“कारण्डवं [करण्डवं (क.) सु. नि. 283 पस्सितब्बं] निद्धमथ, कसम्बुं अपकस्सथ [अवकस्सथ (क.)];
ततो पलापे वाहेथ, अस्समणे समणमानिने.
“निद्धमित्वान पापिच्छे, पाप-आचारगोचरे;
सुद्धासुद्धेहि संवासं, कप्पयव्हो पतिस्सता;
ततो समग्गा निपका, दुक्खस्सन्तं करिस्सथा”ति. दसमं.

मेत्तावग्गो पठमो.

तस्सुद्दानं–
मेत्तं पञ्ञा च द्वे पिया, द्वे लोका द्वे विपत्तियो;
देवदत्तो च उत्तरो, नन्दो कारण्डवेन चाति.